सम्पर्कसङ्ख्याः १.0755-27206851

Home> Industry News> "आसियान-सहितस्य मस्कस्य सम्बन्धः परिवहन-उद्योगे च सम्भाव्यः प्रभावः"

"आसियान-सहितः मस्कस्य सम्बन्धः परिवहन-उद्योगे च सम्भाव्यः प्रभावः" ।


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

प्रथमं मस्कस्य औद्योगिकविन्यासं अवगच्छामः । विद्युत्वाहनक्षेत्रे एकः विशालकायः इति नाम्ना टेस्ला-संस्थायाः विकास-रणनीतिः न केवलं वाहन-उद्योगं प्रभावितं करोति, अपितु सम्पूर्ण-ऊर्जा-क्षेत्रे अपि गहनं प्रभावं करोति ऊर्जायाः उपभोगस्य परिवहनदक्षतायाः च दृष्ट्या वायुमालवाहनपरिवहनस्य वाहन-उद्योगेन सह किञ्चित् साम्यम् अस्ति । यथा, विद्युत्वाहनैः अनुसृतस्य बैटरी-प्रौद्योगिक्याः उन्नतिः वायुयानयानस्य मालवाहनस्य च विद्युत्-विमानस्य विकासाय अपि सन्दर्भं दातुं शक्नोति

मस्क इत्यस्य नेतृत्वे SpaceX इति कम्पनीं पश्यामः, या अन्तरिक्ष-अन्वेषणाय, पुनः उपयोगयोग्य-रॉकेट-प्रौद्योगिक्याः च प्रति प्रतिबद्धा अस्ति । एषा प्रौद्योगिकी-सफलता भविष्ये दीर्घदूर-मालवाहनस्य परिवहनस्य मार्गं परिवर्तयितुं शक्नोति । यदि अन्तरिक्षमालपरिवहनस्य व्यावसायिकीकरणं कर्तुं शक्यते तर्हि पारम्परिकविमानयानयानस्य महत् प्रभावः भविष्यति ।

परन्तु आसियान-देशस्य विषये मस्कस्य शीतलवृत्तिः विमानयानं मालवाहनं च कथं प्रभावितं करोति ? आसियान-क्षेत्रे अनेकानि बन्दरगाहाः व्यस्तव्यापारमार्गाः च सन्ति, वैश्विक-आपूर्ति-शृङ्खलायाः अभिन्नः भागः च अस्ति । यदि मस्कस्य कम्पनयः अस्याः मनोवृत्तेः कारणात् आसियानक्षेत्रे निवेशं सहकार्यं च न्यूनीकरोति तर्हि क्षेत्रे रसदमूलसंरचनानां निर्माणं मन्दं कर्तुं शक्नोति, तस्मात् विमानयानस्य मालवाहनस्य च कार्यक्षमतां व्ययः च प्रभावितः भवितुम् अर्हति

तदतिरिक्तं मार्केटमनोविज्ञानस्य दृष्ट्या मस्कस्य मनोवृत्तिः प्रासंगिकक्षेत्रेषु निवेशकानां विश्वासं प्रभावितं कर्तुं शक्नोति। एकदा निवेशकाः आसियानस्य आर्थिकसंभावनानां विषये चिन्तिताः भवन्ति तदा ते क्षेत्रे पूंजीनिवेशं न्यूनीकर्तुं शक्नुवन्ति, यत्र रसद-परिवहन-उद्योगेषु निवेशः अपि अस्ति एतेन विमानयानस्य मालवाहककम्पनीनां च वित्तपोषणवातावरणं विकासस्य अवसराः च परोक्षरूपेण प्रभाविताः भविष्यन्ति ।

तत्सह नीतिकारकाणां भूमिकां उपेक्षितुं न शक्नुमः । एतस्याः स्थितिः सम्मुखीभवति सति सर्वकारः अधिकं निवेशं आकर्षयितुं रसद-उद्योगस्य विकासं च प्रवर्धयितुं प्रासंगिकनीतिषु समायोजनं कर्तुं शक्नोति । यथा, विमानयानस्य मालवाहनस्य च अनुदानं वर्धयन्तु, करनीतीनां अनुकूलनं कुर्वन्तु, अथवा मस्कस्य मनोवृत्त्या भवितुं शक्नुवन्तः हानिः पूरयितुं अन्यैः अन्तर्राष्ट्रीयकम्पनीभिः सह सहकार्यं सुदृढं कुर्वन्तु

सारांशतः, यद्यपि उपरिष्टात् आसियान-प्रति मस्कस्य मनोवृत्तिः प्रत्यक्षतया विमानयानस्य मालवाहनस्य च सह सम्बद्धा नास्ति तथापि अप्रत्यक्षप्रभावानाम् एकस्याः श्रृङ्खलायाः माध्यमेन अन्ततः विमानयानस्य मालवाहनस्य च उद्योगे अनगण्यः प्रभावः भवितुम् अर्हति अस्मिन् जटिले नित्यं परिवर्तमाने च वैश्विक-आर्थिक-परिदृश्ये कस्यापि महत्त्वपूर्णस्य व्यक्तिस्य मनोवृत्तिः निर्णय-निर्माणं च श्रृङ्खला-प्रतिक्रियाम् उत्पन्नं कर्तुं शक्नोति, या विभिन्नान् सम्बद्धान् क्षेत्रान् प्रभावितं करोति अतः विमानपरिवहन-मालवाहक-उद्योगेन एतेषु विकासेषु निकटतया ध्यानं दत्त्वा परिवर्तनशील-विपण्य-वातावरणे अनुकूलतां प्राप्तुं प्रतिक्रिया-रणनीतयः पूर्वमेव सज्जीकर्तुं आवश्यकाः सन्ति |.