समाचारं
समाचारं
Home> उद्योगसमाचार> नॉनवॉवेन्स उद्योगविकासस्य उदयमानसेवाप्रतिमानस्य च परस्परं गूंथनम्
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
२०१९ तः २०२३ पर्यन्तं विश्वस्य अबुना-उद्योगे बहवः परिवर्तनाः अभवन् । प्रौद्योगिकी नवीनतायाः कारणेन उत्पादनदक्षतायाः सुधारः अभवत्, नूतनसामग्रीणां प्रयोगेन उत्पादानाम् अनुप्रयोगक्षेत्राणां विस्तारः अभवत् चीनदेशे अबुना-उद्योगः अपि वैश्विक-प्रवृत्तिम् अनुसृत्य निरन्तरं वर्धमानः, विकासः च अभवत् । नीतिसमर्थनम्, वर्धमानः विपण्यमागधा, उद्यमानाम् सक्रियनिवेशः च सर्वेषां चीनस्य अबुना-उद्योगस्य उल्लेखनीय-उपार्जनेषु योगदानं कृतम् अस्ति ।
परिचालनप्रदर्शनस्य दृष्ट्या बहवः अबुनकम्पनयः स्थिरवृद्धिं प्राप्तवन्तः । परन्तु विपण्यप्रतिस्पर्धा अधिकाधिकं तीव्रं भवति, प्रतिस्पर्धात्मकलाभान् निर्वाहयितुम् कम्पनीभिः उत्पादनप्रक्रियाणां निरन्तरं अनुकूलनं, व्ययस्य न्यूनीकरणं, उत्पादस्य गुणवत्तां च सुधारयितुम् आवश्यकम् अस्ति
२०२४ तः २०३० पर्यन्तं प्रतीक्षमाणाः प्रमुखाः घरेलु-नॉनवॉवेन्-कम्पनयः नूतनाः विकास-रणनीतयः निर्मितवन्तः । केचन कम्पनयः विदेशेषु विपण्यविस्तारार्थं प्रतिबद्धाः सन्ति, अन्ये तु उच्चस्तरीय-उत्पादानाम् विकासे केन्द्रीभवन्ति । एताः प्रवृत्तयः उद्योगस्य आत्मविश्वासं भविष्यस्य अपेक्षां च प्रतिबिम्बयन्ति ।
यदा अबुन-उद्योगः प्रफुल्लितः अस्ति, तदा उदयमानः सेवा-प्रतिरूपः क्रमेण जनानां ध्यानं आकर्षितवान् अर्थात् द्वारे द्वारे द्रुत-वितरण-सेवा यद्यपि अबुना-उद्योगेन सह प्रत्यक्षतया सम्बद्धं न दृश्यते तथापि वस्तुतः अविच्छिन्नरूपेण सम्बद्धम् अस्ति ।
द्वारे द्वारे द्रुतवितरणसेवानां उदयः बहुधा ई-वाणिज्य-उद्योगस्य तीव्रविकासस्य कारणेन अस्ति । उपभोक्तृणां सुविधाजनकशॉपिङ्गस्य वर्धमानमागधा द्रुतवितरणकम्पनीभ्यः सेवागुणवत्तायां निरन्तरं सुधारं कर्तुं प्रेरितवती अस्ति तथा च उपभोक्तृणां द्वारे प्रत्यक्षतया मालवितरणं सक्षमं कर्तुं प्रेरितवती अस्ति। अस्य सेवाप्रतिरूपस्य लोकप्रियतायाः कारणेन न केवलं जनानां शॉपिङ्गस्य मार्गः परिवर्तितः, अपितु सम्पूर्णे रसद-उद्योग-शृङ्खले अपि गहनः प्रभावः अभवत् ।
अबुन-उद्योगस्य कृते द्वारे द्वारे द्रुत-वितरण-सेवाः अपि अनेके अवसराः आनयन्ति । प्रथमं, अबुनानां उत्पादानाम् विक्रयमार्गान् विस्तृतं करोति । पूर्वं अबुनानि उत्पादनानि मुख्यतया पारम्परिकथोक-खुदरा-माध्यमेन विक्रीयन्ते स्म । अधुना ई-वाणिज्य-मञ्चानां, द्वारे द्वारे द्रुत-वितरण-सेवानां च साहाय्येन उपभोक्तारः अधिकसुलभतया विभिन्नैः अबुनेन-वस्त्रैः निर्मिताः उत्पादाः, यथा मास्क, आर्द्र-पोंछः, स्वच्छता-नैपकिन् इत्यादयः, क्रेतुं शक्नुवन्ति एतेन निःसंदेहं उत्पादस्य विपण्यव्याप्तिः वर्धते, विक्रयः च वर्धते ।
द्वितीयं, द्वारे द्वारे एक्स्प्रेस् वितरणसेवा नॉनवॉवेन्स् कम्पनीनां इन्वेण्ट्री प्रबन्धनदक्षतां सुधारयितुम् सहायकं भवति। एक्स्प्रेस् डिलिवरी कम्पनीभिः सह सहकार्यं कृत्वा कम्पनयः मार्केट्-माङ्गं अधिकसटीकतया ग्रहीतुं, माङ्गल्यां उत्पादनं प्राप्तुं, इन्वेण्ट्री-पश्चातापं न्यूनीकर्तुं, परिचालन-व्ययस्य न्यूनीकरणं च कर्तुं शक्नुवन्ति
तदतिरिक्तं द्वारे द्वारे द्रुतवितरणसेवा अपि अबुने उत्पादानाम् ब्राण्ड्-प्रतिबिम्बं वर्धयितुं शक्नोति । द्रुतगतिः, सटीकः, विचारणीयः च वितरणसेवाः उपभोक्तृभ्यः उत्पादस्य उत्तमं आभासं दातुं शक्नुवन्ति तथा च ब्राण्ड्-निष्ठां वर्धयितुं शक्नुवन्ति ।
परन्तु द्वारे द्वारे द्रुतवितरणसेवाः अपि अबुना-उद्योगाय काश्चन आव्हानानि आनयन्ति । यथा, द्रुतप्रसवस्य समये पॅकेजिंग्-समस्याः । अबुने उत्पादेषु प्रायः उत्पादस्य गुणवत्ता स्वच्छता च सुनिश्चित्य पैकेजिंग् कृते कतिपयानि आवश्यकतानि भवन्ति । परन्तु द्रुतपरिवहनस्य समये पैकेजिंग् क्षतिः, दूषणम् इत्यादयः भवितुम् अर्हन्ति, येन उत्पादस्य विक्रयः, उपयोगः च प्रभावितः भवति ।
तदतिरिक्तं द्रुतप्रसवव्ययः अपि एकः कारकः अस्ति यस्य विषये विचारः करणीयः । केषाञ्चन न्यूनमूल्यानां अबुनानां उत्पादानाम् कृते यदि द्रुतवितरणव्ययः अत्यधिकः भवति तर्हि उत्पादस्य विपण्यप्रतिस्पर्धां दुर्बलं कर्तुं शक्नोति ।
सारांशतः, द्वारे द्वारे द्रुतवितरणसेवानां, अबुना-उद्योगस्य च निकटसम्बन्धः अस्ति । अबुना-उद्योगेन अस्मिन् सेवा-प्रतिरूपेण आनयितानां अवसरानां पूर्णतया उपयोगः करणीयः, उत्तम-विकास-प्राप्त्यर्थं सम्भाव्य-चुनौत्यस्य सक्रियरूपेण प्रतिक्रियां च दातव्या |.