सम्पर्कसङ्ख्याः १.0755-27206851

Home> Industry News> चीनीयवैज्ञानिकानां विंग ड्रिलिंग् इत्यनेन विमानयानस्य मालवाहनस्य च क्रान्तिः भवति

चीनदेशस्य वैज्ञानिकाः पक्षेषु छिद्राणि कृत्वा विमानयानस्य मालवाहनस्य च क्रान्तिं कुर्वन्ति


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अतिध्वनिविमानानाम् ध्वनि-उत्साह-समस्या तस्य व्यावसायिक-प्रयोगे सर्वदा महती बाधकः एव अस्ति । ध्वनि-बूम्-द्वारा उत्पद्यमानः प्रबलः कोलाहलः न केवलं निवासिनः कष्टं जनयति, अपितु नियमैः, नियमैः च कठोररूपेण प्रतिबन्धितः भवति, यस्य परिणामेण अनेकेषु क्षेत्रेषु अतिध्वनिविमानानाम् उड्डयनस्य प्रतिबन्धः भवति विमानस्य उड्डयनप्रदर्शनेन ईंधनदक्षतायाः च प्रत्यक्षतया लिफ्ट्-टू-ड्रैग्-अनुपातः सम्बद्धः अस्ति ।

चीनदेशस्य वैज्ञानिकानां पक्षेषु "छिद्रं" कर्तुं प्रौद्योगिक्याः कारणात् एतस्याः स्थितिः परिवर्तनं भविष्यति इति अपेक्षा अस्ति । सावधानीपूर्वकं परिकल्पितस्य छिद्रविन्यासस्य आकारस्य च माध्यमेन वायुप्रवाहस्य प्रभावीरूपेण नियन्त्रणं कर्तुं शक्यते तथा च ध्वनि-बूमस्य तीव्रता न्यूनीकर्तुं शक्यते । तत्सह, एतत् अभिनवं डिजाइनं विमानस्य उत्थापनस्य, उत्थापनस्य-कर्षणस्य च अनुपातस्य उन्नतिं कर्तुं शक्नोति, उड्डयनस्य कार्यक्षमतायाः च सुधारं कर्तुं शक्नोति ।

विमानपरिवहनमालवाहक-उद्योगस्य कृते एषा प्रौद्योगिकी-सफलतायाः अर्थः विशालाः अवसराः सन्ति । सर्वप्रथमं सुपरसोनिकविमानस्य प्रयोगेन मालस्य परिवहनसमयः बहु लघुः भविष्यति, परिवहनदक्षता च सुधारः भविष्यति । पूर्वं येषां मालानाम् आगमनाय दिवसाः यावत् समयः भवति स्म, तेषां परिवहनं भविष्ये घण्टाभिः अन्तः एव भवितुं शक्यते, येन शीघ्रं वितरणस्य विपण्यस्य माङ्गल्यं बहुधा पूरयिष्यति । विशेषतः उच्चमूल्यानां, समयसंवेदनशीलानाम् वस्तूनाम्, यथा ताजानां उत्पादानाम्, चिकित्सासामग्रीणां कृते, महत् लाभं आनयिष्यति।

द्वितीयं, उच्चतरविमानप्रदर्शनेन परिचालनव्ययस्य न्यूनीकरणं भविष्यति। ईंधनस्य उपभोगः, अनुरक्षणव्ययः च न्यूनीकृतः चेत् विमानयानस्य मालवाहनस्य च कम्पनीभ्यः अधिकप्रतिस्पर्धात्मकमूल्यानि प्रदातुं, अधिकग्राहकान् आकर्षयितुं, विपण्यभागस्य अधिकं विस्तारं कर्तुं च अनुमतिः भविष्यति

परन्तु अस्य प्रौद्योगिक्याः प्रयोगः सुचारुरूपेण न गतवान् । नवीनप्रौद्योगिकीनां प्रवर्तनार्थं तेषां सुरक्षां विश्वसनीयतां च सुनिश्चित्य कठोरपरीक्षणं प्रमाणीकरणं च आवश्यकम् अस्ति । तस्मिन् एव काले बृहत्-परिमाणे अनुप्रयोगे उत्पादनव्ययः, अनुरक्षण-प्रौद्योगिकी इत्यादीनां समस्यानां समाधानं कर्तुं अपि आवश्यकता वर्तते ।

एतासां चुनौतीनां सामना कुर्वन् विमानपरिवहन-मालवाहन-उद्योगस्य वैज्ञानिक-संशोधन-संस्थाभिः सह सक्रियरूपेण सहकार्यस्य आवश्यकता वर्तते, येन प्रौद्योगिक्याः विकासं, अनुप्रयोगं च संयुक्तरूपेण प्रवर्धयितुं शक्यते |. तत्सह, विमानपरिवहन-उद्योगे प्रौद्योगिकी-नवीनीकरणस्य समर्थनार्थं, उद्योगस्य विकासाय उत्तमं वातावरणं निर्मातुं च सर्वकारेण प्रासंगिकानि नीतयः अपि प्रवर्तनीयाः |.

समग्रतया चीनदेशस्य वैज्ञानिकानां पक्षेषु “छिद्रं मुष्टिप्रहारः” इति विषये नवीनसंशोधनेन विमानपरिवहन-मालवाहन-उद्योगे नूतनः प्रभातम् अभवत् । यद्यपि प्रौद्योगिक्याः अनुप्रयोगस्य मार्गे अद्यापि बहवः आव्हानाः सन्ति तथापि यावत् सर्वे पक्षाः मिलित्वा एतत् अवसरं ग्रहीतुं कार्यं कुर्वन्ति तावत् भविष्ये विमानयानयानं मालवाहनं च अधिकदक्षतायाः सुविधायाः च नूतनयुगस्य आरम्भं करिष्यति।