समाचारं
समाचारं
Home> उद्योग समाचार> एयर एक्स्प्रेस् तथा गुइयांग बुद्धिमान निर्माण शैक्षणिक सम्मेलन के एकीकरण
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
आधुनिकरसदस्य महत्त्वपूर्णभागत्वेन एयरएक्सप्रेस्-उद्योगस्य विकासः विज्ञानस्य प्रौद्योगिक्याः च उन्नत्या सह निकटतया सम्बद्धः अस्ति । अद्यतनस्य डिजिटल-बुद्धिमान् युगे बुद्धिमान्-निर्माण-प्रौद्योगिक्याः प्रयोगेन एयर-एक्स्प्रेस्-इत्यस्य कृते नूतनाः अवसराः, आव्हानानि च आगतानि सन्ति ।
एकतः स्मार्ट-निर्माण-प्रौद्योगिक्या वायु-एक्सप्रेस्-प्रक्रियाकरणस्य कार्यक्षमतायां सटीकतायां च उन्नतिः अभवत् । यथा, स्वचालित-क्रमण-प्रणाल्याः शीघ्रं सटीकतया च बहूनां एक्स्प्रेस्-सङ्कुलानाम् संचालनं कर्तुं शक्नोति, येन हस्त-सञ्चालन-जनित-दोषाः, विलम्बः च न्यूनीकरोति बुद्धिमान् रसदप्रबन्धनप्रणाली वास्तविकसमये द्रुतवस्तूनाम् परिवहनस्य स्थितिं निरीक्षितुं शक्नोति, रसदप्रक्रियायाः सटीकनियन्त्रणं प्राप्तुं शक्नोति, ग्राहकसन्तुष्टिं च सुधारयितुं शक्नोति
अपरपक्षे स्मार्ट-निर्माण-प्रौद्योगिक्याः कारणात् एयर-एक्सप्रेस्-कम्पनयः अपि स्वस्य परिचालन-माडलस्य, सेवा-गुणवत्तायाः च निरन्तरं अनुकूलनं कर्तुं प्रेरिताः सन्ति । बृहत् आँकडा विश्लेषणं तथा कृत्रिमबुद्धि एल्गोरिदम् इत्येतयोः माध्यमेन कम्पनयः विपण्यमाङ्गस्य उत्तमरीत्या पूर्वानुमानं कर्तुं, संसाधनानाम् तर्कसंगतरूपेण आवंटनं कर्तुं, परिचालनव्ययस्य न्यूनीकरणं च कर्तुं शक्नुवन्ति तस्मिन् एव काले बुद्धिमान् ग्राहकसेवाप्रणाल्याः अधिकानि व्यक्तिगताः कुशलाः च सेवाः प्रदातुं शक्नुवन्ति तथा च उद्यमानाम् प्रतिस्पर्धां वर्धयितुं शक्नुवन्ति ।
परन्तु यदा वायुएक्स्प्रेस् उद्योगः बुद्धिमान् निर्माणप्रौद्योगिक्याः आनयितस्य लाभांशस्य आनन्दं लभते तदा तस्य सामना काश्चन समस्याः, आव्हानाः च सन्ति
सर्वप्रथमं बुद्धिमान् निर्माणप्रौद्योगिक्याः अनुप्रयोगाय पूंजीप्रौद्योगिक्याः अनुसन्धानविकासयोः महतीं निवेशस्य आवश्यकता भवति । केषाञ्चन लघुमध्यम-आकारस्य वायु-एक्स्प्रेस्-कम्पनीनां कृते एषः निःसंदेहं महत् भारः अस्ति । सीमितसंसाधनस्थितौ प्रौद्योगिक्याः क्रमिकं उन्नयनं अनुप्रयोगं च कथं साक्षात्कर्तुं शक्यते इति प्रश्नः एतेषां कम्पनीनां चिन्तनस्य आवश्यकता वर्तते।
द्वितीयं, स्मार्टनिर्माणप्रौद्योगिक्याः तीव्रविकासेन आँकडासुरक्षायाः गोपनीयतासंरक्षणस्य च चिन्ता अपि उत्पन्ना अस्ति । एयर एक्स्प्रेस् उद्योगे ग्राहकसूचनाः व्यावसायिकगुप्ताः च बृहत् परिमाणं सम्मिलितं भवति एकदा आँकडा लीक् भवति तदा उद्यमानाम् ग्राहकानाञ्च अप्रमेयहानिः भविष्यति। अतः आँकडासुरक्षाप्रबन्धनस्य सुदृढीकरणं, ध्वनिगोपनीयतासंरक्षणतन्त्रस्य स्थापना च एतादृशाः विषयाः सन्ति येषां विषये वायुएक्सप्रेस् उद्योगेन बुद्धिमान् विकासस्य प्रक्रियायां ध्यानं दातव्यम्।
तदतिरिक्तं बुद्धिमान् निर्माणप्रौद्योगिक्याः अनुप्रयोगेन एयरएक्स्प्रेस् उद्योगस्य प्रतिभासंरचनायाः कृते अपि नूतनाः आवश्यकताः अग्रे स्थापिताः सन्ति । पारम्परिकरसद-अभ्यासकारिणः बुद्धिमान् युगस्य आवश्यकताः पूरयितुं न शक्नुवन्ति, उद्यमानाम् बुद्धिमान् परिवर्तनं विकासं च प्रवर्तयितुं सूचनाप्रौद्योगिकी, आँकडाविश्लेषणं, प्रबन्धनक्षमता च सह व्यापकप्रतिभानां संवर्धनं परिचयं च कर्तुं आवश्यकता वर्तते।
सामान्यतया २०२४ तमे वर्षे गुइयाङ्ग-नगरे चीनीय-कृत्रिम-बुद्धि-सङ्घस्य ९ तमे राष्ट्रिय-बुद्धिमत्-निर्माण-शैक्षणिक-सम्मेलनस्य आयोजनेन एयर-एक्सप्रेस्-उद्योगे नूतनं चिन्तनं, ज्ञानं च प्राप्तम् एयर एक्स्प्रेस् कम्पनयः स्मार्ट-निर्माण-प्रौद्योगिकीम् सक्रियरूपेण आलिंगितव्याः, तस्य लाभानाम् अपि पूर्ण-क्रीडां दातव्याः, तत्सहितं, तेषां कृते तया आनयमाणानां चुनौतीनां सम्यक् प्रतिक्रिया अपि दातव्या, उद्योगस्य स्थायि-विकासाय च निरन्तरं स्व-विकास-रणनीतिषु नवीनताः, सुधाराः च करणीयाः |.