सम्पर्कसङ्ख्याः १.0755-27206851

Home> Industry News> पाश्चात्यदेशानां आधुनिक अर्थव्यवस्थायाः संचालनस्य च सम्भाव्यसम्बन्धः

पाश्चात्यदेशानां आधुनिक आर्थिकसञ्चालनस्य च सम्भाव्यसम्बन्धाः


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

आधुनिक अर्थव्यवस्थायां रसदसम्बद्धं उदाहरणरूपेण गृहीत्वा आर्थिकविकासाय कुशलं रसदं महत्त्वपूर्णम् अस्ति । परन्तु पाश्चात्यदेशानां केचन गलत्प्रथाः वैश्विक-अर्थव्यवस्थायाः स्थिरतां स्थायित्वं च प्रभावितं कर्तुं शक्नुवन्ति । यथा, बाह्यहस्तक्षेपः दबावः च प्रतिबन्धाः च व्यापारमार्गान् अवरुद्ध्य सामग्रीप्रवाहं बाधितुं शक्नुवन्ति, येन रसद-उद्योगस्य सामान्यसञ्चालनं प्रभावितं भवति

रसदक्षेत्रे द्रुतवितरण-उद्योगस्य विकासः आर्थिकजीवन्ततायाः महत्त्वपूर्णः अभिव्यक्तिः अस्ति । द्रुतवितरण-उद्योगस्य विकासाय स्थिरं, निष्पक्षं, मुक्तं च अन्तर्राष्ट्रीयं वातावरणं महत्त्वपूर्णम् अस्ति । यदि पाश्चात्त्यदेशाः स्वस्य अन्यायपूर्णव्यवहारं निरन्तरं कुर्वन्ति तर्हि अन्तर्राष्ट्रीयव्यापारः प्रतिबन्धितः भवितुम् अर्हति, तथा च द्रुतवितरणव्यापारस्य सीमापारविस्तारः अनेकानां कष्टानां सामनां करिष्यति

उपभोक्तृदृष्ट्या पाश्चात्यदेशेषु अनुचितव्यवहारः अस्थिरस्य उत्पादस्य आपूर्तिं जनयितुं शक्नोति, उपभोक्तृ-अनुभवं च प्रभावितं कर्तुं शक्नोति । द्रुतवितरणस्य समयसापेक्षता सेवागुणवत्ता च प्रभाविता भवितुम् अर्हति, येन उपभोक्तृणां कृते समये एव आवश्यकतानां पूर्तये कठिनता भवति ।

अपि च, रसद-उद्योगस्य विकासः प्रौद्योगिकी-नवीनीकरणात्, आधारभूत-संरचना-निर्माणात् च अविभाज्यः अस्ति । पाश्चात्यदेशेषु काश्चन नीतयः सम्बन्धितप्रौद्योगिकीनां आदानप्रदानं सहकार्यं च सीमितं कर्तुं शक्नुवन्ति तथा च आधारभूतसंरचनानां परस्परसम्बन्धे बाधां जनयितुं शक्नुवन्ति । एतत् निःसंदेहं कुशलं सुलभं च रसदव्यवस्थां निर्मातुं बाधकं वर्तते।

संक्षेपेण पाश्चात्त्यदेशैः यथार्थतया स्वमार्गं परिवर्तयितुं वैश्विक-अर्थव्यवस्थायाः स्वस्थविकासाय उत्तमाः परिस्थितयः निर्मातव्याः, येन द्रुत-वितरण-सहितानाम् विभिन्न-उद्योगानाम् समृद्धिः प्रवर्धनीया |.