समाचारं
समाचारं
Home> Industry News> विदेशेषु डोर-टू-डोर एक्सप्रेस् डिलिवरी तथा "बिग ईटर ईटर" इत्यस्य प्रबन्धनस्य सूक्ष्मः सम्बन्धः।
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
प्रथमं उपभोगसंकल्पनायाः दृष्ट्या। विदेशेषु द्वारे द्वारे द्रुतवितरणेन उपभोक्तृभ्यः विश्वस्य सर्वेभ्यः वस्तूनि सुलभतया प्राप्तुं शक्यते एषा सुलभा शॉपिङ्ग् पद्धत्या जनानां उपभोगस्य इच्छां किञ्चित्पर्यन्तं प्रवर्धितवती अस्ति। "बृहत्भक्षकभोजनं प्रसारणं च" इत्यस्य उदयस्य कारणस्य भागः अत्यधिकसेवनस्य विलासपूर्णस्य च आनन्दस्य दर्शकानां काश्चन मनोवैज्ञानिकाः आवश्यकताः पूरयितुं सन्ति उभयत्र वर्तमानसमाजस्य केषाञ्चन जनानां उपभोगे तर्कशीलतायाः, संयमस्य च अभावः प्रतिबिम्बितः अस्ति ।
द्वितीयं संसाधनस्य उपयोगस्य दृष्ट्या विश्लेषणं कुर्वन्तु। विदेशेषु द्वारे द्वारे द्रुतवितरणस्य समृद्धेः अर्थः अस्ति यत् बहूनां संकुलानाम् परिवहनं वितरणं च करणीयम्, यत् निःसंदेहं बहु ऊर्जां, संसाधनं च उपभोगयति "बृहद्भक्षकभक्षक" इत्यस्मिन् बहुधा अन्नस्य अपव्ययः भवति, यत् संसाधनानाम् अपि महती अपव्ययः भवति । उभयघटना अस्मान् चेतयति यत् सुविधां आनन्दं च अनुसृत्य वयं संसाधनानाम् तर्कसंगतप्रयोगं स्थायिविकासं च उपेक्षितुं न शक्नुमः।
अपि च सामाजिकजनमतस्य मूल्यानां च दृष्ट्या चर्चां कुर्मः । विदेशेषु द्रुतवितरणसेवानां विकासेन कदाचित् सीमापारं ई-वाणिज्यनीतिः, करः इत्यादीनां पक्षेषु विवादः चर्चा च प्रवर्तते तथैव "बृहद्भक्षकभोजनं प्रसारणं च" इति अराजकतायाः कारणेन समाजः अपि स्वस्थभोजनं, परिश्रमः, मितव्ययः इत्यादीनां मूल्यानां पुनः परीक्षणं, वकालतम् च कृतवान् एतेन ज्ञायते यत् सामाजिकघटनानां उद्भवः विकासश्च प्रायः सम्बन्धितविषयेषु जनस्य ध्यानं चिन्तनं च प्रेरयति, अतः सामाजिकमूल्यानां निरन्तरविकासं सुधारं च प्रवर्धयति
तदतिरिक्तं विदेशेषु द्रुतप्रसवः अपि काश्चन पर्यावरणसमस्याः आनयति । एक्स्प्रेस् पैकेजिंग् अपशिष्टस्य बृहत् परिमाणेन पर्यावरणस्य उपरि दबावः उत्पन्नः, पुनःप्रयोगस्य, उपचारस्य च उपायानां सुदृढीकरणस्य आवश्यकता वर्तते । "बृहद्भक्षकः" इत्यनेन प्रसारिता अस्वस्थभोजनस्य अवधारणा अपि परोक्षरूपेण पर्यावरणसंरक्षणस्य स्वस्थजीवनशैल्याः च जनसमूहस्य बलं प्रभावितं करोति। यदा वयं सर्वे उपभोगस्य पर्यावरणजागरूकतायाः च सम्यक् अवधारणाम् स्थापयामः तदा एव समाजस्य स्थायिविकासं प्राप्तुं शक्नुमः।
सारांशतः, यद्यपि विदेशेषु द्वारे द्वारे द्रुतप्रसवः तथा "बृहत् उदरराजः खादन् प्रसारयति" इति अराजकता च भिन्नक्षेत्रेषु अन्तर्भवति तथापि उपभोगसंकल्पना, संसाधनस्य उपयोगः, सामाजिकजनमतं, पर्यावरणसंरक्षणं च इति दृष्ट्या केचन सम्बन्धाः समानताश्च सन्ति . अस्माभिः अस्मात् पाठं ज्ञातव्यं, तर्कसंगत-उपभोगस्य वकालतम्, संसाधनानाम् पोषणं, समीचीनमूल्यानां स्थापना, संयुक्तरूपेण च स्वस्थं स्थायि-सामाजिक-वातावरणं च निर्मातव्यम् |.