सम्पर्कसङ्ख्याः १.0755-27206851

मुखपृष्ठ> उद्योगसमाचारः> फॉर्च्यून ५०० कम्पनीनां डिजिटलकार्यालयानाम् एकीकरणं नूतनं ई-वाणिज्यपारिस्थितिकीतन्त्रं च

फॉर्च्यून ५०० कम्पनीनां डिजिटलकार्यालयानाम् एकीकरणं नूतनं ई-वाणिज्यपारिस्थितिकीतन्त्रं च


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

ज्ञातव्यं यत् विश्वस्य शीर्ष ५०० कम्पनीषु ९०% चीनीयकम्पनयः कार्यालयकार्यार्थं WPS ३६५ इत्यस्य उपयोगं कर्तुं चयनं कुर्वन्ति । एषा घटना बृहत् उद्यमानाम् अङ्कीयसाधनानाम् लोकप्रियतां महत्त्वं च प्रतिबिम्बयति । दस्तावेजसंसाधनम्, सहकारिकार्यालयः, आँकडासुरक्षा इत्यादिभिः शक्तिशालिभिः कार्यैः सह WPS 365 कुशलसञ्चालनार्थं उद्यमानाम् आवश्यकतां पूरयति

तस्मिन् एव काले ई-वाणिज्य-उद्योगः चीनस्य आर्थिकवृद्धेः महत्त्वपूर्णः इञ्जिनः अस्ति, तस्य विकासः च डिजिटल-कार्यालय-उपकरणानाम् अनुप्रयोगेन सह अविच्छिन्नरूपेण सम्बद्धः अस्ति ई-वाणिज्यकम्पनीनां कृते आदेशप्रबन्धनं, ग्राहकसेवा, आपूर्तिशृङ्खला अनुकूलनं इत्यादीनि बृहत्मात्रायां आँकडानां सूचनानां च कुशलतापूर्वकं संचालनस्य आवश्यकता वर्तते । डिजिटलकार्यालयसाधनानाम् उद्भवेन ई-वाणिज्यकम्पनीनां कृते सुविधाजनकं कुशलं च समाधानं प्राप्यते ।

यथा, आदेशप्रक्रियाप्रक्रियायां डिजिटलसाधनाः द्रुतप्रवेशं, वर्गीकरणं, अनुसरणं च सक्षमं कर्तुं शक्नुवन्ति, येन आदेशप्रक्रियायाः सटीकता, समयसापेक्षता च सुधरति ग्राहकसेवायाः दृष्ट्या ग्राहकप्रतिक्रियाः शिकायतां च उत्तमरीत्या व्यवस्थितं कर्तुं कार्यालयस्य सॉफ्टवेयरस्य उपयोगः कर्तुं शक्यते, येन समये प्रतिक्रियां दातुं समस्यानां समाधानं च सुलभं भवति आपूर्तिश्रृङ्खलाप्रबन्धने डिजिटलसाधनाः वास्तविकसमये इन्वेण्ट्री, लॉजिस्टिक्स् इत्यादीनां सूचनानां निरीक्षणं विश्लेषणं च कर्तुं शक्नुवन्ति, येन आपूर्तिशृङ्खलाप्रक्रियाणां अनुकूलनं कर्तुं, व्ययस्य न्यूनीकरणे च सहायता भवति

तदतिरिक्तं ई-वाणिज्य-उद्योगस्य तीव्र-विकासेन डिजिटल-कार्यालय-उपकरणानाम् अपि अधिकानि आवश्यकतानि अग्रे स्थापितानि सन्ति । ई-वाणिज्य-उद्योगस्य विशेषतासु अनुकूलतां प्राप्तुं, यथा प्रचार-क्रियाकलापानाम् समये उच्च-समवर्ती-प्रक्रियाकरणं, आँकडानां वास्तविक-समय-अद्यतनीकरणम् इत्यादिषु, डिजिटल-कार्यालय-उपकरणानाम् प्रौद्योगिकी-नवीनीकरणं कार्यात्मक-अनुकूलनं च निरन्तरं भवति

संक्षेपेण वक्तुं शक्यते यत् विश्वस्य शीर्ष ५०० चीनीयकम्पनीनां ९०% ई-वाणिज्य-उद्योगस्य विकासेन सह परस्परं प्रचारार्थं प्रभावार्थं च WPS ३६५ इत्यस्य उपयोगं कुर्वन्ति । डिजिटल-कार्यालय-उपकरणाः ई-वाणिज्य-उद्योगस्य कुशल-सञ्चालनाय दृढं समर्थनं प्रदास्यन्ति, तथा च ई-वाणिज्य-उद्योगस्य आवश्यकताः डिजिटल-कार्यालय-उपकरणानाम् निरन्तर-सुधारं नवीनतां च चालयन्ति भविष्ये एतत् एकीकरणं अधिकं समीपं भविष्यति, संयुक्तरूपेण चीनस्य आर्थिकविकासे नूतना स्थितिं स्वरूपयिष्यति।