सम्पर्कसङ्ख्याः १.0755-27206851

मुखपृष्ठ> उद्योगसमाचाराः> ई-वाणिज्य-उद्योगे नवीनपरिवर्तनानि : मूल्ययुद्धभेदः तथा च द्रुतवितरणसेवानां परिवर्तनम्

ई-वाणिज्य-उद्योगे नवीनपरिवर्तनानि : मूल्ययुद्धभेदः तथा च द्रुतवितरणसेवानां परिवर्तनम्


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

वैश्विक-आर्थिक-एकीकरणस्य त्वरणेन उपभोक्तृ-मागधानां निरन्तर-उन्नयनेन च ई-वाणिज्य-उद्योगः अपूर्व-अवकाशानां, आव्हानानां च सामनां कुर्वन् अस्ति मूल्ययुद्धानि कदाचित् उपभोक्तृणां आकर्षणाय, विपण्यभागाय स्पर्धां कर्तुं च ई-वाणिज्यमञ्चैः उपयुज्यमानं सामान्यं साधनं आसीत्, परन्तु एषा रणनीतिः प्रायः स्थापयितुं कठिना भवति तीव्रविपण्यप्रतिस्पर्धायां केचन मञ्चाः मूल्यरियायतायाः उपरि अतिशयेन अवलम्बन्ते, सेवागुणवत्तासुधारस्य उपेक्षां च कुर्वन्ति, अन्ते च क्रमेण स्पर्धायां स्वलाभान् नष्टं कुर्वन्ति, अन्ये मञ्चाः तु दीर्घकालीनं स्थिरं च विकासं प्राप्तुं तेषां कृते गहनतया अवगताः सन्ति provide उच्चगुणवत्तायुक्तानि उत्पादनानि प्रदातुं वयं उपभोक्तृणां कृते अधिकसुलभं, कुशलं, व्यक्तिगतं च सेवानुभवं अपि निर्मामः।

अनेकसेवालिङ्केषु द्रुतवितरणसेवानां महत्त्वं अधिकाधिकं प्रमुखं जातम् । विदेशेषु द्वारे द्वारे द्रुतवितरणं, महत्त्वपूर्णपक्षरूपेण, ई-वाणिज्यमञ्चानां विकासप्रतिमानं उपभोक्तृणां शॉपिंगविकल्पं च गहनतया प्रभावितं करोति।

सर्वप्रथमं, कुशलं विदेशेषु एक्स्प्रेस्-द्वार-द्वार-सेवा मालस्य परिवहनसमयं बहु लघुं कर्तुं शक्नोति, उपभोक्तृसन्तुष्टौ च सुधारं कर्तुं शक्नोति । ये उपभोक्तारः फैशनयुक्ताः नवीनाः च उत्पादाः अनुसृताः सन्ति, तेषां कृते विदेशेभ्यः शीघ्रं मालम् प्राप्तुं शक्नुवन् निःसंदेहं अतीव आकर्षकः शॉपिङ्ग् अनुभवः अस्ति पूर्वं सीमापारं रसदस्य जटिलतायाः अनिश्चिततायाः च कारणात् उपभोक्तृभ्यः प्रायः क्रीतविदेशीयवस्तूनि प्राप्तुं दीर्घकालं प्रतीक्षितुम् अभवत्, येन तेषां क्रयणस्य इच्छा किञ्चित्पर्यन्तं निरुद्धा भवति स्म अधुना रसद-प्रौद्योगिक्याः निरन्तर-उन्नयनेन, द्रुत-वितरण-कम्पनीनां अन्तर्राष्ट्रीय-विन्यासेन च विदेशेषु द्वारे द्रुत-वितरणस्य समयः बहु लघुः अभवत्, सप्ताहेभ्यः वा मासेभ्यः अपि दिवसेभ्यः अथवा तस्मात् अपि अल्पेभ्यः अपि उदाहरणार्थं, केचन सुप्रसिद्धाः अन्तर्राष्ट्रीय-एक्सप्रेस्-वितरण-कम्पनयः वैश्विक-रसद-जालस्य स्थापनां कृत्वा परिवहन-प्रक्रियाणां अनुकूलनं कृत्वा सीमापार-सङ्कुलानाम् द्रुत-वितरणं प्राप्तुं समर्थाः सन्ति, येन उपभोक्तृभ्यः अल्प-कालस्य मध्ये सम्पूर्ण-विश्वस्य उच्च-गुणवत्ता-वस्तूनाम् आनन्दं प्राप्तुं शक्यते कालः।

द्वितीयं, सटीकं रसदनिरीक्षणं सूचनापारदर्शिता च उपभोक्तृभ्यः शॉपिंगप्रक्रियायाः समये अधिकं सहजतां अनुभवति। पूर्वं उपभोक्तारः प्रायः विदेशेषु द्रुतप्रसवस्य परिवहनप्रक्रियायाः विषये किमपि न जानन्ति स्म एतेन न केवलं उपभोक्तृणां चिन्ता वर्धते, अपितु सहजतया अनावश्यकविवादाः, शिकायतां च भवन्ति । अधुना उन्नतरसदनिरीक्षणप्रणालीनां सूचनाप्रौद्योगिक्याः च माध्यमेन उपभोक्तारः संकुलस्य परिवहनस्य स्थितिं वास्तविकसमये ज्ञातुं शक्नुवन्ति, यत्र संकुलस्य वर्तमानस्थानं, अनुमानितः वितरणसमयः इत्यादयः सन्ति एतादृशी पारदर्शी रसदसूचना उपभोक्तृभ्यः स्वसमयस्य जीवनस्य च उत्तमव्यवस्थापनं कर्तुं शक्नोति, तथैव ई-वाणिज्यमञ्चेषु, एक्स्प्रेस्-वितरणसेवासु च तेषां विश्वासं वर्धयति

तदतिरिक्तं उच्चगुणवत्तायुक्ताः विदेशेषु एक्स्प्रेस्-वितरणसेवाः ई-वाणिज्य-मञ्चानां ब्राण्ड्-प्रतिबिम्बं प्रतिस्पर्धां च वर्धयितुं शक्नुवन्ति । उपभोक्तृणां दृष्टौ ई-वाणिज्य-मञ्चाः ये द्रुततराः, सटीकाः, विश्वसनीयाः च विदेशेषु एक्स्प्रेस्-सेवाः प्रदातुं शक्नुवन्ति, ते प्रायः अधिकं आकर्षकाः, प्रतिष्ठिताः च भवन्ति । एते मञ्चाः न केवलं विदेशेषु उत्पादानाम् उपभोक्तृणां आवश्यकतां पूरयितुं शक्नुवन्ति, अपितु उत्तमसेवानुभवस्य माध्यमेन उपभोक्तृणां निष्ठां मुखवाणीं च जितुम् अर्हन्ति। उदाहरणार्थं, केचन ई-वाणिज्य-मञ्चाः अन्तर्राष्ट्रीय-प्रसिद्धैः एक्स्प्रेस्-वितरण-कम्पनीभिः सह सहकार्यं कृत्वा अनन्य-एक्स्प्रेस्-वितरण-सेवा-ब्राण्ड्-निर्माणं कृतवन्तः, उपभोक्तृभ्यः एक-विराम-शॉपिङ्ग-रसद-समाधानं च प्रदातुं शक्नुवन्ति, येन ते घोर-बाजार-प्रतिस्पर्धायां विशिष्टाः अभवन्

परन्तु विदेशेषु द्वारे द्वारे द्रुतवितरणसेवाः कुशलाः उच्चगुणवत्तायुक्ताः च प्राप्तुं सुलभं न भवति, यस्य कृते आव्हानानां समस्यानां च श्रृङ्खलां पारयितुं आवश्यकम् अस्ति

सीमापार-रसदस्य जटिलता प्रमुखासु आव्हानासु अन्यतमम् अस्ति । सीमाशुल्कनीतयः, करव्यवस्थाः, विभिन्नेषु देशेषु क्षेत्रेषु च सांस्कृतिकभेदाः इत्यादयः कारकाः विदेशेषु द्वारे द्वारे द्रुतवितरणसेवासु बहवः बाधाः आनयन्ति उदाहरणार्थं, केषुचित् देशेषु आयातितवस्तूनाम् सख्तनिरीक्षणस्य, क्वारेन्टाइनस्य च आवश्यकताः सन्ति, येन केषुचित् क्षेत्रेषु अपूर्णमूलसंरचनायाः, अविकसितरसदजालस्य च कारणात्, द्रुतवितरणसेवानां कवरेजः, वितरणदक्षता च सीमितं भवति .

व्ययस्य विषयाः अपि विदेशेषु एक्स्प्रेस्-द्वार-द्वार-सेवानां विकासं प्रतिबन्धयन् प्रमुखः कारकः अस्ति । सीमापार-रसद-कार्यं दीर्घदूर-परिवहनं, सीमाशुल्क-घोषणा, गोदाम-प्रबन्धनम् इत्यादयः पक्षाः सन्ति, तस्य व्ययः तुल्यकालिकरूपेण अधिकः भवति द्रुततरं उच्चगुणवत्तायुक्तानि च सेवानि प्रदातुं द्रुतवितरणकम्पनीनां कृते रसदजालस्य अनुकूलनार्थं, परिवहनदक्षतासुधारार्थं, सूचनानिर्माणनिर्माणं च सुदृढं कर्तुं बहु धनं संसाधनं च निवेशयितुं आवश्यकता वर्तते एतत् निःसंदेहं केषुचित् लघु-ई-वाणिज्य-मञ्चेषु, एक्स्प्रेस्-वितरण-कम्पनीषु च महत् दबावम् अस्ति ।

तदतिरिक्तं सेवागुणवत्तायाः स्थिरता, स्थायित्वं च एतादृशाः विषयाः सन्ति येषु ध्यानस्य आवश्यकता वर्तते । यतो हि सीमापारं रसदं विविधैः अनियंत्रितकारकैः प्रभावितं भवति, यथा मौसमपरिवर्तनं, राजनैतिकस्थितयः, आपत्कालाः इत्यादयः, अतः द्रुतवितरणसेवानां गुणवत्तायां उतार-चढावः भवितुम् अर्हति विभिन्नजटिलपरिस्थितीनां सम्मुखे सेवागुणवत्तायाः स्थिरतां स्थायित्वं च कथं सुनिश्चितं कर्तव्यम् इति एकः आव्हानः यस्य सामना एक्स्प्रेस् वितरणकम्पनीनां ई-वाणिज्यमञ्चानां च एकत्र सामना कर्तुं समाधानं च कर्तुं आवश्यकम् अस्ति।

एतासां आव्हानानां सामना कर्तुं विदेशेषु द्रुतवितरणसेवानां स्वस्थविकासं प्रवर्धयितुं सर्वेषां पक्षेषु मिलित्वा कार्यं कर्तुं आवश्यकता वर्तते।

सरकारीविभागैः अन्तर्राष्ट्रीयसहकार्यं आदानप्रदानं च सुदृढं कृत्वा एकीकृतसीमापारस्य निर्माणं करणीयम्