समाचारं
समाचारं
गृह> उद्योगसमाचारः> थाईलैण्ड्देशस्य अचलसम्पत्नीतिपरिवर्तनस्य ई-वाणिज्यरसदस्य च सम्भाव्यः अन्तरक्रिया
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
ई-वाणिज्य-उद्योगस्य तीव्रविकासः कुशल-रसद-वितरणयोः उपरि निर्भरं भवति । चीनदेशे ई-वाणिज्य-एक्सप्रेस्-वितरणेन एकस्मिन् दिने, परदिने च वितरणम् इत्यादीनां द्रुतसेवानां साक्षात्कारः अभवत्, येन उपभोक्तृणां शॉपिङ्ग्-अनुभवे महती उन्नतिः अभवत् वैश्वीकरणस्य उन्नतिं कृत्वा सीमापारं ई-वाणिज्यम् क्रमेण उद्भूतम् अस्ति । थाईलैण्ड्देशस्य अचलसम्पत्विपण्यस्य उद्घाटनेन अधिकानि ई-वाणिज्यकम्पनयः अस्मिन् विपण्ये ध्यानं दातुं आकर्षयितुं शक्नुवन्ति, येन ई-वाणिज्यस्य द्रुतवितरणव्यापारस्य विस्तारः भवति
एकतः थाईलैण्ड्देशे स्थावरजङ्गमक्रयणं कुर्वन्तः अधिकाः विदेशिनः गृहसामग्रीणां, अलङ्कारानाम् अन्येषां वस्तूनाम् आग्रहं वर्धयितुं शक्नुवन्ति । एतानि वस्तूनि ई-वाणिज्य-मञ्चैः क्रीतस्य अनन्तरं उपभोक्तृभ्यः वितरितुं तेषां द्रुतवितरणसेवानां आवश्यकता भवति । एतेन ई-वाणिज्य-एक्सप्रेस्-वितरण-कम्पनीनां कृते नूतनाः व्यापार-वृद्धि-बिन्दवः प्राप्यन्ते ।
अपरपक्षे ई-वाणिज्यस्य द्रुतवितरणस्य विकासेन थाई-अचल-सम्पत्-विपण्ये अपि सकारात्मकः प्रभावः भवितुम् अर्हति । कुशलाः द्रुतवितरणसेवाः निवासिनः जीवनस्य सुविधां सुधारयितुं शक्नुवन्ति तथा च अचलसम्पत्क्रयणस्य आकर्षणं अधिकं वर्धयितुं शक्नुवन्ति। विशेषतः केषुचित् उदयमानेषु अचलसम्पत्विकासक्षेत्रेषु यदि सम्पूर्णाः ई-वाणिज्य-एक्सप्रेस्-सेवाः सन्ति तर्हि अधिकान् गृहक्रेतारः आकर्षयितुं साहाय्यं करिष्यति ।
तदतिरिक्तं ई-वाणिज्य-एक्सप्रेस्-कम्पनीनां संचालन-प्रतिमानं प्रौद्योगिकी-नवीनीकरणानि च थाई-अचल-सम्पत्-बाजारस्य सन्दर्भं अपि प्रदातुं शक्नुवन्ति । उदाहरणार्थं, रसदमार्गनियोजनाय गोदामप्रबन्धनाय च बृहत्दत्तांशस्य कृत्रिमबुद्धेः च उपयोगेन, एषा तकनीकीसंकल्पना अचलसम्पत्परियोजनानां योजनायां संचालने च प्रयोक्तुं शक्यते यत् कार्यक्षमतां सुधारयितुम्, व्ययस्य न्यूनीकरणं च कर्तुं शक्यते
परन्तु द्वयोः मध्ये उत्तमं समन्वितं विकासं प्राप्तुं केचन आव्हानाः अपि सन्ति । प्रथमं नीतीनां नियमानाञ्च भेदः । विभिन्नेषु देशेषु क्षेत्रेषु च ई-वाणिज्य-एक्सप्रेस्-वितरणस्य, अचल-सम्पत्-बाजारस्य च कृते भिन्नाः नियामकनीतयः सन्ति, येन उद्यमानाम्, सर्वकाराणां च समुचितसमाधानं अन्वेष्टुं मिलित्वा कार्यं कर्तव्यम् अस्ति द्वितीयं संस्कृतिषु उपभोगाभ्यासेषु च भेदाः सन्ति । थाईलैण्ड्देशस्य उपभोक्तृसंस्कृतिः, शॉपिंग-अभ्यासः च अन्येभ्यः देशेभ्यः भिन्ना भवितुम् अर्हति, ई-वाणिज्य-एक्सप्रेस्-वितरण-कम्पनीभ्यः स्थानीय-बाजारस्य गहन-अवगमनं करणीयम्, उपभोक्तृ-आवश्यकतानां पूर्तये सेवाः च प्रदातुं आवश्यकम् अस्ति अन्ते आधारभूतसंरचनानिर्माणस्य विषयः अस्ति । थाईलैण्ड्देशस्य केषुचित् क्षेत्रेषु आधारभूतसंरचना पर्याप्तं पूर्णा न भवितुमर्हति, येन ई-वाणिज्यस्य द्रुतवितरणस्य वितरणदक्षतां सेवागुणवत्ता च प्रभाविता भवति
संक्षेपेण, विदेशीयसम्पत्त्याः क्रयणे प्रतिबन्धान् शिथिलीकर्तुं थाई-सर्वकारस्य नीतिपरिवर्तनेन ई-वाणिज्य-एक्सप्रेस्-वितरणस्य, अचल-सम्पत्त्याः-बाजारस्य च समन्वित-विकासाय अवसराः, चुनौतीः च आगताः |. एतान् विषयान् पूर्णतया अवगत्य प्रतिक्रियां दत्त्वा एव वयं परस्परं लाभं, विजय-विजय-परिणामान् च प्राप्तुं शक्नुमः, स्थायि-आर्थिक-विकासं च प्रवर्धयितुं शक्नुमः |.