समाचारं
समाचारं
Home> Industry News> "एयर एक्स्प्रेस् तथा ई-कॉमर्स इत्येतयोः मध्ये प्रतिस्पर्धा : टेमुस्य उदयस्य पृष्ठतः नवीनाः उद्योगप्रवृत्तयः"
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
एयर एक्स्प्रेस् इत्यस्य कुशलपरिवहनसेवा ई-वाणिज्यप्रतियोगितायाः प्रमुखः चालकः अभवत् । एतेन मालस्य परिवहनसमयः लघुः भवति, रसदस्य समयसापेक्षता सुधरति, उपभोक्तृभ्यः मालस्य शीघ्रं प्राप्तिः भवति । टेमु इव ई-वाणिज्य-मञ्चस्य कृते यत् उपयोक्तृ-अनुभवं केन्द्रितं भवति, एयर-एक्स्प्रेस्-इत्यस्य उच्चगुणवत्ता-सेवाः निःसंदेहं विपण्यां तस्य प्रतिस्पर्धां वर्धयिष्यन्ति |.
तत्सह वायुएक्स्प्रेस् इत्यस्य विकासः अपि अनेकैः कारकैः प्रभावितः भवति । एकतः विमानस्य कार्यक्षमतायाः सुधारः, रसदप्रबन्धनव्यवस्थानां अनुकूलनं च इत्यादीनां प्रौद्योगिक्याः निरन्तरं उन्नतिः परिवहनं अधिकं कार्यक्षमम् अकरोत् अपरपक्षे विपण्यमागधायाः वृद्ध्या एयरएक्स्प्रेस्व्यापारस्य विस्तारः प्रवर्धितः अस्ति । यतः उपभोक्तृणां शीघ्रवितरणस्य अधिकाधिकाः अपेक्षाः सन्ति, अतः ई-वाणिज्यकम्पनयः एयरएक्स्प्रेस् कम्पनीभिः सह स्वसहकार्यं वर्धितवन्तः ।
परन्तु एयर एक्सप्रेस् वितरणं आव्हानैः विना नास्ति । उच्चव्ययः तस्य सम्मुखे महत्त्वपूर्णा समस्या अस्ति। ईंधनस्य मूल्येषु उतार-चढावः, विमानस्य अनुरक्षणव्ययः इत्यादयः सर्वे परिचालनव्ययस्य वृद्धिं कुर्वन्ति । तदतिरिक्तं विमानयानं मौसमादिभिः अप्रत्याशितबलकारकैः अपि प्रभावितं भवति, येन विमानविलम्बः भवितुम् अर्हति, द्रुतमालानां समये वितरणं च प्रभावितं कर्तुं शक्नोति
भविष्ये यथा यथा ई-वाणिज्य-उद्योगः निरन्तरं विकसितः भवति तथा तथा एयर एक्स्प्रेस् निरन्तरं नवीनतां सुधारं च करिष्यति । सम्भवतः उपभोक्तृभ्यः एक्स्प्रेस्-शिपमेण्ट्-परिवहनस्य स्थितिं वास्तविकसमये अवगन्तुं शक्नुवन्त्याः स्मार्टतरं रसद-निरीक्षण-प्रणाली उद्भवति |. तस्मिन् एव काले व्ययस्य न्यूनीकरणाय सेवायाः गुणवत्तां च सुधारयितुम् नूतनाः परिवहनप्रतिमानाः सहकार्यविधयः च उद्भवितुं शक्नुवन्ति ।
संक्षेपेण, ई-वाणिज्यप्रतियोगितायाः क्षेत्रे एयर एक्स्प्रेस् अनिवार्यभूमिकां निर्वहति, तस्य भविष्यस्य विकासः च अस्माकं निरन्तरं ध्यानं अर्हति।