समाचारं
समाचारं
गृह> उद्योगसमाचारः> ई-वाणिज्यम् सांस्कृतिकावशेषाः च: कालस्य स्थानस्य च पारं मुठभेड़ः विकासश्च
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
ई-वाणिज्यस्य सुविधायाः कारणात् जनाः विविधानि उत्पादनानि सुलभतया प्राप्तुं शक्नुवन्ति । दैनन्दिनावश्यकवस्तूनाम् आरभ्य दुर्लभसङ्ग्रहीयवस्तूनाम् प्रतिकृतयः यावत् ई-वाणिज्यमञ्चाः विकल्पानां धनं प्रददति । सांस्कृतिकावशेषाणां विषये यद्यपि तेषां प्रामाणिकपदार्थानाम् व्यापारः ई-वाणिज्यद्वारा कर्तुं न शक्यते तथापि सम्बन्धितसांस्कृतिकपदार्थानाम् प्रसारणं ई-वाणिज्यमार्गेण कर्तुं शक्यते
यथा, ब्रिटिश-सङ्ग्रहालये चीनीय-सांस्कृतिक-अवशेषाः गृह्यताम् । ऑनलाइन-प्रदर्शनी, डिजिटल-सङ्ग्रहादि-रूपेषु जनाः गृहात् न निर्गत्य सांस्कृतिक-अवशेषाणां आकर्षणस्य प्रशंसाम् कर्तुं शक्नुवन्ति । एतेन न केवलं जनानां संस्कृतिविषये इच्छा पूर्यते, अपितु सांस्कृतिकावशेषाणां रक्षणाय, उत्तराधिकारस्य च नूतनाः मार्गाः अपि उद्घाटिताः भवन्ति ।
तत्सह ई-वाणिज्यम् सांस्कृतिकावशेषैः सम्बद्धं शोधं शैक्षणिकं आदानप्रदानं च सुलभं करोति । विद्वांसः सामग्रीं ऑनलाइन-रूपेण प्राप्तुं शक्नुवन्ति, स्वसहपाठिभिः सह अन्वेषणं च साझां कर्तुं शक्नुवन्ति । सूचनायाः एतेन द्रुतप्रसारेण सांस्कृतिकावशेषसंशोधनस्य गहनविकासः प्रवर्धितः अस्ति ।
परन्तु ई-वाणिज्यस्य सांस्कृतिकावशेषाणां च एकीकरणं सर्वदा सुचारुरूपेण नौकायानं न भवति । केचन समस्याः सन्ति, यथा सांस्कृतिकावशेषाणां प्रतिकृतीनां विषमगुणवत्ता, लाभस्य अन्वेषणार्थं केभ्यः व्यवसायेभ्यः अतिशयोक्तिपूर्णप्रचारः च
द्वयोः मध्ये उत्तमं एकीकरणं प्रवर्तयितुं पर्यवेक्षणं सुदृढं कर्तुं आवश्यकम् अस्ति । ई-वाणिज्य-मञ्चेषु सांस्कृतिक-अवशेषाणां लेनदेनं प्रदर्शनं च नियन्त्रयितुं प्रासंगिककायदानानि विनियमाः च स्थापयित्वा सुधारयितुम्। तस्मिन् एव काले जनस्य सांस्कृतिकसाक्षरतायां विवेकक्षमतायां च सुधारः करणीयः येन सर्वे सांस्कृतिकावशेषाणां ई-वाणिज्यस्य च संयोजनं तर्कसंगतं व्यवहारं कर्तुं शक्नुवन्ति |.
संक्षेपेण कालस्य विकासे ई-वाणिज्यस्य सांस्कृतिकावशेषाणां च समागमः अपरिहार्यः अस्ति । स्वस्य लाभाय पूर्णं क्रीडां दत्त्वा विद्यमानसमस्यानां समाधानं कुर्वन् संस्कृतिस्य उत्तराधिकारस्य विकासस्य च नूतनाः अवसराः आनयिष्यति।