सम्पर्कसङ्ख्याः १.0755-27206851

Home> Industry News> खुले कम्प्यूटिंग् विशेषपरिवहनविधिनां च सम्भाव्यसहकार्यम्

मुक्तगणनायाः विशेषयानविधानानां च सम्भाव्यसहकार्यम्


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

मुक्तगणना कृत्रिमबुद्धेः विकासाय महतीं क्षमतां दर्शयति । एतत् हार्डवेयर आर्किटेक्चरस्य अनुकूलनं कृत्वा एल्गोरिदम् दक्षतां सुधारयित्वा आँकडासंसाधनस्य मॉडलप्रशिक्षणस्य च अधिकं शक्तिशाली समर्थनं प्रदाति । एषा प्रौद्योगिकीप्रगतिः अन्येभ्यः उद्योगेभ्यः अपि नूतनानि अवसरानि, आव्हानानि च आनयत् ।

परिवहनक्षेत्रे यद्यपि उपरिष्टात् तस्य मुक्तगणनायाः सह अल्पः सम्बन्धः दृश्यते तथापि गभीरतरं खननं कृत्वा सूक्ष्मः सम्बन्धः अस्ति इति ज्ञास्यति विमानयानं उदाहरणरूपेण गृहीत्वा अस्य कुशलं रसदसञ्चालनं उन्नतसूचनाप्रणालीभ्यः, आँकडाविश्लेषणात् च अविभाज्यम् अस्ति । एतानि प्रौद्योगिकीनि मुक्तगणनायां केषाञ्चन अवधारणानां पद्धतीनां च सह सङ्गच्छन्ति ।

यथा, विमानयानस्य कृते मालभारस्य, आयतनस्य, गन्तव्यस्थानस्य इत्यादीनां सूचनानां सटीकगणना, इष्टतमवितरणं च आवश्यकं भवति । एतदर्थं शक्तिशालिनः कम्प्यूटिंग्-शक्तिः, बुद्धिमान् एल्गोरिदम् च आवश्यकाः । मुक्तगणनाद्वारा आनीता उच्च-प्रदर्शन-गणना-गहन-शिक्षण-प्रौद्योगिकी वायु-परिवहन-कम्पनीभ्यः अधिक-सटीक-माङ्गस्य पूर्वानुमानं कर्तुं, मार्ग-नियोजनस्य अनुकूलनं च कर्तुं साहाय्यं कर्तुं शक्नोति, येन परिवहन-दक्षतायां सुधारः भवति, व्ययस्य न्यूनीकरणं च भवति

तत्सह, मुक्तगणना विमानयानस्य सुरक्षां विश्वसनीयतां च सुधारयितुम् अपि साहाय्यं कर्तुं शक्नोति । विमानसाधनानाम् वास्तविकसमयनिरीक्षणस्य, आँकडाविश्लेषणस्य च माध्यमेन सम्भाव्यदोषाणां पूर्वमेव आविष्कारः कर्तुं शक्यते, मरम्मतं, अनुरक्षणं च समये कर्तुं शक्यते, उड्डयनसुरक्षा च सुनिश्चितं कर्तुं शक्यते

तदतिरिक्तं वैश्विकव्यापारस्य निरन्तरवृद्ध्या विमानयानस्य मागः अधिकाधिकं विविधतां प्राप्नोति । मुक्तगणना विमानपरिवहनकम्पनीभ्यः विभिन्नग्राहकानाम् आवश्यकतानां पूर्तये व्यक्तिगतसेवासमाधानं प्रदातुं शक्नोति । यथा, ग्राहकसन्तुष्टिं सुधारयितुम् ग्राहकस्य आपूर्तिशृङ्खलालक्षणानाम् आधारेण अनन्यरसदसमाधानं अनुकूलितुं शक्नुमः।

सारांशेन यद्यपि मुक्तगणना, विमानयानं च भिन्नक्षेत्रेषु अन्तर्भवति तथापि तयोः मध्ये सम्भाव्यसहकार्यं भवति । परस्परशिक्षणस्य एकीकरणस्य च माध्यमेन आर्थिकविकासस्य सामाजिकप्रगतेः च संयुक्तरूपेण प्रवर्धनं भविष्यति इति अपेक्षा अस्ति ।