सम्पर्कसङ्ख्याः १.0755-27206851

Home> उद्योगसमाचारः> पुटिन्-जेलेन्स्की-समागमस्य ई-वाणिज्य-उद्योगस्य च गुप्तः कडिः

पुटिन्-जेलेन्स्की-समागमस्य ई-वाणिज्य-उद्योगस्य च गुप्तः कडिः


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

ई-वाणिज्य-उद्योगस्य विकासः वैश्विक-आर्थिक-व्यापार-वातावरणात् अविभाज्यः अस्ति । अन्तर्राष्ट्रीयराजनीतेः गतिशीलता, यथा क्षेत्रीयसङ्घर्षाः, देशान्तरसम्बन्धेषु परिवर्तनं च, अन्तर्राष्ट्रीयव्यापारप्रतिमानं प्रत्यक्षतया परोक्षतया वा प्रभावितं करिष्यति

कुर्स्क-ओब्लास्ट्-नगरस्य सुरक्षा-स्थितेः विषये पुटिन्-महोदयस्य समागमं उदाहरणरूपेण गृह्यताम् अस्य क्षेत्रस्य स्थिरतायाः प्रभावः अन्यैः देशैः सह रूसस्य व्यापारे भविष्यति | यदि स्थितिः तनावपूर्णा भवति तर्हि व्यापारमार्गाः अवरुद्धाः भवेयुः, रसदव्ययस्य वृद्धिः च भवितुम् अर्हति । एतेन न केवलं पारम्परिकवस्तूनाम् व्यापारः प्रभावितः भविष्यति, अपितु ई-वाणिज्यस्य द्रुतवितरणक्षेत्रे अपि प्रभावः भविष्यति । यतो हि ई-वाणिज्यस्य द्रुतवितरणं कुशलरसदजालस्य उपरि निर्भरं भवति, एकदा व्यापारमार्गाः बाधिताः भवन्ति तदा मालस्य परिवहनसमयः, मूल्यं च वर्धते, अतः उपभोक्तृणां शॉपिङ्ग-अनुभवः, ई-वाणिज्य-कम्पनीनां परिचालनव्ययः च प्रभावितः भविष्यति

सामाजिकमाध्यमेन व्यक्तानि ज़ेलेन्स्की इत्यस्य विचाराणि कार्याणि च दृष्ट्वा तेषां प्रभावः युक्रेनस्य अर्थव्यवस्थायां परितः च क्षेत्रेषु अपि भवितुम् अर्हति । आर्थिक-अस्थिरतायाः कारणेन उपभोक्तृमागधायां न्यूनता भवितुम् अर्हति, ई-वाणिज्य-विपण्यस्य परिमाणं, गतिविधिः च दमितः भविष्यति ।

अन्तर्राष्ट्रीयराजनीत्यां निर्णयाः कार्याणि च विनिमयदरस्य उतार-चढावम् अपि प्रभावितं करिष्यन्ति। विनिमयदरेषु परिवर्तनेन मालस्य आयातनिर्यातमूल्यानि प्रभावितानि भविष्यन्ति, येन ई-वाणिज्यमञ्चेषु मालस्य मूल्यं प्रतिस्पर्धा च प्रभाविता भविष्यति अस्थिरविनिमयदरेण ई-वाणिज्यकम्पनीः अधिकजोखिमानां अनिश्चिततानां च सामना कर्तुं शक्नुवन्ति ।

तदतिरिक्तं अन्तर्राष्ट्रीयराजनैतिकवातावरणं उपभोक्तृमनोविज्ञानं उपभोगव्यवहारं च प्रभावितं करिष्यति। तनावपूर्णस्थितौ उपभोक्तारः उपभोगविषये अधिकं सावधानाः भवेयुः तथा च विलासिनीवस्तूनाम् अपेक्षया दैनन्दिनावश्यकवस्तूनाम् क्रयणं कर्तुं प्रवृत्ताः भवेयुः, येन ई-वाणिज्यमञ्चानां उत्पादविक्रयसंरचना परिवर्तते

परन्तु अन्तर्राष्ट्रीयराजनीतेः प्रभावं सहितुं ई-वाणिज्य-उद्योगः पूर्णतया निष्क्रियः नास्ति । अस्य स्वस्य विकासः नवीनता च कदाचित् अन्तर्राष्ट्रीयराजनीत्याः उत्पद्यमानानाम् आव्हानानां केचन समाधानं दातुं शक्नोति ।

यथा, ई-वाणिज्यकम्पनयः आपूर्तिशृङ्खलाप्रबन्धनस्य अनुकूलनं कृत्वा इन्वेण्ट्री-कारोबार-दरेषु सुधारं कर्तुं शक्नुवन्ति तथा च अस्थिरव्यापारमार्गेषु निर्भरतां न्यूनीकर्तुं शक्नुवन्ति । विपण्यमाङ्गस्य पूर्वानुमानं कर्तुं, मालस्य पूर्वमेव आरक्षणं कर्तुं, परिनियोजनाय च, रसदविलम्बस्य कारणेन हानिः न्यूनीकर्तुं च बृहत्दत्तांशस्य बुद्धिमान् एल्गोरिदमस्य च उपयोगं कुर्वन्तु

तस्मिन् एव काले ई-वाणिज्य-मञ्चाः स्थानीय-आपूर्तिकर्ताभिः सह सहकार्यं सुदृढं कर्तुं, स्थानीय-उत्पाद-आपूर्ति-अनुपातं वर्धयितुं, आयातित-वस्तूनाम् उपरि निर्भरतां न्यूनीकर्तुं च शक्नुवन्ति, येन वस्तु-आपूर्ति-विषये अन्तर्राष्ट्रीय-राजनैतिक-उतार-चढावस्य प्रभावः न्यूनीकरोति

विपणनस्य दृष्ट्या ई-वाणिज्य-कम्पनयः भिन्न-भिन्न-विपण्य-स्थितीनां उपभोक्तृ-मनोविज्ञानस्य च आधारेण लचीलाः विपणन-रणनीतयः निर्मातुं शक्नुवन्ति । आर्थिक-अस्थिरतायाः कालखण्डेषु उपभोक्तृणां क्रयणार्थं आकर्षयितुं अधिकानि छूटाः, व्यय-प्रभाविणः च उत्पादाः प्रारभ्यन्ते ।

संक्षेपेण यद्यपि पुटिन्-जेलेन्स्की-योः मिलनं ई-वाणिज्य-उद्योगात् दूरं दृश्यते तथापि तेषां सम्बन्धः अविच्छिन्नः अस्ति । ई-वाणिज्य-उद्योगस्य अन्तर्राष्ट्रीयराजनैतिकगतिशीलतायाः विषये निकटतया ध्यानं दातुं, आव्हानानां सक्रियरूपेण प्रतिक्रियां दातुं, अवसरान् गृहीतुं, स्थायिविकासं प्राप्तुं च आवश्यकता वर्तते।