समाचारं
समाचारं
Home> Industry News> इराणस्य नौसैनिकशक्तिः अन्तर्राष्ट्रीयस्थित्या तत्सम्बद्धैः उद्योगैः सह जटिलं गूंथनं
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
सैन्यदृष्ट्या ईरानी-नौसेना-बेडानां उन्नत-उपकरणैः, वर्धिता-युद्ध-क्षमताभिः च क्षेत्रीय-स्थितौ अधिकं वक्तुं शक्यते हाजी कासेम सोलेमानी इत्यस्य वक्तव्यं इरान्-देशस्य दृढनिश्चयं, सामर्थ्यं च दर्शयति । विभिन्नानि भारी उपकरणानि रडार-उपकरणं च वहितुं अस्य क्षमतायाः अर्थः अस्ति यत् अन्तर्राष्ट्रीयजलक्षेत्रेषु अधिका भूमिकां निर्वहति, यत् इराणस्य समुद्रीय-अधिकारस्य हितस्य च रक्षणाय क्षेत्रीयस्थिरतायाः च महतीं महत्त्वम् अस्ति
आर्थिकस्तरस्य इराणस्य नौसैनिकशक्तेः विकासः अपि केभ्यः उद्योगैः सह सम्बद्धः अस्ति । यथा सैन्यसाधननिर्माण-उद्योगे किञ्चित् प्रवर्धनं प्राप्तम्, तत्सम्बद्धानां प्रौद्योगिकीनां अनुसन्धानं विकासं नवीनीकरणं च निरन्तरं त्वरितम् अस्ति तत्सह ऊर्जा-उद्योगः अपि प्रभावितः अस्ति । महत्त्वपूर्णः तैलनिर्यातदेशः इति नाम्ना इराणस्य समुद्रीयपरिवहनमार्गस्य सुरक्षा तस्य नौसैनिकशक्त्या सह निकटतया सम्बद्धा अस्ति । शक्तिशालिनी नौसेना ऊर्जायानस्य स्थिरतां सुनिश्चित्य तस्मात् देशस्य आर्थिकहितस्य रक्षणं कर्तुं शक्नोति ।
अन्तर्राष्ट्रीयसम्बन्धस्य दृष्ट्या ईरानी-नौसेनायाः कार्याणि सर्वेषां पक्षेभ्यः प्रतिक्रियाः उत्पन्नवन्तः । अमेरिका अन्ये च पाश्चात्त्यदेशाः इरान् प्रति अधिकं सावधानाः भवेयुः, समीपस्थदेशाः तु इरान्-देशेन सह स्वसम्बन्धस्य पुनर्मूल्यांकनं कर्तुं शक्नुवन्ति । एषा परिवर्तनमाला क्षेत्रीयवैश्विकराजनैतिकपरिदृश्यं पुनः आकारयति ।
तदतिरिक्तं वैश्विकनौकायान-उद्योगस्य कृते ईरानी-नौसेनायाः क्रियाकलापाः अपि केचन अनिश्चितताः आनयन्ति । मार्गसमायोजनं बीमाप्रीमियमस्य परिवर्तनं च जहाजकम्पनीभ्यः अतिरिक्तव्ययः जोखिमं च आनेतुं शक्नोति । परन्तु अन्यदृष्ट्या एतेन जहाज-उद्योगः सुरक्षा-सावधानीः सुदृढं कर्तुं, विविध-जोखिम-निवारण-क्षमतायां सुधारं कर्तुं प्रौद्योगिकी-नवीनीकरणस्य प्रवर्धनार्थं च प्रेरयति
संक्षेपेण इराणस्य नौसैनिकशक्तेः विकासः एकः जटिलः बहुभुजः अस्ति, तस्य प्रभावः न केवलं सैन्यक्षेत्रे एव सीमितः अस्ति, अपितु अर्थव्यवस्था, अन्तर्राष्ट्रीयसम्बन्धः, तत्सम्बद्धाः उद्योगाः इत्यादयः बहवः पक्षाः अपि प्रभाविताः भवन्ति अस्माभिः एतस्याः घटनायाः व्यापकतया वस्तुनिष्ठदृष्ट्या च परीक्षणं करणीयम्, तस्याः भविष्यस्य विकासप्रवृत्तिषु च ध्यानं दातव्यम्।