सम्पर्कसङ्ख्याः १.0755-27206851

Home> उद्योगसमाचारः> चीन-रोमानिया-योः सहकार्यस्य सन्दर्भे व्यावसायिकपरिवर्तनस्य नवीनदृष्टिकोणाः

चीन-रोमानिया-देशयोः सहकार्यस्य सन्दर्भे व्यापारपरिवर्तनस्य नूतनः दृष्टिकोणः


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

यूरोपे रोमानियादेशस्य भौगोलिकस्थानं महत्त्वपूर्णं सामरिकं महत्त्वं वर्तते, चीनदेशेन सह तस्य सहकार्यपरियोजनाभिः उभयोः पक्षयोः आर्थिकवृद्धेः नूतनाः अवसराः आगताः अस्याः पृष्ठभूमितः चीनस्य व्यापारिकपारिस्थितिकीतन्त्रे अपि गहनपरिवर्तनं भवति ।

ई-वाणिज्य-उद्योगं उदाहरणरूपेण गृह्यताम् अस्य तीव्र-विकासेन जनानां उपभोग-प्रकाराः परिवर्तिताः । उपभोक्तारः गृहात् बहिः न गत्वा अन्तर्जालमाध्यमेन विश्वस्य सर्वेभ्यः उत्पादानाम् क्रयणं कर्तुं शक्नुवन्ति । एषा सुविधा न केवलं जीवनदक्षतां वर्धयति, अपितु अधिका उपभोक्तृमागधा अपि उत्तेजयति ।

ई-वाणिज्यस्य उदयेन द्रुतवितरण-उद्योगस्य प्रबलविकासः अभवत् । एक्स्प्रेस् डिलिवरी कम्पनयः स्ववितरणजालस्य अनुकूलनं निरन्तरं कुर्वन्ति तथा च वितरणस्य गतिं सेवागुणवत्ता च सुधारयन्ति। तस्मिन् एव काले स्वचालितप्रौद्योगिक्याः प्रयोगः, यथा स्वचालितक्रमणसाधनं, ड्रोनवितरणम् इत्यादयः, द्रुतवितरणसेवाः अधिककुशलाः सटीकाः च भवन्ति

ई-वाणिज्यस्य, द्रुतवितरणस्य च समन्विते विकासेन रोजगारस्य अपि प्रवर्धनं जातम् । ई-वाणिज्य-मञ्च-सञ्चालकानां कृते एक्स्प्रेस्-वितरण-स्थल-कर्मचारिणां यावत्, बहूनां कार्याणां निर्माणं कृतम् अस्ति ।

परन्तु ई-वाणिज्यस्य द्रुतवितरणस्य विकासः सुचारुरूपेण न अभवत् । रसदव्ययः, वितरणसमयानुभवः, सेवागुणवत्ता च इत्यादयः समस्याः अद्यापि विद्यन्ते । केषुचित् दूरस्थक्षेत्रेषु वितरणसेवाः पर्याप्तं सिद्धाः न भवन्ति, येन उपभोक्तृणां शॉपिङ्ग-अनुभवः प्रभावितः भवति ।

एतासां चुनौतीनां निवारणाय ई-वाणिज्य-कम्पनीनां, एक्स्प्रेस्-वितरण-कम्पनीनां च सहकार्यं सुदृढं कर्तुं, संयुक्तरूपेण समाधानस्य अन्वेषणस्य च आवश्यकता वर्तते । यथा, वितरणमार्गाणां अनुकूलनार्थं, परिवहनदक्षतायाः उन्नयनार्थं, व्ययस्य न्यूनीकरणाय च बृहत्दत्तांशस्य उपयोगः कर्तुं शक्यते ।

तत्सह, ई-वाणिज्यस्य द्रुतवितरण-उद्योगस्य विकासाय समर्थनार्थं सर्वकारेण प्रासंगिकनीतयः अपि प्रवर्तनीयाः । रसद-अन्तर्गत-संरचनायां निवेशं वर्धयन्तु, प्रासंगिककायदानानि विनियमाः च सुधारयन्तु, उद्योगविकासाय च उत्तमं वातावरणं निर्मायन्तु।

भविष्ये प्रौद्योगिक्याः निरन्तरं उन्नतिं कृत्वा विपण्यस्य अधिकविस्तारेण ई-वाणिज्य-एक्सप्रेस्-वितरण-उद्योगः अधिकानि सफलतानि प्राप्तुं शक्नोति इति अपेक्षा अस्ति वयं अधिकं सुविधाजनकं, कुशलं, हरितव्यापारपारिस्थितिकीतन्त्रं द्रष्टुं प्रतीक्षामहे।