समाचारं
समाचारं
Home> उद्योगसमाचार> Serta Mattress’ Paris Witness and the Coordinated Development of Modern logistics
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
परन्तु आधुनिकरसदक्षेत्रे विमानपरिवहनमालवाहनस्य आर्थिकविकासे अपि प्रमुखा भूमिका अस्ति । उच्चदक्षतायाः वेगस्य च कारणेन एतत् विविधवस्तूनाम् समये वितरणस्य आवश्यकतां पूरयति ।
यथा सेर्टा-गद्दानां स्मार्ट-प्रौद्योगिक्याः कारणात् निद्रायाः अनुभवः सुदृढः भवति, तथैव विमानयानस्य, मालवाहनस्य च कुशल-सञ्चालनेन व्यापारस्य समृद्धिः अपि प्रवर्तते अल्पकाले एव दूरस्थगन्तव्यस्थानेषु मालवितरणं कर्तुं शक्नोति, समयस्य अन्तरिक्षस्य च दूरं न्यूनीकर्तुं शक्नोति, वैश्विक-अर्थव्यवस्थायाः एकीकरणं च प्रवर्धयितुं शक्नोति ।
तस्मिन् एव काले उच्चमूल्यं, समयसंवेदनशीलं मालवाहकं परिवहनार्थं विमानमालपरिवहनस्य अद्वितीयलाभाः सन्ति । यथा इलेक्ट्रॉनिक-उत्पादाः, चिकित्सा-आपूर्तिः इत्यादयः एतेषां मालवस्तूनाम् परिवहन-वेगस्य सुरक्षायाश्च अत्यन्तं उच्चाः आवश्यकताः सन्ति, हवाई-माल-वाहनं च केवलं एताः आवश्यकताः पूरयितुं शक्नोति
तदतिरिक्तं विमानयानस्य, मालवाहनस्य च विकासेन सम्बन्धित-उद्योगानाम् अपि प्रगतिः अभवत् । विमानस्थानकानाम् विस्तारः, रसदकम्पनीनां वृद्धिः, प्रौद्योगिक्याः निरन्तरं नवीनता च सर्वाणि आर्थिकवृद्धौ नूतनजीवनशक्तिं प्रविष्टवन्तः
आव्हानानां सम्मुखे विमानयानमालवाहनं निरन्तरं समायोजितं अनुकूलनं च कुर्वन् अस्ति । यथा, दुर्गतेः मौसमस्य निवारणं, मालस्य सुरक्षां सुनिश्चितं च इत्यादीनां समस्यानां समाधानं उद्योगेन प्रौद्योगिक्याः प्रबन्धनस्तरस्य च निरन्तरं सुधारं कृत्वा भवति
संक्षेपेण, विमानयानं मालवाहनं च आर्थिकविकासस्य धमनयः इव सन्ति, महत्त्वपूर्णसामग्रीणां संसाधनानाञ्च विभिन्नक्षेत्रेषु परिवहनं कुर्वन्ति तथा च वैश्विकस्तरस्य आदानप्रदानं सहकार्यं च प्रवर्धयन्ति