समाचारं
समाचारं
Home> उद्योग समाचार> नवीन ई-वाणिज्य स्थितिः टेमु कूपन रणनीति तथा बाजार प्रतिस्पर्धा स्थिति
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
तेमु इत्यस्य कूपन-रणनीतिः उपभोक्तृणां शॉपिङ्ग्-व्ययस्य सफलतापूर्वकं न्यूनीकरणं करोति, तेषां क्रयणस्य इच्छां च उत्तेजयति । ये युवानः उपभोक्तारः मूल्यसंवेदनशीलाः सन्ति, तेषां कृते कूपनं तेमु इत्यस्य चयनस्य महत्त्वपूर्णं कारकं जातम् । अनेन तेमु इत्यनेन अल्पकाले एव बहुसंख्याकाः उपयोक्तारः सञ्चिताः, तस्य विपण्यभागः च तीव्रगत्या वर्धितः ।
उद्योगस्य दृष्ट्या तेमु-नगरस्य उदयेन पारम्परिक-ई-वाणिज्य-दिग्गजानां उपरि दबावः उत्पन्नः अस्ति । अमेजनं उदाहरणरूपेण गृहीत्वा, टेमुतः प्रतिस्पर्धायाः सामनां कृत्वा, तस्य विपणनरणनीतिं, विपण्यस्थानं च पुनः परीक्षितव्यम् आसीत् । एतेन अमेजनः निरन्तरं स्वसेवानां अनुकूलनं कर्तुं प्रेरयति तथा च विपण्यां प्रतिस्पर्धात्मकं लाभं निर्वाहयितुम् उपयोक्तृ-अनुभवं सुधारयितुम्।
टेमुस्य सफलता कोऽपि दुर्घटना नास्ति तस्य पृष्ठतः विपण्यप्रवृत्तीनां, अभिनवविपणनरणनीतयः च सटीकं ग्रहणं भवति। डिजिटलयुगे उपभोक्तृणां आवश्यकताः अधिकविविधाः व्यक्तिगताः च सन्ति तेमु उपभोक्तृणां लाभस्य अनुसरणं, व्यय-प्रभावशीलतां च पूरयितुं कूपनस्य उपयोगं करोति ।
तस्मिन् एव काले तेमु-नगरस्य विकासेन ई-वाणिज्य-रसद-उद्योगे परिवर्तनं अपि प्रवर्धितम् अस्ति । आदेशमात्रायाः वृद्ध्या सह द्रुतवितरणसेवानां गतिः, सटीकता, सेवागुणवत्ता च अधिकानि आवश्यकतानि स्थापितानि सन्ति । एक्स्प्रेस् डिलिवरी कम्पनीभ्यः ई-वाणिज्य-उद्योगस्य द्रुतविकासस्य अनुकूलतायै स्ववितरणजालस्य निरन्तरं अनुकूलनं कर्तुं रसददक्षतां च सुधारयितुम् आवश्यकम् अस्ति
भविष्ये यथा यथा विपण्यस्य विकासः भवति तथा च प्रतिस्पर्धा तीव्रताम् अवाप्नोति तथा तथा तेमु इत्यादिषु ई-वाणिज्यमञ्चेषु उपभोक्तृणां परिवर्तनशीलानाम् आवश्यकतानां पूर्तये विपणनरणनीतिषु निरन्तरं नवीनतां सुधारयितुम् आवश्यकं भविष्यति। ई-वाणिज्य-एक्सप्रेस्-वितरण-उद्योगः अपि अस्मिन् प्रक्रियायां अधिका महत्त्वपूर्णां भूमिकां निर्वहति, ई-वाणिज्यस्य विकासाय च दृढं समर्थनं प्रदास्यति ।
संक्षेपेण, टेमु इत्यनेन कूपन-रणनीतिं स्वस्य प्रवेशबिन्दुरूपेण उपयुज्य ई-वाणिज्य-विपण्ये तरङ्गाः निर्मिताः । एषा घटना न केवलं उपभोक्तृणां शॉपिङ्गस्य मार्गं परिवर्तयति, अपितु सम्पूर्णे ई-वाणिज्यस्य, एक्स्प्रेस्-वितरण-उद्योगेषु च नूतनान् अवसरान्, आव्हानान् च आनयति |.