सम्पर्कसङ्ख्याः १.0755-27206851

Home> उद्योगसमाचारः> एयर एक्स्प्रेस् तथा अगस्तमासे वैश्विकबाजारमन्दीजोखिमः

अगस्तमासे एयर एक्स्प्रेस् तथा वैश्विकबाजारमन्दीजोखिमाः


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

एयरएक्स्प्रेस् उद्योगस्य कार्यक्षमतायाः वेगस्य च कारणेन वैश्विकव्यापारे रसदक्षेत्रे च प्रमुखा भूमिका अस्ति । परन्तु यदा वैश्विकविपण्यं मन्दतायाः जोखिमस्य सम्मुखीभवति तदा एयरएक्स्प्रेस् उद्योगः अनिवार्यतया प्रभावितः भवति । क्षीणमागधा, वर्धमानः व्ययः, तीव्रता स्पर्धा च सर्वाणि उद्योगाय महतीः आव्हानानि आनयत् ।

प्रथमं, माङ्गपक्षतः आर्थिकमन्दतायाः कारणेन प्रायः उपभोगस्य उत्पादनस्य च न्यूनता भवति । कम्पनीभिः आदेशाः न्यूनीकृताः, उपभोक्तृभिः व्ययस्य कटौती कृता, येन एयरएक्स्प्रेस् सेवानां माङ्गल्याः तीव्रः न्यूनता अभवत् । विशेषतः केषाञ्चन अनावश्यकवस्तूनाम् उच्चमूल्यकविलासितावस्तूनाम् च परिवहनस्य माङ्गलिकायां महती न्यूनता अभवत् ।

द्वितीयं, वर्धमानः व्ययः अपि एयरएक्स्प्रेस्-उद्योगस्य समक्षं गम्भीरः समस्या अस्ति । तेलस्य मूल्येषु उतार-चढावः, श्रमव्ययस्य वर्धनं, विमानस्थानकशुल्कस्य वर्धनं च सर्वेषां परिचालनव्ययस्य वर्धने योगदानं कृतम् अस्ति । विपण्यमन्दतायाः सन्दर्भे मूल्यवर्धनेन एतान् व्ययान् प्रसारयितुं कम्पनीनां कृते कठिनं भवति, अतः लाभान्तरं अधिकं संपीडयति

अपि च, तीव्रप्रतिस्पर्धायाः कारणात् वायुएक्स्प्रेस् उद्योगे अपि प्रचण्डः दबावः अभवत् । यथा यथा विपण्यं संकुचति तथा तथा प्रमुखाः द्रुतवितरणकम्पनयः सीमितव्यापारस्य स्पर्धां कर्तुं मूल्यनिवृत्तिः, सेवाअनुकूलनं च इत्यादीनि उपायानि स्वीकृतवन्तः एतत् भयंकरं प्रतिस्पर्धात्मकं वातावरणं केषाञ्चन लघु-अल्प-प्रतिस्पर्धा-कम्पनीनां निराकरणस्य जोखिमे स्थापयति ।

परन्तु संकटाः प्रायः अवसरान् अपि जनयन्ति । वैश्विकबाजारमन्दतायाः सन्दर्भे एयरएक्सप्रेस् उद्योगः अपि नूतनविपण्यवातावरणे अनुकूलतां प्राप्तुं परिवर्तनं नवीनतां च सक्रियरूपेण अन्वेषयति। केचन कम्पनयः मार्गनियोजनस्य अनुकूलनं, परिचालनदक्षतासुधारं, उदयमानविपण्येषु विस्तारं च कृत्वा व्ययस्य न्यूनीकरणाय प्रतिस्पर्धायां सुधारं च कर्तुं प्रयतन्ते

यथा, केचन द्रुतवितरणकम्पनयः प्रौद्योगिक्यां निवेशं वर्धितवन्तः, मालस्य क्रमाङ्कनवितरणप्रक्रियायाः अनुकूलनार्थं बृहत्दत्तांशस्य कृत्रिमबुद्धेः च उपयोगेन सेवानां सटीकतायां समयसापेक्षतायां च सुधारं कृतवन्तः तस्मिन् एव काले ते सीमापारं ई-वाणिज्यम् इत्यादीनां उदयमानविपणानाम् अपि सक्रियरूपेण अन्वेषणं कुर्वन्ति तथा च नूतनानां व्यापारवृद्धिबिन्दून् अन्विष्यन्ते।

समग्ररूपेण समाजस्य कृते एयरएक्स्प्रेस् उद्योगे परिवर्तनेन अपि प्रभावानां श्रृङ्खला आगताः सन्ति । एकतः उद्योगसमायोजनेन किञ्चित्पर्यन्तं बेरोजगारी, आर्थिकवृद्धिः च मन्दतां प्राप्नुयात् । अपरपक्षे उद्योगस्य नवीनता अनुकूलनं च रसददक्षतां सुधारयितुम्, सामाजिकव्ययस्य न्यूनीकरणे, स्थायि-आर्थिकविकासस्य प्रवर्धने च सहायकं भवितुम् अर्हति

व्यक्तिनां कृते एयरएक्स्प्रेस्-उद्योगस्य क्षयः सम्बन्धित-अभ्यासकानां रोजगारं आयं च प्रभावितं कर्तुं शक्नोति । परन्तु तत्सह, व्यक्तिभ्यः स्वस्य करियरयोजनानां पुनः परीक्षणस्य, स्वक्षमतासु सुधारस्य च अवसरः अपि प्राप्यते ।

संक्षेपेण अगस्तमासे वैश्विकविपण्ये मन्दतायाः जोखिमेन एयरएक्स्प्रेस्-उद्योगे महत् प्रभावः अभवत्, परन्तु तया उद्योगः परिवर्तनं नवीनतां च त्वरितुं प्रेरितवान् भविष्यस्य विकासे एयरएक्सप्रेस् उद्योगस्य निरन्तरं विपण्यपरिवर्तनस्य अनुकूलतां प्राप्तुं, नूतनविकासावकाशान् अन्वेष्टुं, वैश्विक-अर्थव्यवस्थायाः पुनरुत्थाने विकासे च योगदानं दातुं आवश्यकता वर्तते