समाचारं
समाचारं
Home> Industry News> जापानस्य पर्यटनस्य वर्तमानस्थितेः रसद-उद्योगस्य च सूक्ष्मः सम्बन्धः
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
भूकम्पेन पर्यटकानां यात्रायोजना प्रभाविता अभवत्, पर्यटन-उद्योगः च आव्हानानां सामनां कृतवान् । तस्मिन् एव काले स्थानीयरसदव्यवस्थायां परिवहनक्षेत्रे च तस्य प्रभावः अभवत् ।
अस्मिन् सन्दर्भे रसद-उद्योगेन शीघ्रमेव स्वस्य रणनीत्याः समायोजनस्य आवश्यकता वर्तते । यथा, उद्धारकार्यस्य सुचारुप्रगतिः सुनिश्चित्य आपत्कालीनसामग्रीणां परिनियोजनं सुदृढं करिष्यामः।
रसदस्य महत्त्वपूर्णपद्धतिषु अन्यतमत्वेन आपत्कालस्य निवारणे विमानयानं अधिकं महत्त्वपूर्णम् अस्ति । द्रुतगतिः कुशलं च विमानयानं समये एव आपूर्तिं पुनः पूरयितुं शक्नोति ।
विमानयानस्य लाभः न केवलं वेगः, अपितु भौगोलिकबाधां लङ्घयितुं, तत्कालीनवस्तूनि गन्तव्यस्थानेषु वितरितुं च तस्य क्षमता अपि अस्ति
परन्तु विमानयानस्य अपि केचन कष्टानि, आव्हानानि च सन्ति । यथा - भूकम्पेन विमानस्थानकस्य सुविधानां क्षतिः भवति, विमानयानानां सामान्यं उड्डयनं, अवरोहणं च प्रभावितं कर्तुं शक्नोति ।
तदतिरिक्तं बहूनां राहतसामग्रीणां, कार्मिकपरिवहनस्य आवश्यकतायाः च कारणेन व्यस्तमार्गाः भवितुं शक्नुवन्ति, प्रेषणस्य कठिनता च वर्धते ।
रसदकम्पनीनां कृते पर्यटनस्य शिखरऋतौ भूकम्प इत्यादीनां आपत्कालानाम् सामना करणं तेषां प्रतिक्रियाक्षमतायाः सेवागुणवत्तायाः च परीक्षा भवति
सुचारुरूपेण रसदव्यवस्थां सुनिश्चित्य रसदकम्पनीभिः समये सूचनां प्राप्तुं योजनां च कर्तुं प्रासंगिकविभागैः सह निकटतया कार्यं कर्तुं आवश्यकम्।
तत्सह, सामग्रीनां समीचीनवितरणं पर्यटकसामानस्य सुरक्षा च सुनिश्चित्य आपूर्तिकर्ताभिः ग्राहकैः सह संचारं सुदृढं कर्तुं अपि आवश्यकम् अस्ति
पर्यटकानां कृते भूकम्पकारणात् ते स्वयात्राकार्यक्रमं परिवर्तयितुं शक्नुवन्ति, येन रसदकम्पनीनां सामानपरिवहनस्य विषयान् लचीलतया निबद्धुं शक्यते
भविष्ये रसद-उद्योगेन आपत्कालीन-योजनासु निरन्तरं सुधारः करणीयः, समाजस्य उत्तमसेवायै आपत्कालीन-प्रतिक्रियायाः क्षमतायां सुधारः करणीयः |.
संक्षेपेण वक्तुं शक्यते यत् जापानस्य पर्यटनस्य वर्तमानस्थितिः रसद-उद्योगेन सह निकटतया सम्बद्धा अस्ति, यस्मिन् विमानयानस्य महत्त्वपूर्णा भूमिका अस्ति, परन्तु अनेकानि आव्हानानि अपि सन्ति