समाचारं
समाचारं
Home> Industry News> ई-कॉमर्स एक्सप्रेस् डिलिवरी तथा रो-रो जहाज निर्यात के समन्वितः विकास मार्ग
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
ई-वाणिज्यस्य द्रुतवितरणस्य तीव्रवृद्ध्या जनानां शॉपिङ्ग् पद्धतयः उपभोगाभ्यासाः च परिवर्तिताः । अस्य कुशलाः सुलभाः च सेवाः उपभोक्तृभ्यः अल्पकाले एव स्वस्य प्रियं उत्पादं प्राप्तुं समर्थाः भवन्ति । तस्मिन् एव काले ई-वाणिज्य-उद्योगस्य प्रफुल्लित-विकासेन द्रुत-वितरण-व्यापारस्य वृद्धिः अपि अभवत्, येन द्रुत-वितरण-कम्पनयः सेवा-गुणवत्तायां, वितरण-वेगं च निरन्तरं सुधारयितुम् प्रेरिताः
ऑटोमोबाइल इत्यादीनां बृहत्वस्तूनाम् परिवहने रोरो निर्यातस्य महत्त्वपूर्णा भूमिका अस्ति । पारम्परिकपरिवहनपद्धतीनां तुलने रो-रो-जहाजानां अधिकवाहनक्षमता, अधिका परिवहनदक्षता च भवति । साक्षात् जहाजे बहूनां यानानि भारयित्वा शीघ्रं गन्तव्यस्थानं प्रति परिवहनं कर्तुं शक्नोति ।
यद्यपि ई-वाणिज्य-एक्सप्रेस्-वितरण-रो-रो-जहाज-निर्यात-सेवासु भिन्नाः विषयाः माल-प्रकाराः च सन्ति तथापि रसद-सञ्चालनस्य दृष्ट्या तेषु बहवः समानाः विषयाः सन्ति प्रथमं ते सर्वे मालस्य निरीक्षणाय, प्रबन्धनाय च उन्नतसूचनाप्रौद्योगिक्याः उपरि अवलम्बन्ते । अन्तर्जालस्य, बृहत् आँकडा इत्यादीनां प्रौद्योगिकीनां माध्यमेन रसदकम्पनयः वास्तविकसमये मालस्य स्थानं स्थितिं च ग्रहीतुं शक्नुवन्ति तथा च परिवहनकाले समस्याः समये एव नियन्त्रयितुं शक्नुवन्ति द्वितीयं, उभयम् अपि परिवहनस्य समयसापेक्षतायां सटीकतायां च केन्द्रीक्रियते । ई-वाणिज्य-एक्सप्रेस्-वितरणस्य लघुवस्तूनि वा रोल-ऑन्/रोल्-ऑफ्-जहाजनिर्यासे काराः वा, ग्राहकाः स्वस्य मालम् समये सटीकतया च प्राप्तुं आशां कुर्वन्ति
तदतिरिक्तं आधारभूतसंरचनानिर्माणस्य दृष्ट्या ई-वाणिज्य-एक्सप्रेस्-वितरणस्य रो-रो-जहाजनिर्यातस्य च मध्ये परस्परं सुदृढीकरणसम्बन्धः अपि अस्ति ई-वाणिज्य-द्रुत-वितरणस्य विकासाय समर्थनार्थं विभिन्नेषु स्थानेषु रसद-उद्यानानि, वितरण-केन्द्राणि, अन्ये च आधारभूत-संरचनानि निर्मिताः सन्ति । एतेषां सुविधानां सुधारः न केवलं ई-वाणिज्यस्य द्रुतवितरणस्य वितरणदक्षतां सुधारयितुम् सहायकः भविष्यति, अपितु रो-रो जहाजनिर्यातानां कृते उत्तमसङ्ग्रहवितरणस्थितिः अपि प्रदास्यति। तस्मिन् एव काले रो-रो जहाज-टर्मिनलस्य निर्माणं उन्नयनं च ई-वाणिज्य-एक्सप्रेस्-कम्पनीनां कृते सीमापार-रसद-व्यापारं कर्तुं अधिक-विकल्पान् अपि प्रदाति
वैश्विक-आर्थिक-एकीकरणस्य, व्यापार-उदारीकरणस्य च उन्नति-सहितं ई-वाणिज्य-एक्सप्रेस्-वितरणस्य, रो-रो-जहाज-निर्यातस्य च समन्वितः विकासः व्यापक-संभावनानां आरम्भं करिष्यति |. एकतः ई-वाणिज्य-विपण्यस्य निरन्तर-विस्तारः सीमापार-ई-वाणिज्यस्य विकासं चालयिष्यति, तथा च कुशल-सुलभ-अन्तर्राष्ट्रीय-रसद-सेवानां मागः निरन्तरं वर्धते |. बृहत्-मात्रायां मालवाहक-परिवहनस्य लाभैः सह, रो-रो-जहाजनिर्यातः अन्तर्राष्ट्रीय-विपण्यस्य संयुक्तरूपेण अन्वेषणार्थं ई-वाणिज्य-एक्सप्रेस्-वितरण-कम्पनीभिः सह सहकार्यं करिष्यति इति अपेक्षा अस्ति अपरपक्षे, प्रौद्योगिक्याः निरन्तरं उन्नतिं कृत्वा, रसद-गुप्तचर-स्वचालनस्य स्तरः निरन्तरं सुधरति, येन ई-वाणिज्य-एक्सप्रेस्-वितरणस्य, रो-रो-जहाज-निर्यातस्य च समन्वित-सञ्चालनस्य कृते सशक्ततरं तकनीकी-समर्थनं प्राप्यते |.
परन्तु ई-वाणिज्यस्य द्रुतवितरणस्य, रो-रो-जहाजनिर्यातस्य च समन्वितविकासः अपि केषाञ्चन आव्हानानां सम्मुखीभवति । यथा, विभिन्नदेशानां क्षेत्राणां च मध्ये व्यापारनीतिषु, कानूनेषु, नियमेषु च भेदाः रसदसञ्चालने केचन बाधाः जनयितुं शक्नुवन्ति तदतिरिक्तं रसदव्ययनियन्त्रणं, मालसुरक्षाप्रतिश्रुतिः इत्यादयः विषयाः अपि कम्पनीभ्यः तेषां समाधानार्थं स्वप्रबन्धनस्य परिचालनप्रतिमानस्य च निरन्तरं अनुकूलनं कर्तुं आवश्यकम् अस्ति
ई-वाणिज्यस्य द्रुतवितरणस्य, रो-रो जहाजनिर्यातस्य च समन्वितं विकासं प्राप्तुं उद्यमानाम्, सर्वकाराणां च मिलित्वा कार्यं कर्तुं आवश्यकता वर्तते। उद्यमैः सहकार्यं सुदृढं कर्तव्यं, संसाधनानाम् एकीकरणं करणीयम्, रसदसमाधानस्य अनुकूलनं करणीयम्, सेवास्तरं च सुदृढं कर्तव्यम्। सर्वकारेण रसद-अन्तर्गत-संरचनानां निर्माणे निवेशः वर्धितः, प्रासंगिकनीति-विनियम-सुधारः, रसद-उद्योगस्य विकासाय उत्तमं वातावरणं च निर्मातव्यम् |.
संक्षेपेण, ई-वाणिज्य-एक्सप्रेस्-वितरणस्य, रो-रो-जहाजनिर्यातस्य च समन्वितः विकासः रसद-उद्योगस्य भविष्यस्य विकासे महत्त्वपूर्णः प्रवृत्तिः अस्ति स्वस्वलाभाय पूर्णं क्रीडां दत्त्वा तेषां सम्मुखीभूतानि आव्हानानि अतिक्रम्य द्वयोः समन्वितः विकासः वैश्विकव्यापारे आर्थिकविकासे च नूतनं गतिं प्रविशति।