समाचारं
समाचारं
Home> Industry News> ई-वाणिज्यस्य एक्स्प्रेस् वितरणस्य पर्यटनस्य उपभोगव्यवहारस्य च सूक्ष्मः सम्बन्धः
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
थाई पर्यटकानाम् उदाहरणरूपेण गृह्यताम् यदा ते यात्रागन्तव्यं चयनं कुर्वन्ति तदा आकर्षणादिषु पारम्परिककारकाणां विचारस्य अतिरिक्तं स्थानीयई-वाणिज्यस्य द्रुतवितरणसेवानां स्तरः अपि प्रभावशालिनः कारकः भवितुम् अर्हति कस्मिन्चित् स्थाने कुशलं ई-वाणिज्य-द्रुत-वितरण-सेवा भवति चेत् पर्यटकानां कृते शॉपिङ्ग् अधिकं सुलभं भवितुम् अर्हति, अतः स्थानस्य आकर्षणं वर्धते ।
ई-वाणिज्यस्य द्रुतवितरणस्य विकासेन पर्यटनस्थलानि अपि सम्बद्धानि आधारभूतसंरचनानि सुदृढां कर्तुं प्रेरिताः सन्ति । पर्यटकानाम् द्रुतवितरणसेवानां माङ्गं पूर्तयितुं केचन पर्यटननगराः स्वस्य रसदजालस्य अनुकूलनं वितरणदक्षता च सुधारं कर्तुं आरब्धाः सन्ति एतेन न केवलं पर्यटकसन्तुष्टिः वर्धयितुं साहाय्यं भविष्यति, अपितु स्थानीय-आर्थिक-विकासाय नूतनाः अवसराः अपि आगमिष्यन्ति |
तदतिरिक्तं ई-वाणिज्यस्य द्रुतवितरणस्य आँकडाविश्लेषणेन पर्यटन-उद्योगाय बहुमूल्यं सूचना अपि प्राप्यते । उपभोक्तृक्रयणव्यवहारस्य प्राधान्यानां च विश्लेषणं कृत्वा पर्यटनव्यावसायिकाः पर्यटकानाम् आवश्यकताः अधिकतया अवगन्तुं शक्नुवन्ति तथा च अधिकलक्षितविपणनरणनीतयः सेवायोजनाः च विकसितुं शक्नुवन्ति।
परन्तु पर्यटनस्य उपभोगेन सह अन्तरक्रियायाः प्रक्रियायां ई-वाणिज्यस्य द्रुतवितरणस्य अपि केषाञ्चन आव्हानानां सामना भवति । यथा, केषुचित् क्षेत्रेषु द्रुतवितरणपरिधिः सीमितः भवति, केषुचित् स्थानेषु द्रुतवितरणसेवानां गुणवत्ता विषमा भवति, येन पर्यटकानाम् असन्तुष्टिः सहजतया भवितुम् अर्हति
ई-वाणिज्यस्य द्रुतवितरणस्य पर्यटनस्य च उपभोगस्य समन्वितविकासस्य उत्तमप्रवर्धनार्थं सर्वेषां पक्षेषु मिलित्वा कार्यं कर्तुं आवश्यकता वर्तते। सरकारीविभागाः रसदमूलसंरचनानां निर्माणं सुदृढं कर्तुं तथा च द्रुतवितरणसेवानां गुणवत्तां सुधारयितुम् उद्यमानाम् मार्गदर्शनाय समर्थनाय च प्रासंगिकनीतिः प्रवर्तयितुं शक्नुवन्ति ई-वाणिज्य-एक्सप्रेस्-वितरण-कम्पनीभिः निरन्तरं नवीनतां, प्रौद्योगिक्याः सुधारः, पर्यटकानाम् उत्तम-सेवाः च प्रदातव्याः |
संक्षेपेण, ई-वाणिज्य-एक्सप्रेस्-वितरणस्य पर्यटन-उपभोग-व्यवहारस्य च सम्बन्धः अधिकाधिकं निकटः भवति, अस्माभिः अस्य सम्बन्धस्य महत्त्वं पूर्णतया अवगन्तुं, उभयोः साधारणविकासं समृद्धिं च प्राप्तुं तस्य प्रचारार्थं प्रभावी उपायाः करणीयाः |.