सम्पर्कसङ्ख्याः १.0755-27206851

Home> उद्योगसमाचार> वायुमालः वैश्विक अर्थव्यवस्थां संयोजयति अदृश्यः पक्षः

वायुमालः : वैश्विक अर्थव्यवस्थां संयोजयति अदृश्यः पक्षः


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

वायुमालस्य अद्वितीयाः लाभाः सन्ति । अस्य उच्चगतिः मालस्य परिवहनसमयं बहु लघु कर्तुं शक्नोति तथा च ताजानां उत्पादानाम्, उच्चमूल्यानां वस्तूनाम्, आपत्कालीनसामग्रीणां च समये आपूर्तिं सुनिश्चितं कर्तुं शक्नोति अत्यन्तं उच्चसमयानुकूलतायाः आवश्यकतां विद्यमानानाम् केषाञ्चन उद्योगानां कृते, यथा इलेक्ट्रॉनिक्स-उद्योगः, तेषां आपूर्तिशृङ्खलानां स्थिरतां सुनिश्चित्य वायुमालस्य कुञ्जी अभवत्

एप्पल् इत्येतत् उदाहरणरूपेण गृह्यताम् ।

अपि च अन्तर्राष्ट्रीयव्यापारस्य प्रवर्धनार्थं वायुमालस्य भूमिकां न्यूनीकर्तुं न शक्यते । यथा यथा सीमापारं ई-वाणिज्यस्य प्रकोपः भवति तथा तथा उपभोक्तृणां विदेशेषु उत्पादानाम् आग्रहः वर्धते । वायुमालः शीघ्रमेव एतां माङ्गं पूरयितुं शक्नोति, येन उपभोक्तृभ्यः अल्पतमसमये मालस्य वितरणं भवति ।

परन्तु विमानमालस्य अपि केचन आव्हानाः सन्ति । उच्चव्ययः तेषु अन्यतमः अस्ति । सामान्यतया अन्येभ्यः परिवहनविधेभ्यः अपेक्षया वायुमालवाहनं महत्तरं भवति, यत् केषाञ्चन मूल्यसंवेदनशीलानाम् मालवाहनानां कृते सीमितकारकं भवितुम् अर्हति ।

तदतिरिक्तं वायुमालवाहनक्षमता सीमितम् अस्ति । महामारी इत्यादिषु विशेषकालेषु विमानयात्रीयानस्य महती न्यूनतायाः परिणामेण उदरधारणक्षमतायाः गम्भीरः अभावः अभवत्, येन वैश्विकआपूर्तिशृङ्खलायां महत् दबावः जातः

एतेषां आव्हानानां सामना कर्तुं उद्योगे सर्वे पक्षाः अपि निरन्तरं परिश्रमं कुर्वन्ति, नवीनतां च कुर्वन्ति । विमानसेवाः मार्गजालस्य अनुकूलनं कृत्वा विमानस्य उपयोगे सुधारं कृत्वा व्ययस्य न्यूनीकरणं कुर्वन्ति । तस्मिन् एव काले ड्रोन्-मालवाहनम्, शीतशृङ्खला-प्रौद्योगिक्याः सुधारः इत्यादीनां केषाञ्चन उदयमानप्रौद्योगिकीनां प्रयोगेन विमानमालवाहनस्य विकासाय अपि नूतनाः अवसराः प्राप्ताः

भविष्ये यथा यथा वैश्विक-अर्थव्यवस्थायाः पुनरुत्थानम्, व्यापारः च निरन्तरं वर्धते तथा तथा वायुमालस्य विकासाय व्यापकं स्थानं प्रारभ्यते इति अपेक्षा अस्ति

एकतः उदयमानविपण्यस्य उदयेन विमानमालस्य अधिका माङ्गलिका भविष्यति । यथा दक्षिणपूर्व एशियायां ई-वाणिज्य-विपण्यं तीव्रगत्या वर्धमानं वर्तते, वायुमालस्य माङ्गल्यम् अपि वर्धमानम् अस्ति ।

अपरपक्षे हरितपर्यावरणसंरक्षणस्य अवधारणायाः गहनीकरणेन वायुमालवाहक-उद्योगस्य विकासः अपि अधिकस्थायिदिशि प्रवर्धितः भविष्यति |. विमानसेवाः कार्बन उत्सर्जनस्य न्यूनीकरणाय नूतन ऊर्जाविमानेषु अनुसन्धानं विकासं च निवेशं च वर्धयिष्यन्ति।

संक्षेपेण, वैश्विक-अर्थव्यवस्थां सम्बद्धं महत्त्वपूर्णं कडिः इति रूपेण वायुमालस्य अनेकाः आव्हानाः सन्ति, परन्तु तस्य अद्वितीयलाभानां, निरन्तर-नवीनीकरणस्य विकासस्य च सह, भविष्यस्य आर्थिक-परिदृश्ये अधिक-महत्त्वपूर्णां भूमिकां निर्वहति |.