सम्पर्कसङ्ख्याः १.0755-27206851

Home> उद्योगसमाचारः> अमेरिकादेशस्य मेट्रोपोलिटनसङ्ग्रहालये चीनीयसांस्कृतिकावशेषाणां आधुनिकरसदस्य च गुप्तः कडिः

अमेरिकादेशस्य मेट्रोपोलिटन-सङ्ग्रहालये चीनीयसांस्कृतिक-अवशेषाणां आधुनिक-रसदस्य च मध्ये गुप्तः कडिः


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

न्यूयॉर्कनगरस्य मेट्रोपोलिटन म्यूजियम आफ् आर्ट् उदाहरणरूपेण गृह्यताम् अस्मिन् चीनीयसांस्कृतिकावशेषाणां बहूनां संख्या अस्ति, यथा उत्तमाः बुद्धप्रतिमाः, सजीवाः शिलालेखाः, नाजुकाः काष्ठाकाराः, गम्भीराः अर्हटाः, दयालुः गुआनयिन् प्रतिमाः च वर्षाणां यावत् परिवर्तनस्य अनन्तरं अन्ते ते संग्रहालये प्रदर्शिते विदेशे प्राप्ताः । एते सांस्कृतिकावशेषाः समुद्रान् पारं गन्तुं शक्नुवन्ति इति तथ्यं रसदव्यवस्थायाः, परिवहनस्य च सहाय्यं भवितुम् अर्हति ।

आधुनिकसमाजस्य विदेशेषु द्रुतवितरणसेवानां लोकप्रियतायाः कारणात् सीमापारं वस्तूनाम् प्रवाहः अधिकसुलभः कार्यकुशलः च अभवत् । वाणिज्यिकमालः वा व्यक्तिगतपार्सलः वा अल्पकाले एव गन्तव्यस्थानं प्रति प्रदातुं शक्यते । तथापि अस्याः सुविधायाः पृष्ठे काश्चन समस्याः अपि निगूढाः सन्ति । यथा - रसदस्य परिवहनस्य च समये सुरक्षा, सीमाशुल्कपरिवेक्षणं, सांस्कृतिकविरासतां रक्षणं च ।

बहुमूल्यं सांस्कृतिकावशेषाणां कृते परिवहनप्रक्रियायाः प्रत्येकं पक्षं महत्त्वपूर्णम् अस्ति । किञ्चित् प्रमादेन अपूरणीयहानिः भवितुम् अर्हति । अस्य कृते सांस्कृतिक अवशेषाणां सुरक्षितपरिवहनं सुनिश्चित्य रसदकम्पनीनां व्यावसायिकतायाः उच्चस्तरः, सख्तसञ्चालनविनिर्देशाः च भवितुम् आवश्यकाः सन्ति । तत्सह, सीमाशुल्कविभागेन सांस्कृतिकावशेषाणां अवैधहानिः, तस्करी च निवारयितुं पर्यवेक्षणं सुदृढं कर्तुं अपि आवश्यकता वर्तते।

अन्यदृष्ट्या न्यूयॉर्कनगरस्य मेट्रोपोलिटनम्यूजियम आफ् आर्ट् इत्यनेन संगृहीताः चीनीयसांस्कृतिकावशेषाः अपि ऐतिहासिकसांस्कृतिकविनिमयं व्यापारं च प्रतिबिम्बयन्ति प्राचीनकाले रेशममार्गः इत्यादयः व्यापारमार्गाः विभिन्नप्रदेशानां मध्ये सांस्कृतिकविनिमयं प्रवर्धयन्ति स्म, अनेके बहुमूल्याः सांस्कृतिकावशेषाः च विश्वे प्रसृताः आसन् आधुनिककाले वैश्वीकरणस्य त्वरणेन सह सांस्कृतिकविनिमयस्य रूपाणि अधिकविविधतां प्राप्तवन्तः, यस्मिन् रसदस्य परिवहनस्य च महत्त्वपूर्णा भूमिका भवति

परन्तु विदेशेषु एतानि चीनीयसांस्कृतिक अवशेषाणि मातृभूमिं प्रति प्रत्यागन्तुं वा इति अपि अस्माभिः चिन्तनीयम्। एषः न केवलं कानूनी नैतिकः च विषयः, अपितु सांस्कृतिकविरासतां, राष्ट्रियभावनानां च विषयः अपि अस्ति । विदेशेषु द्रुतवितरणसेवानां विकासेन सांस्कृतिकावशेषाणां पुनरागमनाय कतिपयानि सुविधानि प्राप्यन्ते, परन्तु एतदर्थं सर्वेषां पक्षानां संयुक्तप्रयत्नाः सहकार्यं च आवश्यकम्

संक्षेपेण आधुनिकरसदस्य सांस्कृतिकविरासतां च अविच्छिन्नसम्बन्धाः सन्ति । विदेशेषु एक्स्प्रेस्-सेवाभिः आनितानां सुविधानां आनन्दं लभन्ते, तथापि सांस्कृतिक-धरोहरस्य रक्षणं, उत्तराधिकारं च प्रति ध्यानं दातव्यम्, येन ऐतिहासिक-निधिः नूतन-युगे नूतन-तेजया प्रकाशयितुं शक्नोति |.