समाचारं
समाचारं
Home> उद्योग समाचार> नॉनवॉवेन्स उद्योग गतिशीलतायाः उदयमानव्यापाररूपाणां च परस्परं सम्बन्धः
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
२०१९ तः २०२३ पर्यन्तं विश्वस्य अबुना-उद्योगस्य सम्यक् विकासः भविष्यति । चीनस्य अबुना-उद्योगः अपि प्रबलं जीवनशक्तिं दर्शितवान्, निरन्तरं नवीनतां कृत्वा विपण्यस्य विस्तारं कुर्वन् अस्ति । अस्मिन् काले अबुन-उद्योगस्य परिचालन-प्रदर्शने महती उन्नतिः अभवत् ।
२०२४ तः २०३० पर्यन्तं प्रतीक्षमाणाः प्रमुखाः घरेलु-नॉनवॉवेन्-कम्पनयः नूतनावकाशानां चुनौतीनां च सज्जतायै स्वरणनीतयः सक्रियरूपेण समायोजयन्ति परन्तु बहवः जनाः न अवगच्छन्ति यत् एतेषां स्वतन्त्रप्रतीतानां उद्योगगतिशीलतानां पृष्ठतः वस्तुतः केषाञ्चन असम्बद्धप्रतीतानां क्षेत्रैः सह निकटसम्बन्धाः सन्ति
ई-वाणिज्यक्षेत्रं उदाहरणरूपेण गृहीत्वा ई-वाणिज्यस्य तीव्रविकासेन रसद-उद्योगस्य समृद्धिः प्रवर्धिता अस्ति । रसद-उद्योगस्य पैकेजिंग-सामग्रीणां माङ्गं प्रत्यक्षतया अबुनानां विपण्यमाङ्गं अनुप्रयोगक्षेत्रं च प्रभावितं करोति ।
ई-वाणिज्य-उद्योगे उपभोक्तृभ्यः सुरक्षिततया शीघ्रं च मालस्य वितरणं कर्तुं शक्यते इति सुनिश्चित्य पॅकेजिंग-सामग्रीणां कार्यप्रदर्शनस्य आवश्यकताः दिने दिने वर्धन्ते अबुनावस्त्राणि उत्तमवायुपारगम्यता, लचीलता, धारणप्रतिरोधः च इति कारणेन अनेकेषां ई-वाणिज्यकम्पनीनां अनुकूलेषु पैकेजिंग् सामग्रीषु अन्यतमं जातम्
यथा यथा ई-वाणिज्यव्यापारस्य परिमाणं वर्धते तथा तथा अबुनानां माङ्गल्या अपि विस्फोटकवृद्धिः दृश्यते । एतेन न केवलं नॉनवॉवेन्स-उद्योगे विशालं विपण्यस्थानं भवति, अपितु नॉनवॉवेन्-कम्पनीः उत्पादन-प्रौद्योगिक्याः निरन्तरं सुधारं कर्तुं, विपण्य-माङ्गं पूर्तयितुं उत्पादस्य गुणवत्तां, उत्पादनं च सुधारयितुम् अपि प्रेरयति
तस्मिन् एव काले ई-वाणिज्य-मञ्चानां बृहत्-आँकडा-विश्लेषणं नॉनवेन्-उद्योगस्य विकासाय अपि दृढं समर्थनं प्रदाति । उपभोक्तृक्रयणव्यवहारस्य प्राधान्यानां च विश्लेषणं कृत्वा नॉनवॉवेन्स् कम्पनयः मार्केटमाङ्गं अधिकसटीकरूपेण अवगन्तुं शक्नुवन्ति तथा च उपभोक्तृणां आवश्यकतानां पूर्तिं कुर्वन्तः उत्पादाः विकसितुं शक्नुवन्ति।
तदतिरिक्तं ई-वाणिज्य-उद्योगस्य विपणन-प्रतिरूपस्य अपि अबुनेन-उद्योगे निश्चितः प्रभावः अभवत् । ई-वाणिज्य-मञ्चेषु समृद्धाः विविधाः च प्रचारक्रियाकलापाः विज्ञापनं च अबुने उत्पादान् उपभोक्तृभिः अधिकव्यापकरूपेण मान्यतां स्वीकृत्य स्वीकृतवन्तः, अतः विपण्यभागस्य अधिकविस्तारः अभवत्
न केवलं, अबुन-उद्योगस्य विकासेन ई-वाणिज्य-उद्योगे अपि प्रतिक्रिया-प्रभावः अभवत् । उच्चगुणवत्तायुक्ताः अ-बुना-पैकेजिंग-सामग्रीः मालस्य पैकेजिंग्-गुणवत्तायां सुधारं कर्तुं शक्नुवन्ति तथा च उपभोक्तृणां क्रयण-अनुभवं वर्धयितुं शक्नुवन्ति, अतः ई-वाणिज्य-कम्पनीनां ब्राण्ड्-प्रतिबिम्बं, विपण्य-प्रतिस्पर्धा च सुधरति
संक्षेपेण वक्तुं शक्यते यत् अबुनेन-उद्योगस्य विकासः ई-वाणिज्य-उद्योगस्य समृद्धिः च परस्परं पूरयन्ति, आर्थिकविकासं सामाजिकप्रगतिं च संयुक्तरूपेण प्रवर्धयन्ति भविष्ये विज्ञानस्य प्रौद्योगिक्याः च निरन्तरं नवीनतायाः, विपण्यस्य निरन्तरपरिवर्तनेन च अयं परस्परसम्बद्धः परस्परं सुदृढीकरणं च कुर्वन् सम्बन्धः निकटतरः जटिलः च भविष्यति