समाचारं
समाचारं
Home> Industry News> ई-वाणिज्यम् एक्स्प्रेस् तथा चाइना मोबाईल् च आँकडासुरक्षायाः रक्षणार्थं सहकार्यं कुर्वतः
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
ई-वाणिज्य-एक्सप्रेस्-वितरण-उद्योगस्य प्रफुल्लित-विकासेन रसद-प्रक्रियायां व्यक्तिगत-सूचनाः बहूनां प्रचलन्ति आदेशस्य उत्पत्तौ प्राप्तकस्य नाम, पता, दूरभाषसङ्ख्या च आरभ्य, संकुलपरिवहनस्य समये अनुसरणसूचनापर्यन्तं, प्रत्येकं लिङ्कं आँकडा-लीकेजस्य जोखिमबिन्दुः भवितुम् अर्हति एकदा अपराधिभिः एतत् दत्तांशं प्राप्तं चेत् तस्य परिणामः विनाशकारी भविष्यति । उपभोक्तृभ्यः उत्पीडनात्मकं दूरभाषं, धोखाधड़ीपूर्णपाठसन्देशं, व्यक्तिगतसम्पत्त्याः हानिः अपि भवितुम् अर्हति । "सिल्वर फॉक्स ट्रोजन" इत्यस्य विरुद्धं चाइना मोबाईल इत्यस्य दमनस्य ई-वाणिज्य-एक्सप्रेस् उद्योगस्य आँकडासुरक्षायाः महत् महत्त्वम् अस्ति । प्रथमं, एतत् प्रभावीरूपेण हैकर्-अपराधिनां कृते साइबर-आक्रमणद्वारा ई-वाणिज्य-एक्सप्रेस्-दत्तांशं प्राप्तुं मार्गान् नियन्त्रयति । "Silver Fox Trojan" इत्यादिकं मालवेयरं प्रायः उपयोक्तृयन्त्रेषु प्रत्यारोपितं भवति यत् विभिन्नप्रयोक्तृसूचनाः चोर्यते, यत्र ई-वाणिज्यस्य द्रुतवितरणसम्बद्धाः संवेदनशीलाः आँकडा: सन्ति चीन मोबाईल् एतादृशानां ट्रोजनानाम् अन्वेषणाय, उन्मूलनाय च तकनीकीसाधनानाम् उपयोगं करोति, येन आँकडाचोरीयाः जोखिमः न्यूनीकरोति तथा च ई-वाणिज्य-एक्सप्रेस्-उद्योगस्य कृते तुल्यकालिकं सुरक्षितं संजालवातावरणं निर्माति तदतिरिक्तं चाइना मोबाईलस्य कार्याणि ई-वाणिज्य-एक्सप्रेस्-कम्पनीनां कृते अपि सन्दर्भं प्रेरणाञ्च प्रदास्यन्ति । ई-वाणिज्य-एक्सप्रेस्-वितरण-कम्पनीभिः स्वकीयानि संजाल-सुरक्षा-संरक्षण-प्रणालीं सुदृढां कुर्वन्तु, प्रौद्योगिकी-अनुसन्धान-विकासयोः, कार्मिक-प्रशिक्षणं, सुरक्षा-प्रबन्धने च निवेशं वर्धयितुं अर्हन्ति उदाहरणार्थं, संचरणस्य भण्डारणस्य च समये आँकडानां सुरक्षां सुनिश्चित्य उपयोक्तृदत्तांशस्य गोपनार्थं उन्नत-एन्क्रिप्शन-प्रौद्योगिक्याः उपयोगः भवति यत् सम्भाव्यसुरक्षा-धमकीनां निवारणाय समये एव निवारणं कर्तुं च पूर्ण-सुरक्षा-निरीक्षण-तन्त्रं स्थापितं भवति मानवीयप्रमादात् उत्पन्नं Data breaches निवारयन्तु। तस्मिन् एव काले ई-वाणिज्य-एक्सप्रेस्-वितरण-उद्योगे आँकडा-सुरक्षायाः पर्यवेक्षणं अपि सर्वकारीय-विभागैः सुदृढं कर्तव्यम् । उद्यमानाम् आँकडासंसाधनव्यवहारस्य मानकीकरणाय तथा कानूनविनियमानाम् उल्लङ्घनस्य दण्डं वर्धयितुं कठोरकायदानानि विनियमाः च विकसितव्याः। केवलं सरकारीपरिवेक्षणस्य, निगमस्य आत्म-अनुशासनस्य, सामाजिक-पर्यवेक्षणस्य च संयुक्तबलस्य निर्माणेन एव ई-वाणिज्य-एक्सप्रेस्-वितरण-उद्योगस्य आँकडा-सुरक्षायाः यथार्थतया गारण्टी भवितुं शक्यते, उपभोक्तृणां वैध-अधिकारस्य, हितस्य च रक्षणं कर्तुं शक्यते संक्षेपेण, “Silver Fox Trojan” इत्यस्य विरुद्धं चाइना मोबाईलस्य सक्रियकार्याणि ई-वाणिज्य-एक्सप्रेस्-वितरण-उद्योगे आँकडा-सुरक्षायाः दृढं समर्थनं प्रदत्तवती अस्ति । परन्तु दीर्घकालीनं स्थिरं च आँकडासुरक्षां प्राप्तुं सर्वेषां पक्षानां मिलित्वा सुरक्षासंरक्षणव्यवस्थायां निरन्तरं सुधारं कर्तुं सुरक्षाजागरूकतां च सुधारयितुम् आवश्यकम् तदा एव ई-वाणिज्य-एक्सप्रेस्-वितरण-उद्योगः डिजिटलीकरणस्य तरङ्गे निरन्तरं अग्रे गन्तुं शक्नोति, प्रदातुं च शक्नोति सुरक्षिततराणि अधिकसुविधायुक्तानि च सेवानि उपभोक्तृभ्यः सेवां कुर्वन्तु।सारांशः - १.ई-वाणिज्य-एक्सप्रेस्-वितरण-उद्योगे आँकडा-सुरक्षायाः महत्त्वपूर्णं भवति, "सिल्वर फॉक्स ट्रोजन" इत्यस्य विरुद्धं युद्धं कर्तुं सर्वेषां पक्षानाम् एकत्र कार्यं कर्तुं आवश्यकम् अस्ति ।
ई-वाणिज्य-एक्सप्रेस्-वितरणस्य तथा चाइना-मोबाइलस्य राष्ट्रिय-दत्तांश-सुरक्षायाः रक्षणस्य च सम्बन्धस्य चर्चां कुर्वन्तः वयं प्रौद्योगिकी-नवीनीकरणेन निर्णीतानां प्रमुख-भूमिकायाः अवहेलनां कर्तुं न शक्नुमः |. कृत्रिमबुद्धिः, बृहत् आँकडा, ब्लॉकचेन् इत्यादीनां उदयमानप्रौद्योगिकीनां उदयेन सह आँकडासुरक्षासंरक्षणार्थं नूतनाः विचाराः पद्धतयः च आनीताः
यथा, कृत्रिमबुद्धिप्रौद्योगिक्याः उपयोगेन वास्तविकसमये संजालयातायातस्य निरीक्षणं विश्लेषणं च कर्तुं शक्यते तथा च असामान्यव्यवहारस्य सम्भाव्यधमकीनां च शीघ्रं पहिचानः कर्तुं शक्यते बृहत् आँकडा प्रौद्योगिकी उद्यमानाम् उपयोक्तृव्यवहारं आँकडाप्रवाहप्रतिमानं च अधिकतया अवगन्तुं साहाय्यं कर्तुं शक्नोति, तस्मात् लक्षितरूपेण सुरक्षासंरक्षणपरिहाराः सुदृढाः भवन्ति । ब्लॉकचेन् प्रौद्योगिक्याः विकेन्द्रीकरणं तथा च छेड़छाड़-रहितं लक्षणं आँकडा-भण्डारणस्य संचरणस्य च उच्चतरसुरक्षां विश्वसनीयतां च प्रदाति ।
सारांशः - १.कृत्रिमबुद्धिः, बृहत् आँकडा, ब्लॉकचेन् इत्यादीनि उदयमानाः प्रौद्योगिकयः ई-वाणिज्यस्य एक्स्प्रेस् आँकडानां सुरक्षारक्षणाय नूतनान् विचारान् पद्धतीश्च आनयन्ति
ई-वाणिज्य-एक्सप्रेस्-वितरण-कम्पनीनां कृते एतासां उन्नत-प्रौद्योगिकीनां सक्रियरूपेण परिचयः, तस्य प्रयोगः च आँकडा-सुरक्षा-स्तरस्य उन्नयनस्य महत्त्वपूर्णः उपायः अस्ति । परन्तु प्रौद्योगिक्याः अनुप्रयोगः रात्रौ एव न भवति तथा च कम्पनीभ्यः प्रौद्योगिकीसंशोधनविकासस्य, प्रतिभाप्रशिक्षणस्य, पूंजीनिवेशस्य च दृष्ट्या दीर्घकालीनविन्यासं योजनां च कर्तुं आवश्यकम् अस्ति तत्सह, उद्यमानाम् अपि प्रौद्योगिक्याः प्रयोज्यतायां संगततायां च ध्यानं दातव्यं यत् एतत् सुनिश्चितं भवति यत् नूतनाः प्रौद्योगिकीः विद्यमानव्यापारप्रणालीभिः, आँकडावास्तुकलाभिः च सह निर्विघ्नतया सम्बद्धाः भवेयुः येन अधिकतमं प्रभावशीलता भवति।
सारांशः - १.ई-वाणिज्य-एक्सप्रेस्-वितरण-कम्पनीभ्यः आँकडा-सुरक्षा-स्तरं सुधारयितुम् उदयमान-प्रौद्योगिकीनां सक्रियरूपेण परिचयस्य आवश्यकता वर्तते, तथैव प्रौद्योगिक्याः प्रयोज्यतायां संगततायां च ध्यानं दातव्यम्
तदतिरिक्तं उपयोक्तारः स्वयमेव दत्तांशसुरक्षारक्षणे अपि महत्त्वपूर्णां भूमिकां निर्वहन्ति । ई-वाणिज्यस्य द्रुतवितरणसेवानां उपयोगं कुर्वन् उपयोक्तारः आत्मरक्षणस्य विषये स्वस्य जागरूकतां वर्धयितुं व्यक्तिगतसूचनायाः रक्षणाय च ध्यानं दातव्यम् । यथा, असुरक्षितजालवातावरणेषु शॉपिङ्गं परिहरन्तु, वितरण-आदेशं च व्यक्तं कुर्वन्तु, इच्छया संवेदनशीलसूचनाः न प्रकटयन्तु, नियमितरूपेण गुप्तशब्दान् परिवर्तयन्तु इत्यादयः तस्मिन् एव काले उपयोक्तारः ई-वाणिज्य-एक्सप्रेस्-वितरण-कम्पनीभिः व्यक्तिगत-सूचनाः संग्रहणं, उपयोगं च विषये सतर्काः तिष्ठेयुः, कम्पनीयाः गोपनीयतानीतिषु, आँकडा-संसाधन-विधिषु च ध्यानं दातव्याः, स्वस्य वैध-अधिकारस्य हितस्य च रक्षणं कुर्वन्तु
सारांशः - १.उपयोक्तृभ्यः ई-वाणिज्ये एक्स्प्रेस् डाटा सुरक्षासंरक्षणे आत्मसंरक्षणस्य विषये स्वजागरूकतां वर्धयितुं तथा च निगमगोपनीयतानीतिषु ध्यानं दातुं आवश्यकता वर्तते।
अधिकस्थूलदृष्ट्या ई-वाणिज्य-एक्सप्रेस्-वितरण-उद्योगे आँकडा-सुरक्षा-विषयाणि न केवलं व्यक्तिगत-उपभोक्तृणां हितेन सह सम्बद्धानि सन्ति, अपितु सम्पूर्ण-समाजस्य आर्थिक-विकासे स्थिरतायां च प्रभावं कुर्वन्ति सुरक्षितं विश्वसनीयं च आँकडावातावरणं ई-वाणिज्यस्य द्रुतवितरणस्य विषये उपभोक्तृणां विश्वासं वर्धयितुं, उपभोगवृद्धिं प्रवर्धयितुं, उद्योगस्य स्वस्थविकासं च प्रवर्धयितुं शक्नोति। तद्विपरीतम् यदि दत्तांशसुरक्षाविषयाणि बहुधा भवन्ति तर्हि जन आतङ्कं अविश्वासं च प्रेरयिष्यति ।