सम्पर्कसङ्ख्याः १.0755-27206851

Home> उद्योगसमाचारः> Apple Maps Street View विस्तारः डिजिटलसेवानां समन्वितः विकासः च

Apple Maps Street View विस्तारः डिजिटलसेवानां समन्वितः विकासः च


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अस्य कार्यस्य विस्तारः न केवलं उपयोक्तृणां नक्शानुभवं सुधारयति, अपितु सम्बन्धित-उद्योगेभ्यः नूतनान् अवसरान्, आव्हानानि च आनयति । ई-वाणिज्य-उद्योगः सहितं बहुभिः क्षेत्रैः सह सम्बद्धम् अस्ति ।

ई-वाणिज्य-उद्योगस्य विकासः कुशल-रसद-वितरणयोः अविभाज्यः अस्ति, तथा च रसद-सूचनायाः सटीक-स्थापनं ई-वाणिज्य-तत्काल-वितरणस्य कृते महत्त्वपूर्णम् अस्ति एप्पल् मैप्स् इत्यस्य सटीकं स्ट्रीट् व्यू फंक्शन् एक्सप्रेस् डिलिवरी कृते अधिकसटीक भौगोलिकसूचनाः प्रदातुं, वितरणमार्गान् अनुकूलितुं, वितरणदक्षतां च सुधारयितुं शक्नोति

तस्मिन् एव काले एप्पल् मैप्स् इत्यस्य स्ट्रीट् व्यू फंक्शन् इत्यस्य वैश्विकविस्तारेण ई-वाणिज्यकम्पनयः विभिन्नक्षेत्रेषु विपण्यवातावरणं उपभोक्तृणां आवश्यकतां च अधिकतया अवगन्तुं शक्नुवन्ति स्ट्रीट व्यू प्रदर्शनस्य माध्यमेन उद्यमाः स्थानीयव्यापारविन्यासं, यातायातस्य स्थितिः इत्यादीन् सहजतया अवगन्तुं शक्नुवन्ति, येन विपणनरणनीतयः निर्माय अधिकलक्षितरूपेण व्यापारस्य विस्तारः भवति।

परन्तु अस्य कार्यक्षमतायाः विस्तारः अपि काश्चन सम्भाव्यसमस्याः आनयति । यथा, व्यक्तिगतगोपनीयतारक्षणं महत्त्वपूर्णचिन्ता अभवत् । Street View चित्राणां संग्रहणस्य उपयोगस्य च प्रक्रियायां उपयोक्तृणां गोपनीयतायाः उल्लङ्घनं कथं न भवति इति सुनिश्चितं कर्तव्यम् इति समस्या यस्याः विषये सावधानीपूर्वकं विचारः समाधानं च करणीयम्

तदतिरिक्तं ई-वाणिज्यस्य द्रुतवितरणस्य कृते यद्यपि Apple Maps Street View इति कार्यं निश्चितं सहायतां दातुं शक्नोति तथापि सर्वाणि वितरणसमस्यानां पूर्णतया समाधानं कर्तुं न शक्नोति । यथा, केषुचित् दूरस्थेषु क्षेत्रेषु भौगोलिकसूचना अद्यापि पर्याप्तं समीचीना न भवेत्, अथवा विशेषवायुस्थितौ मानचित्रस्य मार्गदर्शनकार्यं प्रभावितं भवितुमर्हति

अतः ई-वाणिज्यकम्पनयः एक्स्प्रेस् डिलिवरी सेवाप्रदातारः च एप्पल् मैप्स् इत्यस्य स्ट्रीट् व्यू फंक्शन् इत्यस्य उपरि पूर्णतया अवलम्बितुं न शक्नुवन्ति तेषां सेवाप्रक्रियाणां निरन्तरं अनुकूलनार्थं सेवागुणवत्तां च सुधारयितुम् स्वकीयानां प्रौद्योगिकीनां प्रबन्धनपद्धतीनां च संयोजनस्य आवश्यकता वर्तते। तत्सह, सर्वकारेण सम्बद्धैः नियामकप्राधिकारिभिः च जनस्य वैधाधिकारस्य हितस्य च रक्षणार्थं नूतनानां प्रौद्योगिकीनां प्रयोगस्य पर्यवेक्षणं सुदृढं कर्तव्यम्।

संक्षेपेण, एप्पल् मैप्स् इत्यस्य “look around” street view function इत्यस्य वैश्विकविस्तारेण ई-वाणिज्यम्, एक्स्प्रेस् डिलिवरी इत्यादिषु उद्योगेषु नूतनाः सम्भावनाः आगताः तथापि तस्य लाभस्य लाभं गृहीत्वा सम्भवस्य सम्यक् निवारणमपि आवश्यकम् अस्ति समस्याः स्थायिविकासं प्राप्तुं।