सम्पर्कसङ्ख्याः १.0755-27206851

Home> Industry News> "एयर एक्स्प्रेसस्य अमेरिकनराजनैतिकस्य अशान्तिस्य च परस्परं गूंथनम्"

"एयर एक्स्प्रेस् एण्ड् अमेरिकन पोलिटिकल् टर्मोल् इत्यस्य इन्टरवेविंग्" इति ।


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सर्वप्रथमं हैरिस् तस्याः दलेन सह महिला अभियोजकत्वेन तस्याः भूमिकायां, सार्वजनिकाभियोजकन्यायव्यवस्थायां च तस्याः जीवनवृत्तेः उपरि बलं दत्तम्, एतस्य एयर एक्स्प्रेस् इत्यनेन सह किमपि सम्बन्धः नास्ति इति भासते, परन्तु गहनतरविश्लेषणात् अस्य मध्ये अप्रत्यक्षः सम्बन्धः अस्ति द्वयम् । एयरएक्स्प्रेस् उद्योगस्य विकासाय गारण्टीरूपेण स्थिरसामाजिकवातावरणं, सुदृढकानूनीव्यवस्था च आवश्यकी भवति । हैरिस् इत्यस्य कानूनीपृष्ठभूमिः मतं च प्रासंगिकनीतीनां निर्माणं प्रभावितं कर्तुं शक्नोति, तस्मात् वायुएक्स्प्रेस् उद्योगस्य विकासे परोक्षप्रभावः भवति यथा, कठोरकानूनीनिरीक्षणेन एयरएक्सप्रेस्कम्पनीः अधिकमानकसञ्चालनार्थं प्रेरिताः भवितुमर्हति तथा च सेवागुणवत्तायां सुरक्षायां च सुधारं कर्तुं शक्नोति, परन्तु कम्पनीयाः परिचालनव्ययस्य वृद्धिः अपि कर्तुं शक्नोति

ट्रम्पः सैन्फ्रांसिस्को-नगरस्य वा अन्येषु क्षेत्रेषु वा सुरक्षास्थितेः उपयोगेन हैरिस्-आलोचनाय वायु-एक्सप्रेस्-उद्योगे अपि प्रभावं जनयितुं शक्नोति । दुर्बलजनसुरक्षायाः कारणात् परिवहनकाले जोखिमाः वर्धन्ते, येन एयरएक्स्प्रेस्-शिपमेण्ट्-समये वितरणं, मालस्य सुरक्षा च प्रभाविता भवति तदतिरिक्तं राजनेतानां मध्ये वादविवादाः नीतिदिशासु अनिश्चितता च एयरएक्सप्रेस्कम्पनयः निवेशविकासरणनीतिषु अधिकं सावधानं मनोवृत्तिं स्वीकुर्वन्ति

स्थूलदृष्ट्या अमेरिकादेशस्य राजनैतिकस्थितेः नीतिपरिवर्तनस्य च प्रभावः सम्पूर्णे आर्थिकवातावरणे भविष्यति, आर्थिकव्यवस्थायाः भागत्वेन वायुएक्सप्रेस्-उद्योगः स्वाभाविकतया अप्रतिरक्षितः एव तिष्ठितुं असमर्थः अस्ति व्यापारनीतिषु समायोजनं, करनीतिषु परिवर्तनं, आधारभूतसंरचनानिर्माणे निवेशः च एयरएक्सप्रेस्-उद्योगस्य व्ययः, विपण्यमागधा, परिचालनदक्षतां च प्रत्यक्षतया परोक्षतया वा प्रभावितं करिष्यति

सूक्ष्मस्तरस्य एयरएक्स्प्रेस् कम्पनीनां परिचालननिर्णयाः अपि राजनैतिककारकैः प्रभाविताः भवन्ति । यथा, यदा कम्पनयः परिवहनमार्गान्, गोदामस्थानानि च चिन्वन्ति तदा ते स्थानीयराजनैतिकस्थिरतायाः, प्राधान्यनीतीनां च विषये विचारं कर्तुं शक्नुवन्ति । राजनेतानां भाषणं नीतिप्रस्तावश्च उपभोक्तृविश्वासं विपण्यप्रत्याशान् च प्रभावितं कर्तुं शक्नोति, तस्मात् एयरएक्सप्रेस् कम्पनीनां व्यापारस्य परिमाणं प्रभावितं कर्तुं शक्नोति।

संक्षेपेण यद्यपि एयरएक्स्प्रेस्-उद्योगः राजनीतितः स्वतन्त्रः इव दृश्यते तथापि वस्तुतः अमेरिकनराजनीतेः विकारैः सह तस्य निकटतया सम्बन्धः अस्ति उद्यमानाम्, तत्सम्बद्धानां च व्यवसायिनां राजनैतिकगतिशीलतायां निकटतया ध्यानं दातुं, सम्भाव्यजोखिमानां अवसरानां च निवारणाय समये एव रणनीतयः समायोजयितुं आवश्यकता वर्तते।