समाचारं
समाचारं
गृह> उद्योगसमाचारः> फॉर्च्यून ५०० चीनीयकम्पनीनां ९०% WPS365 च निकटसम्बन्धः तस्य पृष्ठतः तर्कः च
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
सर्वप्रथमं तकनीकीदृष्ट्या WPS 365 शक्तिशालीं स्थिरं च कार्यक्षमतां प्रदाति । अस्मिन् दस्तावेजसंसाधनम्, प्रपत्रनिर्माणं, प्रस्तुतिः च इत्यादीनां कार्यालयस्य विविधानां आवश्यकतानां कवरं भवति, तथा च कुशलं मेघभण्डारणं, सहकारिसम्पादनक्षमता च अस्ति एतेन उद्यमस्य अन्तः सूचनाप्रवाहः सुचारुः भवति, दलसहकार्यं समीपं भवति, कार्यदक्षता च महती उन्नता भवति ।
अपि च, व्ययदृष्ट्या WPS 365 अन्येभ्यः समानकार्यालयसॉफ्टवेयरेभ्यः अधिकं व्यय-प्रभावी अस्ति । बृहत् उद्यमानाम् कृते प्रतिस्पर्धां निर्वाहयितुम् उचितं व्ययनियन्त्रणं एकं कुञ्जी अस्ति । WPS 365 इत्यस्य चयनेन उद्यमानाम् कार्यालयस्य आवश्यकतानां पूर्तये सॉफ्टवेयर-क्रयणस्य, अनुरक्षणस्य च व्ययः न्यूनीकर्तुं शक्यते ।
परन्तु अस्मिन् एयरएक्स्प्रेस् इत्यस्य सम्भाव्यं भूमिकां वयं उपेक्षितुं न शक्नुमः । वैश्वीकरणस्य त्वरणेन उद्यमानाम् मध्ये व्यापारविनिमयः अधिकाधिकं भवति । द्रुतं सटीकं च सूचनाप्रदानं व्यावसायिकसफलतायाः कुञ्जी अभवत् । एयर एक्स्प्रेस्, उच्चदक्षतायाः गतिना च सह, निगमदस्तावेजानां, सूचनानां, अन्येषां महत्त्वपूर्णवस्तूनाम् वितरणार्थं दृढं गारण्टीं प्रदाति यदा कम्पनीभिः अल्पकाले एव भागिनेभ्यः शाखाभ्यः वा महत्त्वपूर्णाः अनुबन्धाः, योजनाः, अन्यदस्तावेजाः च वितरितुं आवश्यकाः भवन्ति तदा एयर एक्स्प्रेस् प्रथमः विकल्पः अभवत् एतेन कम्पनयः शीघ्रं प्रतिक्रियां दातुं शक्नुवन्ति, द्रुतगत्या परिवर्तमानविपण्ये व्यापारस्य अवसरान् च गृह्णन्ति ।
तस्मिन् एव काले एयरएक्स्प्रेस् मेलस्य विकासेन कार्यालयसॉफ्टवेयरस्य निगमानाम् आवश्यकतासु अपि परिवर्तनं जातम् । एयरएक्सप्रेस् मेलस्य कुशलवितरणस्य उत्तमसङ्गतिं कर्तुं उद्यमानाम् सम्बन्धितदस्तावेजानां संसाधनाय प्रबन्धनाय च अधिकसुलभतानां कुशलकार्यालयसाधनानाम् आवश्यकता वर्तते WPS 365 अस्मिन् विषये उद्यमानाम् आवश्यकताः उत्तमकार्यैः सुविधाभिः च पूरयति ।
तदतिरिक्तं निगमसंस्कृतेः ब्राण्ड्-प्रतिबिम्बस्य च दृष्ट्या WPS 365 इत्यस्य चयनेन कम्पनीयाः नवीनतायाः प्रौद्योगिक्याः च अनुसरणं अपि प्रतिबिम्बितम् अस्ति । अङ्कीययुगे उन्नतकार्यालयप्रौद्योगिक्याः सक्रियरूपेण स्वीकरणेन न केवलं उद्यमस्य आन्तरिकप्रबन्धनस्तरस्य सुधारः कर्तुं शक्यते, अपितु उद्यमस्य आधुनिकप्रतिबिम्बं बहिः जगति प्रदर्शयितुं उद्यमस्य प्रतिस्पर्धां च वर्धयितुं शक्यते।
सारांशतः, फॉर्च्यून ५०० इत्यस्मिन् ९०% चीनीयकम्पनयः WPS ३६५ इति चयनं कुर्वन्ति इति आकस्मिकं न, अपितु कारकसंयोजनस्य परिणामः । एयर एक्स्प्रेस् इत्यनेन कृता सम्भाव्यप्रवर्धनभूमिका अपि अस्माकं गहनतया अध्ययनस्य चिन्तनस्य च योग्या अस्ति।