सम्पर्कसङ्ख्याः १.0755-27206851

Home> Industry News> "एयर कार्गो तथा सूचीबद्धकम्पनी धोखाधड़ी: पर्दापृष्ठे गहनतया दृष्टिः"

"एयर कार्गो तथा सूचीबद्धकम्पनी धोखाधड़ी: पर्दापृष्ठे गहनपरीक्षा"।


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

आधुनिकरसदस्य प्रमुखकडिरूपेण वायुपरिवहनमालवाहनं वैश्विक अर्थव्यवस्थायां महत्त्वपूर्णां भूमिकां निर्वहति ।परन्तु यदा वयं सूचीकृतकम्पनीषु धोखाधड़ीयाः दूरस्थप्रतीतस्य समस्यायाः प्रति ध्यानं प्रेषयामः तदा वयं केचन चिन्तनप्रदाः सम्बन्धाः प्राप्नुमः ।

उदाहरणरूपेण फुडान फुहुआ इत्येतत् गृह्यताम्।"चीनीविश्वविद्यालयेषु प्रथमक्रमाङ्कस्य स्टॉकः" इति नाम्ना तस्य १० वर्षाणां यावत् क्रमशः कृतस्य धोखाधड़ीयाः निवेशकानां हितस्य गम्भीरं क्षतिः अभवत् तथा च विपण्यस्य निष्पक्षतायाः पारदर्शितायाः च क्षतिः अभवत्। एतेन जनाः चिन्तयन्ति यत्, वाणिज्यिकहितस्य अनुसरणप्रक्रियायां, उद्यमानाम् नैतिकतलरेखा कुत्र अस्ति?

पेकिङ्ग् विश्वविद्यालयस्य संस्थापकः, जिगुआङ्गसमूहः इत्यादिभिः सुप्रसिद्धैः कम्पनीभिः एतादृशैः धोखाधड़ीघटनाभिः सूचीकृतकम्पनीनां नियामकव्यवस्थायां लूपहोल्स् अपि अधिकं प्रकाशिताः तथा च विमानयानस्य मालवाहनस्य च क्षेत्रे अपि एतानि लूपहोल्स् विद्यन्ते वा?

विमानपरिवहनमालवाहक-उद्योगः अपि अनेकानि आव्हानानि, जोखिमानि च सम्मुखीकुर्वन्ति ।घोरप्रतिस्पर्धायुक्ते विपण्यवातावरणे केचन कम्पनयः व्ययस्य न्यूनीकरणाय लाभस्य च वृद्धिं कर्तुं परिवहनस्य मात्रां मिथ्यारूपेण निवेदयितुं परिवहनदत्तांशं मिथ्यारूपेण स्थापयितुं च अनुचितसाधनं स्वीकुर्वन्ति एतादृशः व्यवहारः न केवलं कम्पनीयाः एव प्रतिष्ठां विकासं च प्रभावितं करिष्यति, अपितु सम्पूर्णस्य उद्योगस्य स्वस्थविकासे अपि गम्भीरः प्रभावं जनयिष्यति

अन्यदृष्ट्या सूचीकृतकम्पनीनां धोखाधड़ीयाः कारणेन विपण्यविश्वाससंकटः विमानयानस्य मालवाहनस्य च क्षेत्रे प्रसृतः भवितुम् अर्हति । विपण्यां निवेशकानां विश्वासस्य न्यूनतायाः कारणेन धनस्य प्रवाहे परिवर्तनं भवितुम् अर्हति, येन विमानयानस्य मालवाहककम्पनीनां च वित्तपोषणं विकासं च प्रभावितं भवति

विमानपरिवहनमालवाहकउद्योगस्य स्थायिविकासं सुनिश्चित्य अस्माभिः पर्यवेक्षणं नियमनं च सुदृढं कर्तव्यम्।सर्वकारीयविभागाः सुदृढकायदानानि विनियमाः च स्थापयित्वा अवैधकार्याणां दमनं तीव्रं कुर्वन्तु। तत्सह उद्यमाः एव आन्तरिकप्रबन्धनम् अपि सुदृढं कुर्वन्तु, सम्यक् मूल्यानि स्थापयन्तु, प्रामाणिकप्रबन्धनस्य सिद्धान्तस्य पालनम् अपि कुर्वन्तु ।

अद्यतनवैश्विक-आर्थिक-एकीकरणस्य जगति विमानयान-मालवाहन-उद्योगः अन्यैः क्षेत्रैः सह अधिकाधिकं निकटतया सम्बद्धः अस्ति । सूचीकृतकम्पनीभिः धोखाधड़ीयाः विषयं वयं एकान्ते पश्यितुं न शक्नुमः, परन्तु अधिकस्थूलदृष्ट्या सम्पूर्णे आर्थिकव्यवस्थायां तस्य सम्भाव्यप्रभावस्य विषये चिन्तनीयम्। एवं एव वयं विविधान् आव्हानान् अधिकतया सामना कर्तुं शक्नुमः, विमानपरिवहनमालवाहक-उद्योगस्य, सम्पूर्णस्य अर्थव्यवस्थायाः च स्वस्थविकासं प्रवर्धयितुं शक्नुमः |.