सम्पर्कसङ्ख्याः १.0755-27206851

Home> Industry News> "ई-वाणिज्य एक्स्प्रेसस्य वित्तीयनिवेशस्य च परस्परं सम्बन्धः: भविष्यस्य बाजारस्य गहनविश्लेषणम्"

"ई-वाणिज्य एक्स्प्रेस् तथा वित्तीयनिवेशस्य अन्तर्बुननम्: भविष्यस्य बाजारस्य गहनविश्लेषणम्"।


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

परन्तु यत् न्यूनं ज्ञायते तत् अस्ति यत् ई-वाणिज्यस्य द्रुतवितरणस्य वित्तीयनिवेशस्य च अविच्छिन्नसम्बन्धाः अपि सन्ति । चीन ड्यूटी फ्री एच शेयर्स् इत्यस्मिन् रुइझोङ्ग् लाइफ इन्शुरन्स इत्यस्य वृद्धिं उदाहरणरूपेण गृह्यताम्, वित्तीयक्षेत्रे एषः साधारणः निवेशव्यवहारः इति प्रतीयते, परन्तु तस्य पृष्ठतः ई-कॉमर्स एक्सप्रेस् डिलिवरी इत्यनेन सह सम्बद्धः तर्कः गुप्तः भवितुम् अर्हति।

प्रथमं, ई-वाणिज्य-उद्योगस्य दृष्ट्या, उपभोक्तृणां शॉपिङ्ग-अनुभवं सुनिश्चित्य द्रुत-वितरणस्य कुशल-सञ्चालनम् एकः प्रमुखः कडिः अस्ति द्रुततरं सटीकं च वितरणसेवा उपभोक्तृसन्तुष्टिं सुधारयितुं शक्नोति, तस्मात् ई-वाणिज्यमञ्चेषु विक्रयवृद्धिं प्रवर्धयितुं शक्नोति। ई-वाणिज्य-कम्पनीनां कृते समीचीन-कूरियर-कम्पनी-साझेदारस्य चयनं महत्त्वपूर्णम् अस्ति । अस्मिन् न केवलं द्रुतवितरणव्ययस्य व्ययनियन्त्रणं भवति, अपितु वितरणवेगेन सेवागुणवत्तायाः च सम्बन्धः अस्ति । भयंकरप्रतिस्पर्धायुक्ते ई-वाणिज्यविपण्ये यः उत्तमाः द्रुतवितरणसेवाः दातुं शक्नोति तस्य विपण्यप्रतिस्पर्धायां लाभः भवितुं शक्यते।

अपरपक्षे ई-वाणिज्यस्य द्रुतवितरण-उद्योगस्य विकासाय वित्तीयनिवेशस्य अपि महत्त्वपूर्णा भूमिका भवति । द्रुतवितरणकम्पनीनां विस्ताराय उन्नयनाय च महतीं पूंजीनिवेशस्य आवश्यकता भवति, वित्तीयविपण्यं च वित्तपोषणमार्गान् प्रदाति रुइझोङ्ग लाइफस्य निवेशव्यवहारः पर्यटनस्य उपभोगस्य क्षेत्रे चीनशुल्कमुक्तस्य क्षमतां दृष्ट्वा भवितुं शक्नोति, पर्यटनस्य उपभोगस्य ई-वाणिज्यस्य द्रुतवितरणस्य च मध्ये एकः निश्चितः चौराहः अस्ति यथा, पर्यटनस्थलेषु पर्यटकैः क्रीताः विशेषाः उत्पादाः ई-वाणिज्यस्य द्रुतवितरणद्वारा तेषां गृहेषु वितरितुं शक्यन्ते, अतः द्रुतवितरणव्यापारस्य वृद्धिः भवति

तदतिरिक्तं ई-वाणिज्य-एक्सप्रेस्-वितरण-उद्योगस्य विकासः अपि स्थूल-आर्थिक-वातावरणेन नीति-विनियमैः च प्रभावितः भवति । आर्थिकसमृद्धिः अथवा मन्दता उपभोक्तृणां क्रयशक्तिं उपभोक्तुं इच्छां च प्रत्यक्षतया प्रभावितं करिष्यति, यत् ततः ई-वाणिज्य-उद्योगस्य विकासं प्रभावितं करिष्यति, अन्ततः एक्स्प्रेस्-वितरणक्षेत्रे प्रसारितं भविष्यति तत्सह, रसद-उद्योगस्य नीतिसमर्थनं वा सुदृढं पर्यवेक्षणं वा ई-वाणिज्य-एक्सप्रेस्-वितरण-कम्पनीनां संचालने विकासे च महत्त्वपूर्णः प्रभावं करिष्यति |.

भविष्ये प्रौद्योगिक्याः निरन्तरं उन्नतिः उपभोक्तृमाङ्गल्याः उन्नयनेन च ई-वाणिज्य-एक्सप्रेस्-वितरण-उद्योगः अधिक-अवकाशानां, आव्हानानां च सामनां करिष्यति |. कृत्रिमबुद्धिः, बृहत् आँकडा, इन्टरनेट् आफ् थिंग्स इत्यादीनां उदयमानानाम् प्रौद्योगिकीनां अनुप्रयोगेन द्रुतवितरणस्य वितरणदक्षतायां सेवागुणवत्तायां च अधिकं सुधारः भविष्यति तस्मिन् एव काले उपभोक्तृणां हरितपर्यावरणसंरक्षणस्य, व्यक्तिगतसेवानां च माङ्गल्याः ई-वाणिज्य-एक्सप्रेस्-वितरण-कम्पनीनां निरन्तरं नवीनतां सुधारं च कर्तुं प्रेरयिष्यति |.

संक्षेपेण ई-वाणिज्यस्य द्रुतवितरणस्य वित्तीयनिवेशस्य च सम्बन्धः जटिलः निकटः च अस्ति । अस्य सम्बन्धस्य गहनं शोधं अवगमनं च भविष्यस्य विपण्यविकासप्रवृत्तीनां ग्रहणाय उचितव्यापाररणनीतयः निर्मातुं च महत् महत्त्वपूर्णम् अस्ति।