समाचारं
समाचारं
Home> उद्योगसमाचारः> व्यापारस्य रसदस्य च परस्परं बुनना: कोरियाईराजनैतिकगतिविज्ञानात् ई-वाणिज्यविकासपर्यन्तं विचाराः
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
दक्षिणकोरियाराष्ट्रपतिस्य रक्षामन्त्रिणः, राष्ट्रियसुरक्षाकर्मचारिणां च नियुक्तिः, निष्कासनं च उदाहरणरूपेण गृह्यताम् एतत् राजनैतिकं कदमः राष्ट्रियशासनस्तरस्य सामरिकसमायोजनं प्रतिबिम्बयति। एतत् समायोजनं केवलं राष्ट्रियसुरक्षाक्षेत्रे एव सीमितं नास्ति, परन्तु समग्र-आर्थिक-वातावरणे अपि परोक्ष-प्रभावः भवितुम् अर्हति ।
ई-वाणिज्यक्षेत्रे रसदः एकः प्रमुखः कडिः अस्ति । एकः कुशलः रसदव्यवस्था उपभोक्तृभ्यः शीघ्रं सटीकतया च मालस्य वितरणं सुनिश्चितं कर्तुं शक्नोति, येन उपभोक्तृणां शॉपिङ्ग् अनुभवे सुधारः भवति तथा च ई-वाणिज्यव्यापारस्य विकासः प्रवर्धितः भवति। रसद-उद्योगस्य विकासः बहुभिः कारकैः प्रतिबन्धितः, प्रवर्धितः च अस्ति ।
नीतिवातावरणं रसद-उद्योगस्य विकासं प्रभावितं कुर्वन्तः महत्त्वपूर्णेषु कारकेषु अन्यतमम् अस्ति । परिवहननियोजनं, करनीतिः इत्यादीनां सर्वकारस्य स्थूलनीतीनां प्रभावः रसदकम्पनीनां परिचालनव्ययस्य कार्यक्षमतायाः च उपरि भवितुम् अर्हति यथा कोरिया-सर्वकारस्य राजनैतिकक्षेत्रे निर्णयानां प्रभावः घरेलु-आर्थिक-संरचनायाः उपरि भविष्यति |
रसद-उद्योगस्य प्रगतेः प्रवर्धनार्थं प्रौद्योगिकी-नवीनता अपि प्रमुखा शक्तिः अस्ति । स्वचालितगोदामस्य बुद्धिमान् वितरणस्य इत्यादीनां नवीनप्रौद्योगिकीनां प्रयोगेन रसदसञ्चालनस्य दक्षतायां सटीकतायां च सुधारः अभवत् एतेषां प्रौद्योगिकीनां अनुसंधानविकासाय अनुप्रयोगाय च वित्तीयनीतिसमर्थनस्य आवश्यकता वर्तते, तथा च स्थिरं अनुकूलं च आर्थिकनीतिवातावरणं प्रौद्योगिकीनवाचारे निगमनिवेशं उत्तेजितुं साहाय्यं कर्तुं शक्नोति।
उपभोक्तृमागधायां परिवर्तनस्य ई-वाणिज्यस्य, रसदस्य च गहनः प्रभावः भवति । यतो हि उपभोक्तृणां शॉपिङ्ग् सुविधायाः समयसापेक्षतायाः च अधिकाधिकाः आवश्यकताः सन्ति, अतः रसदकम्पनीनां विपण्यमागधां पूरयितुं सेवानां निरन्तरं अनुकूलनं करणीयम् एतया आग्रहेण चालितः रसद-उद्योगः निरन्तरं नवीनतां, सुधारं च कुर्वन् अस्ति ।
अधिकस्थूलदृष्ट्या वैश्विक आर्थिकस्थितौ उतार-चढावस्य प्रभावः ई-वाणिज्यस्य, रसदस्य च उपरि अपि भविष्यति । अन्तर्राष्ट्रीयव्यापारसम्बन्धेषु परिवर्तनं, विनिमयदरेषु उतार-चढावः इत्यादयः कारकाः मालस्य आयातनिर्यातयोः समायोजनं जनयितुं शक्नुवन्ति, येन रसदमार्गाः, व्ययः च प्रभाविताः भवन्ति
संक्षेपेण ई-वाणिज्यस्य, रसदस्य च विकासः एकान्ते न विद्यते, अपितु परस्परं सम्बद्धः, अनेकैः कारकैः प्रभावितः च भवति । यदा वयं विशिष्टक्षेत्रे परिवर्तनं प्रति ध्यानं दद्मः तदा अस्माकं वैश्विकदृष्टिकोणं भवितुमर्हति तथा च तस्य विकासप्रवृत्तिः व्यापक आर्थिकसामाजिकपृष्ठभूमितः अवगन्तुं विश्लेषितुं च अर्हति।