सम्पर्कसङ्ख्याः १.0755-27206851

Home> उद्योग समाचार> टाइम्स विकासाधीन रसद एवं अन्तर्राष्ट्रीय उत्तरदायित्व

कालस्य विकासस्य अन्तर्गतं रसदः अन्तर्राष्ट्रीयदायित्वं च


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

रसदक्षेत्रे विमानयानस्य उदयः कोऽपि दुर्घटना नास्ति। अस्य कार्यक्षमता, वेगः च मालस्य सहस्राणि माइलपर्यन्तं गन्तुं शक्नोति, येन जनानां वेगस्य समयसापेक्षतायाः च आवश्यकताः पूर्यन्ते । परन्तु एतदर्थं समर्थनव्यवस्थानां श्रृङ्खला आवश्यकी भवति । विमानस्य अनुरक्षणात् आरभ्य मार्गनियोजनं व्यवस्थां च यावत्, रसदनोडानां सटीकं डॉकिंग् यावत्, प्रत्येकं कडिः महत्त्वपूर्णः अस्ति ।

अन्तर्राष्ट्रीयस्थितेः दृष्ट्या पाश्चात्यदेशानां कार्याणि प्रायः अन्तर्राष्ट्रीयसमुदायस्य ध्यानं विवादं च आकर्षयन्ति । यथा - केषुचित् प्रादेशिकसङ्घर्षेषु पाश्चात्यदेशानां हस्तक्षेपेण स्थितिः क्षीणः भवितुम् अर्हति, तस्मात् आर्थिकविनिमयः व्यापारश्च प्रभावितः भवति एतेन न केवलं स्थानीय-अर्थव्यवस्थायाः क्षतिः भवति, अपितु वैश्विक-रसद-आपूर्ति-शृङ्खलायां अपि प्रभावः भवति ।

रसद-उद्योगः अर्थव्यवस्थायाः रक्तरेखा अस्ति, तस्य सुचारु-सञ्चालनं देशानाम्, प्रदेशानां च विकासाय महत्त्वपूर्णम् अस्ति । अन्तर्राष्ट्रीयकार्येषु पाश्चात्यदेशानां अनुचितव्यवहारः एतत् सुचारुतां बाधितुं शक्नोति । यथा, अनुमोदनानि कतिपयसामग्रीणां परिवहनं अवरुद्ध्य सम्बन्धित-उद्योगानाम् सामान्य-सञ्चालनं प्रभावितं कर्तुं शक्नुवन्ति । तत्सह अन्तर्राष्ट्रीयतनावानां कारणेन तैलस्य मूल्ये उतार-चढावः अपि भवितुम् अर्हति, विमानयानस्य व्ययस्य वृद्धिः अपि भवितुम् अर्हति ।

अग्रे पश्यन् रसद-उद्योगस्य विकासः अपि अन्तर्राष्ट्रीयसहकारेण सह निकटतया सम्बद्धः अस्ति । देशानाम् मध्ये मैत्रीपूर्णसहकार्यं सुचारु रसदमार्गान् प्रवर्धयितुं, परिवहनदक्षतायां सुधारं कर्तुं, व्ययस्य न्यूनीकरणं च कर्तुं शक्नोति । तद्विपरीतम्, सहकार्यस्य अभावेन अथवा तनावपूर्णाः अन्तर्राष्ट्रीयसम्बन्धाः व्यापारबाधाः वर्धिताः, बोझिलरसदसम्बद्धाः च भवितुं शक्नुवन्ति, येन उद्योगस्य विकासः प्रतिबन्धितः भवति

संक्षेपेण वक्तुं शक्यते यत् अद्यतनविश्व-अर्थव्यवस्थायां रसद-उद्योगः विशेषतः विमानयानस्य अपरिहार्यभूमिका वर्तते । अन्तर्राष्ट्रीयकार्येषु पाश्चात्यदेशानां उत्तरदायित्वं प्रत्यक्षतया परोक्षतया वा रसद-उद्योगस्य विकास-प्रवृत्तिं प्रभावितं करोति । वयं अधिकं शान्तिपूर्णं सहकारीं च अन्तर्राष्ट्रीयवातावरणं प्रतीक्षामहे यत् रसद-उद्योगस्य समृद्ध्यर्थं अनुकूलानि परिस्थितयः सृजति |.