सम्पर्कसङ्ख्याः १.0755-27206851

Home> उद्योगसमाचारः> ग्रीष्मकालीनावकाशस्य ओलम्पिकस्य च अद्वितीयः कडिः : सीमापार-रसदस्य विषये एकः नूतनः दृष्टिकोणः

ग्रीष्मकालीनावकाशस्य ओलम्पिकस्य च अद्वितीयः कडिः : सीमापार-रसदस्य विषये नूतनः दृष्टिकोणः


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

यदा बालकाः पेरिस-ओलम्पिक-क्रीडायां चीनी-दलस्य कृते जयजयकारं कुर्वन्तः ग्रीष्मकालीन-अवकाशं यापयन्ति तदा सीमापार-रसद-व्यवस्था, विशेषतः विदेशेषु द्रुत-द्वार-द्वार-सेवाः शान्ततया महत्त्वपूर्णां भूमिकां निर्वहन्ति |. न केवलं वयं शॉपिङ्ग्-करणस्य मार्गं परिवर्तयति, अपितु वैश्विक-अर्थव्यवस्थां अपि प्रभावितं करोति |

अधुना ई-वाणिज्यस्य प्रफुल्लितविकासेन उपभोक्तृणां विदेशेषु उत्पादानाम् आग्रहः दिने दिने वर्धमानः अस्ति । विदेशेषु द्वारे द्वारे द्रुतवितरणसेवा अस्मान् विश्वस्य सर्वेभ्यः मालस्य क्रयणं सुलभतया कर्तुं शक्नोति। फैशनवस्त्रं वा, उन्नतविद्युत्पदार्थाः, अद्वितीयभोजनं वा, मूषकस्य क्लिक्मात्रेण सहस्रशः पर्वतनद्यः पारं अस्मान् प्रति वितरितुं शक्यन्ते

अस्मिन् क्रमे रसदकम्पनयः अनेकानि आव्हानानि सम्मुखीभवन्ति । यथा, विभिन्नेषु देशेषु क्षेत्रेषु च भिन्नाः सीमाशुल्कनीतयः सन्ति, येन तेषां कृते विविधजटिलपरिस्थितीनां निवारणाय व्यावसायिकज्ञानं समृद्धः अनुभवः च आवश्यकः भवति तदतिरिक्तं परिवहनकाले सुरक्षाविषयाणां अवहेलना कर्तुं न शक्यते । दीर्घदूरपरिवहनकाले मालस्य क्षतिः न भवति, गन्तव्यस्थानं च समीचीनतया वितरितुं शक्यते इति प्रत्येकस्य रसदकम्पन्योः दायित्वम् अस्ति

तस्मिन् एव काले विदेशेषु द्रुतवितरणसेवाभिः अपि अन्तर्राष्ट्रीयव्यापारस्य विकासः प्रवर्धितः अस्ति । एतत् लघुमध्यम-उद्यमानां कृते व्यापकं विपण्यस्थानं प्रदाति, येन ते विश्वे स्व-उत्पादानाम् विक्रयणं कर्तुं शक्नुवन्ति । एतेन न केवलं उद्यमानाम् विकासे सहायता भवति, अपितु आर्थिकवृद्धौ नूतनजीवनशक्तिः अपि प्रविशति ।

परन्तु विदेशेषु एक्स्प्रेस् द्वारे द्वारे सेवा सिद्धा नास्ति । कदाचित् उपभोक्तारः दीर्घकालं प्रतीक्षायाः सामनां कर्तुं शक्नुवन्ति अथवा तेषां पुटं नष्टं वा क्षतिग्रस्तं वा भवति । एतेन न केवलं उपभोक्तृणां शॉपिङ्ग-अनुभवः प्रभावितः भवति, अपितु रसद-कम्पनीनां विश्वसनीयतायाः किञ्चित् क्षतिः अपि भवति ।

एतासां समस्यानां समाधानार्थं रसदकम्पनीनां निरन्तरं नवीनतां सुधारं च करणीयम् । ते रसदमार्गाणां अनुकूलनार्थं परिवहनदक्षतायाः उन्नयनार्थं च बृहत्दत्तांशस्य कृत्रिमबुद्धेः च उन्नतप्रौद्योगिकीनां उपयोगं कर्तुं शक्नुवन्ति । तत्सह सीमाशुल्कादिभिः प्रासंगिकविभागैः सह सहकार्यं सुदृढं कृत्वा मालस्य सीमाशुल्कनिष्कासनस्य त्वरितता अपि कर्तुं शक्यते, अनावश्यकविलम्बस्य न्यूनीकरणं च कर्तुं शक्यते

ग्रीष्मकालीनावकाशस्य ओलम्पिकस्य च विषये गत्वा यदा बालकाः क्रीडकानां कृते जयजयकारं कुर्वन्ति तदा ते तस्य पृष्ठतः रसदव्यवस्थां न अवगच्छन्ति स्यात्। परन्तु एषः एव मौनसमर्थनः अस्माकं जीवनं अधिकं रङ्गिणं करोति।

संक्षेपेण अद्यत्वे समाजे विदेशेषु एक्स्प्रेस्-द्वार-द्वार-सेवायाः महत्त्वपूर्णा भूमिका वर्धते । न केवलं विदेशवस्तूनाम् अस्माकं माङ्गं पूरयति, अपितु आर्थिकविकासे अपि योगदानं ददाति । परन्तु तत्सहकालं वयं तस्य निरन्तरसुधारं, अस्माकं कृते उत्तमं सेवानुभवं च आनेतुं प्रतीक्षामहे।