सम्पर्कसङ्ख्याः १.0755-27206851

Home> उद्योग समाचार> ""रजत फॉक्स ट्रोजन" तः रसदस्य नवीनपरिवर्तनपर्यन्तं: उद्योगविकासस्य बहुआयामी परीक्षा"

""सिल्वर फॉक्स ट्रोजन" तः रसदस्य नवीनपरिवर्तनपर्यन्तं: उद्योगविकासस्य बहुआयामी परीक्षा"।


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

रसद-उद्योगं उदाहरणरूपेण गृह्यताम् यद्यपि जालसुरक्षाक्षेत्रात् दूरं दृश्यते तथापि वस्तुतः अविच्छिन्नरूपेण सम्बद्धः अस्ति । रसदस्य कुशलं संचालनं सूचनाप्रणालीनां स्थिरतायाः सुरक्षायाश्च उपरि निर्भरं भवति । आदेशप्रक्रियाकरणात्, मालनिरीक्षणात् आरभ्य ग्राहकसूचनाप्रबन्धनपर्यन्तं प्रत्येकं पदे बृहत्प्रमाणेन आँकडाविनिमयः, भण्डारणं च भवति ।

रसदक्षेत्रे एयरएक्स्प्रेस्, द्रुतगतिः, कुशलः च परिवहनमार्गः इति रूपेण, अधिकाधिकं महत्त्वपूर्णं जातम् । एयरएक्स्प्रेस् सेवाप्रदातृभ्यः अपि ग्राहकसूचनाः लीक् न भवति इति सुनिश्चित्य आँकडासुरक्षायाः महत्त्वं दातुं आवश्यकं भवति तथा च मालस्य गन्तव्यस्थानं समीचीनतया समये च वितरितुं शक्यते इति।

सर्वप्रथमं एयरएक्स्प्रेस् परिवहनप्रक्रियायां बहुविधाः लिङ्काः, बहवः प्रतिभागिनः च सन्ति । मालस्य संग्रहणं, परिवहनं, क्रमणं, वितरणं च प्रासंगिकसूचनाः सटीकरूपेण अभिलेखयितुम्, वास्तविकसमये अद्यतनीकरणस्य च आवश्यकता वर्तते । अस्मिन् सूचनायां प्रेषकस्य ग्राहकस्य च व्यक्तिगतसूचना, मालस्य विस्तृतविवरणं, परिवहनमार्गः समयः च इत्यादयः सन्ति । यदि एतत् दत्तांशं दुर्भावनापूर्वकं आक्रमणं वा लीकं वा भवति तर्हि न केवलं ग्राहकगोपनीयतां प्रभावितं करिष्यति, अपितु मालस्य हानिः वा विलम्बः वा भवितुम् अर्हति, येन व्यवसायानां ग्राहकानाञ्च महती हानिः भवितुम् अर्हति

द्वितीयं, रसद-उद्योगे इन्टरनेट् आफ् थिङ्ग्स्, बिग डाटा, आर्टिफिशियल इन्टेलिजेन्स् इत्यादीनां प्रौद्योगिकीनां व्यापकप्रयोगेन एयर एक्सप्रेस् कम्पनीनां सूचनाकरणस्तरः निरन्तरं सुधरति स्मार्ट-संवेदकानां, ड्रोन्-इत्यादीनां उपकरणानां माध्यमेन कम्पनयः वास्तविकसमये मालस्य निरीक्षणं प्रबन्धनं च कर्तुं शक्नुवन्ति, येन परिवहनदक्षता, सेवागुणवत्ता च सुधरति । परन्तु नूतनानां प्रौद्योगिकीनां प्रयोगेन नूतनानि सुरक्षाजोखिमानि अपि आनयन्ति । यथा, IoT-यन्त्रेषु एतादृशाः दुर्बलताः भवितुम् अर्हन्ति येषां शोषणं हैकर्-जनेन आक्रमणं कर्तुं शक्यते यदि बृहत्-दत्तांश-विश्लेषण-मञ्चः सम्यक् रक्षितः नास्ति तर्हि तस्य कारणेन दत्तांश-लीकेज-दुरुपयोगः च भवितुम् अर्हति

तदतिरिक्तं एयरएक्स्प्रेस् उद्योगस्य वैश्विकप्रकृत्या अपि आँकडासुरक्षाचुनौत्यं वर्धितम् अस्ति । अन्तर्राष्ट्रीयपरिवहनं विभिन्नदेशानां क्षेत्राणां च कानूनानि, नियमाः, सांस्कृतिकपृष्ठभूमिः, तकनीकीमानकाः च सन्ति । यदि कश्चन व्यवसायः एतान् विषयान् सम्यक् सम्पादयितुं असफलः भवति तर्हि तस्य कानूनीजोखिमस्य, प्रतिष्ठाक्षतिस्य च सामना कर्तुं शक्यते ।

एतेषां दत्तांशसुरक्षाचुनौत्यस्य निवारणाय एयर एक्स्प्रेस् कम्पनीभिः उपायानां श्रृङ्खला करणीयम् । कर्मचारीसुरक्षाजागरूकताप्रशिक्षणं सुदृढं करणं कुञ्जीषु अन्यतमम् अस्ति। उद्यमदत्तांशसुरक्षायाः कृते कर्मचारिणः प्रथमा रक्षापङ्क्तिः सन्ति केवलं तेषां कृते आँकडासुरक्षायाः महत्त्वं अवगन्तुं दत्त्वा मूलभूतसुरक्षासञ्चालनज्ञानं निपुणतां दत्त्वा एव वयं मानवीयकारकाणां कारणेन दत्तांशस्य लीकेजस्य जोखिमं प्रभावीरूपेण न्यूनीकर्तुं शक्नुमः।

तत्सह उद्यमानाम् प्रौद्योगिकीनिवेशं वर्धयितुं पूर्णसूचनासुरक्षासंरक्षणव्यवस्थां च स्थापनीयम्। अग्निप्रावरणं, घुसपैठपरिचयप्रणाली, एन्क्रिप्शनप्रौद्योगिकी इत्यादयः, संवेदनशीलदत्तांशस्य एन्क्रिप्टेड् भण्डारणं संचरणं च, सूचनाप्रणाल्याः सुरक्षितं स्थिरं च संचालनं सुनिश्चित्य सुरक्षादुर्बलतानां नियमितस्कैनिङ्गं मरम्मतं च समाविष्टम्

तदतिरिक्तं एयर एक्सप्रेस् कम्पनीभिः अपि प्रासंगिकविभागैः संस्थाभिः च सहकार्यं सुदृढं कर्तव्यम्। सरकारी नियामकप्रधिकारिभिः सह निकटसञ्चारं स्थापयन्तु, नवीनतमकायदानानि, विनियमाः, नीतिआवश्यकता च अवगताः भवन्ति, साइबरअपराधक्रियाकलापानाम् निवारणाय कानूनप्रवर्तनसंस्थाभिः सह सक्रियरूपेण सहकार्यं कुर्वन्तु। सम्पूर्णस्य उद्योगस्य आँकडासुरक्षास्तरं सुधारयितुम् अनुभवान् उत्तमप्रथान् च साझां कर्तुं उद्योगे अन्यैः कम्पनीभिः सह संवादं सहकार्यं च कुर्वन्तु।

व्यापकदृष्ट्या "सिल्वर फॉक्स ट्रोजन" इत्यस्य विरुद्धं चाइना मोबाईल् इत्यस्य सक्रियकार्याणि अन्येषां उद्योगानां कृते उदाहरणं स्थापितवन्तः । एतेन न केवलं सूचनासुरक्षाविषयेषु ध्यानं दातुं स्मरणं भवति, अपितु सर्वेषां वर्गानां सहकार्यं सुदृढं कर्तुं, संयुक्तरूपेण सुरक्षितं, स्थिरं, कुशलं च डिजिटलसमाजं निर्मातुं प्रेरयति।

भविष्ये प्रौद्योगिक्याः निरन्तरं उन्नतिः, विपण्यमागधायां परिवर्तनेन च एयरएक्सप्रेस्-उद्योगः नूतनानां अवसरानां, आव्हानानां च सामनां करिष्यति |. केवलं निरन्तरं नवीनतां कृत्वा, प्रबन्धनं सुदृढं कृत्वा, आँकडासुरक्षां च सुनिश्चित्य वयं भयंकरबाजारप्रतिस्पर्धायां अजेयरूपेण तिष्ठितुं शक्नुमः, आर्थिकसामाजिकविकासे च अधिकं योगदानं दातुं शक्नुमः।