सम्पर्कसङ्ख्याः १.0755-27206851

Home> Industry News> थाईलैण्डस्य अचलसम्पत्बाजारे परिवर्तनं सीमापारसेवानां सूक्ष्मं परस्परं संयोजनं च

थाईलैण्ड्देशस्य स्थावरजङ्गमविपण्ये सीमापारसेवासु च परिवर्तनस्य सूक्ष्मं परस्परं संयोजनम्


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

वैश्विक आर्थिकसमायोजनस्य सन्दर्भे सीमापारव्यापारः सेवा च निरन्तरं विस्तारं गभीरं च भवति । एकः आकर्षकः देशः इति नाम्ना थाईलैण्ड्देशस्य स्थावरजङ्गमविपण्यं सर्वदा बहु ध्यानं आकर्षितवान् । इदानीं यदा सर्वकारेण विदेशीयसम्पत्त्याः क्रयणे प्रतिबन्धाः शिथिलाः कृताः तदा निःसंदेहं सः अचलसम्पत्विपण्ये नूतनजीवनशक्तिं प्रविशति। एषः नीतिपरिवर्तनः न केवलं थाईलैण्डस्य स्थानीय-अचल-सम्पत्-उद्योग-प्रतिमानं प्रभावितं करिष्यति, अपितु सम्बन्धित-सीमा-पार-सेवासु श्रृङ्खला-प्रतिक्रिया अपि भवितुम् अर्हति ।

सीमापारसेवानां महत्त्वपूर्णभागत्वेन विदेशेषु द्रुतवितरणसेवाः अचलसम्पत्विपण्ये परिवर्तनेन सह अविच्छिन्नरूपेण सम्बद्धाः सन्ति । यथा यथा थाईलैण्ड्देशस्य अचलसम्पत्विपण्यं विदेशीयनिवेशकानां कृते अधिकं आकर्षकं भवति तथा तथा अधिकाः विदेशीयाः थाईलैण्ड्देशे सम्पत्तिं क्रेतुं शक्नुवन्ति। एतेन जीवनस्य आवश्यकतानां श्रृङ्खला आगमिष्यति, यथा फर्निचरस्य, गृहसामग्रीणां च क्रयणं परिवहनं च, यस्मिन् विदेशेषु एक्स्प्रेस् सेवाः प्रमुखा भूमिकां निर्वहन्ति

यदा विदेशीयनिवेशकाः थाईलैण्ड्देशे सम्पत्तिं क्रियन्ते तदा तेषां नूतनगृहस्य सज्जीकरणाय, अलङ्काराय च प्रायः स्वदेशात् अन्यदेशात् वा विविधानि वस्तूनि क्रेतुं प्रवृत्ताः भवन्ति अस्मिन् समये कुशलाः विश्वसनीयाः च विदेशेषु एक्स्प्रेस् सेवाः विशेषतया महत्त्वपूर्णाः सन्ति । एक्स्प्रेस् डिलिवरी कम्पनयः संग्रहणतः, परिवहनात् वितरणपर्यन्तं एकस्थानसेवाः प्रदातुं शक्नुवन्ति, येन सुनिश्चितं भवति यत् वस्तूनि समये सुरक्षितरूपेण च गन्तव्यस्थानं प्रति वितरितुं शक्यन्ते।

तत्सह विदेशेषु एक्स्प्रेस् सेवानां गुणवत्ता, कार्यक्षमता च विदेशीयनिवेशकानां निर्णयनिर्माणे अपि प्रभावं जनयिष्यति। यदि द्रुतवितरणसेवाः सुविधाजनकाः, द्रुताः, उचितमूल्याः च सन्ति तर्हि निवेशकाः थाईलैण्ड्देशे सम्पत्तिं क्रेतुं अधिकं इच्छुकाः भवितुम् अर्हन्ति तथा च स्थानीय आर्थिकक्रियाकलापयोः सक्रियरूपेण भागं ग्रहीतुं शक्नुवन्ति। अपरपक्षे यदि द्रुतवितरणसेवायां बहवः समस्याः सन्ति, यथा दीर्घकालीनपरिवहनसमयः, नष्टाः वा क्षतिग्रस्ताः वा संकुलाः इत्यादयः, तर्हि निवेशकान् निरुत्साहयितुं थाईलैण्डस्य अचलसम्पत्विपण्ये नकारात्मकः प्रभावः अपि भवितुम् अर्हति

तदतिरिक्तं विदेशेषु द्रुतवितरणसेवानां विकासः थाईलैण्ड्देशस्य अचलसम्पत्विपण्ये परिवर्तनेन अपि चालितः भविष्यति। यथा यथा गृहक्रयणस्य माङ्गल्यं वर्धते तथा तथा द्रुतवितरणकम्पनयः थाईलैण्डदेशे निवेशं व्यापारविस्तारं च वर्धयितुं, रसदजालस्य अनुकूलनं कर्तुं, सेवास्तरं च सुधारयितुम् अर्हन्ति ते थाईलैण्ड्देशे वर्धमानव्यापारस्य आवश्यकतानां पूर्तये अधिकानि गोदामवितरणकेन्द्राणि स्थापयितुं शक्नुवन्ति।

अपरपक्षे थाई-सर्वकारेण विदेशीयसम्पत्त्याः क्रयणे प्रतिबन्धानां शिथिलीकरणेन अपि काश्चन सम्भाव्यसमस्याः, आव्हानानि च उत्पद्यन्ते । यथा, अतितप्तस्य स्थावरजङ्गमविपण्यस्य कारणेन आवासमूल्यानि अतिशीघ्रं वर्धयितुं शक्नुवन्ति, येन स्थानीयनिवासिनः गृहक्रयणस्य दबावः भवति । तस्मिन् एव काले विदेशीयनिधिनां बृहत् परिमाणस्य प्रवाहस्य वित्तीयविपण्यस्य स्थिरतायां अपि निश्चितः प्रभावः भवितुम् अर्हति ।

अस्मिन् सन्दर्भे अचलसम्पत्विपण्यस्य स्वस्थविकासः सुनिश्चित्य सर्वकारेण पर्यवेक्षणं नियमनं च सुदृढं कर्तुं आवश्यकता वर्तते। तत्सह, विदेशेषु द्रुतवितरणसेवानां गुणवत्तां सुरक्षां च सुनिश्चित्य संयुक्तरूपेण मानदण्डान् मानकान् च निर्मातुं प्रासंगिकविभागैः द्रुतवितरणकम्पनीभिः सह अपि सहकार्यं कर्तव्यम्। सर्वेषां पक्षानाम् संयुक्तप्रयत्नेन एव थाईलैण्डस्य अचलसम्पत्विपण्यं सीमापारसेवाश्च समन्वितं विकासं प्राप्तुं आर्थिकवृद्धौ निरन्तरं गतिं च प्रविशन्ति।

संक्षेपेण, विदेशीयसम्पत्त्याः क्रयणस्य प्रतिबन्धानां शिथिलीकरणस्य थाई-सर्वकारस्य नीतिपरिवर्तनस्य, विदेशेषु एक्स्प्रेस्-वितरणसेवानां च मध्ये निकटः अन्तरक्रिया अस्ति अस्माभिः अस्मिन् विकासे निकटतया ध्यानं दातव्यं, अवसरान् पूर्णतया गृह्णीयात्, सम्भाव्यचुनौत्यस्य सक्रियरूपेण प्रतिक्रियां च दातव्या।