सम्पर्कसङ्ख्याः १.0755-27206851

Home> Industry News> चीनस्य पेय-उद्योगस्य अन्तर्राष्ट्रीय-रसदस्य च अद्भुतं परस्परं संयोजनम्

चीनस्य पेय-उद्योगस्य अन्तर्राष्ट्रीय-रसदस्य च अद्भुतं परस्परं संयोजनम्


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सर्वप्रथमं चीनस्य पेय-उद्योगस्य तीव्र-विकासः वैश्विक-विपण्यात् अविभाज्यः अस्ति । विदेशात् बहवः पेयस्य कच्चामालस्य आयातस्य आवश्यकता वर्तते, यस्मिन् द्वारे द्वारे द्रुतवितरणसेवाः सन्ति । विदेशेषु कुशलं द्रुतवितरणं कच्चामालस्य समये ताजां च आगमनं सुनिश्चितं कर्तुं शक्नोति, येन पेयस्य गुणवत्ता, उत्पादनस्य सुचारुप्रगतिः च सुनिश्चिता भवति

द्वितीयं, विक्रयदृष्ट्या ई-वाणिज्यस्य उदयेन सह यदा चीनीयपेयब्राण्ड् विदेशेषु विपणानाम् विस्तारं कुर्वन्ति तदा विदेशेषु द्वारे द्वारे द्रुतवितरणं प्रमुखं कडिः अभवत् उच्चगुणवत्तायुक्ताः द्रुतवितरणसेवाः उपभोक्तृणां क्रयणानुभवं वर्धयितुं शक्नुवन्ति तथा च ब्राण्डस्य अन्तर्राष्ट्रीयप्रतिस्पर्धां वर्धयितुं शक्नुवन्ति।

चीनदेशस्य पेय-उद्योगे ब्राण्ड्-स्पर्धां पश्यामः | केचन उदयमानाः विशेषपेयब्राण्डाः तीव्रगत्या वर्धन्ते ते न केवलं घरेलुविपण्ये स्थानं ग्रहीतुं इच्छन्ति, अपितु विदेशेषु विपण्येषु अपि ध्यानं ददति। विदेशेषु एक्स्प्रेस्-वितरणस्य सेवा-गुणवत्ता, व्ययः च विदेशेषु गमनस्य ब्राण्ड्-रणनीतिं प्रभावं च प्रत्यक्षतया प्रभावितं करोति ।

तदतिरिक्तं विदेशेषु एक्स्प्रेस्-वितरणस्य रसद-प्रतिरूपं, प्रौद्योगिकी-नवीनीकरणं च चीनीय-पेय-उद्योगाय सन्दर्भं प्रेरणाञ्च प्रदत्तवती अस्ति यथा, बुद्धिमान् रसदनिरीक्षणप्रणाली पेयकम्पनीभ्यः मालस्य परिवहनस्य स्थितिं वास्तविकसमये निरीक्षितुं शक्नोति तथा च उत्पादनस्य विक्रयस्य च पूर्वमेव योजनां कर्तुं शक्नोति

संक्षेपेण, यद्यपि विदेशेषु द्वारे द्वारे एक्स्प्रेस्-वितरणं चीनीय-पेय-उद्योगस्य आन्तरिक-पूञ्जी-सञ्चालन-ब्राण्ड्-प्रतियोगितायाः च उपरिष्टात् भिन्नं भवति तथापि वैश्वीकरणस्य सन्दर्भे तौ परस्परं प्रभावं कुर्वन्ति, प्रचारं च कुर्वन्ति विदेशेषु द्वारे द्वारे द्रुतवितरणसेवासु पूर्णतया ध्यानं दत्त्वा सदुपयोगं च कृत्वा एव चीनस्य पेयउद्योगः अन्तर्राष्ट्रीयविपण्ये अधिकं स्थिरतया गन्तुं शक्नोति।