सम्पर्कसङ्ख्याः १.0755-27206851

Home> Industry News> "एयर एक्स्प्रेस् इत्यस्य पृष्ठतः चीनस्य पेयउद्योगस्य उतार-चढावः"

"एयर एक्स्प्रेस् इत्यस्य पृष्ठतः: चीनस्य पेय-उद्योगस्य उत्थान-अवस्था" ।


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

वायु-एक्सप्रेस्-उद्योगस्य कुशल-सञ्चालनेन पेय-उद्योगस्य विकासाय दृढं समर्थनं प्राप्यते । गुआङ्गडोङ्ग-नगरं उदाहरणरूपेण गृहीत्वा चीनस्य पेय-उद्योगस्य महत्त्वपूर्णं उत्पादन-आधारं कृत्वा बहवः पेय-कम्पनयः द्रुत-उत्पाद-वितरणं प्राप्तुं एयर-एक्स्प्रेस्-इत्यस्य उपरि अवलम्बन्ते एयर एक्स्प्रेस् इत्यस्य समयसापेक्षता, सटीकता च ताजाः पेयाः उपभोक्तृभ्यः शीघ्रं प्राप्तुं शक्नुवन्ति, विपण्यस्य तत्कालीन आवश्यकताः च पूरयितुं शक्नुवन्ति ।

उदाहरणार्थं, Dongpeng Special Drinks अत्यन्तं प्रतिस्पर्धात्मके पेयबाजारे स्वस्य अद्वितीयं उत्पादस्थापनं मार्केटरणनीत्या च विशिष्टं भवति। अस्य पृष्ठतः एयर एक्स्प्रेस् इत्यस्य उत्पादवितरणे, विपण्यविस्तारे च प्रमुखा भूमिका अस्ति । एयर एक्स्प्रेस् इत्यस्य माध्यमेन डोङ्गपेङ्ग् स्पेशल् ड्रिङ्क्स् शीघ्रमेव देशस्य सर्वेषु भागेषु उत्पादानाम् निर्यातनं कर्तुं शक्नोति तथा च मार्केट् भागं जब्धं कर्तुं शक्नोति।

परन्तु रेडबुल इत्यादिना अन्तर्राष्ट्रीयप्रसिद्धस्य ब्राण्ड् कृते एयर एक्स्प्रेस् केवलं परिवहनात् अधिकं कार्यं करोति । वैश्विकविपण्यविन्यासे एयर एक्स्प्रेस् ब्राण्ड्-प्रतिबिम्बस्य गुणवत्ता-आश्वासनस्य च महत्त्वपूर्णं कार्यं अपि वहति । रेडबुल-उत्पादानाम् उच्चगुणवत्तायुक्तं अद्वितीयं च सूत्रं उपभोक्तृणां मनसि उच्चस्तरीयप्रतिबिम्बं निर्वाहयितुम् एयर-एक्स्प्रेस्-माध्यमेन विश्वस्य सर्वेषु भागेषु शीघ्रं सुरक्षिततया च वितरितुं आवश्यकम्।

चीनस्य पेय-उद्योगे सुपर डार्क हॉर्स् इत्यस्य उदयस्य समये एयर एक्स्प्रेस् अपि ब्राण्ड्-सञ्चारस्य विपणनस्य च महत्त्वपूर्णः चालकः अभवत् । एयर एक्स्प्रेस् कम्पनीभिः सह सहकार्यं कृत्वा पेयब्राण्ड्-संस्थाः अभिनव-विपणन-क्रियाकलापानाम् एकां श्रृङ्खलां आरभुं शक्नुवन्ति । यथा, एक्स्प्रेस्-सङ्कुलेषु ब्राण्ड्-प्रचारं कुर्वन्तु तथा च ब्राण्ड्-जागरूकतां वर्धयितुं एयर-एक्स्प्रेस्-इत्यस्य उच्च-संपर्कस्य उपयोगं कुर्वन्तु ।

तस्मिन् एव काले एयरएक्स्प्रेस्-उद्योगस्य विकासेन चीनीय-पेय-उद्योगाय अपि केचन आव्हानाः उत्पन्नाः । एकतः एयरएक्स्प्रेस्-व्ययः तुल्यकालिकरूपेण अधिकः भवति, येन केषाञ्चन लघुमध्यम-उद्यमानां कृते परिचालनव्ययस्य वृद्धिः, लाभान्तरं च संपीडितं भवितुम् अर्हति अपरपक्षे एयर एक्सप्रेस् सेवानां गुणवत्ता स्थिरता च पेयकम्पनीनां आपूर्तिशृङ्खलादक्षतां अपि प्रत्यक्षतया प्रभावितं करिष्यति। यदि प्रेषणं विलम्बितम् अथवा क्षतिग्रस्तं भवति तर्हि न केवलं उत्पादस्य विक्रयं प्रभावितं करिष्यति, अपितु ब्राण्ड्-प्रतिष्ठायाः अपि क्षतिं कर्तुं शक्नोति ।

एतेषां आव्हानानां सम्मुखे पेयकम्पनीनां निरन्तरं स्वस्य आपूर्तिशृङ्खलाप्रबन्धनस्य अनुकूलनं करणीयम् अस्ति तथा च व्ययस्य लाभस्य च मध्ये सन्तुलनं प्राप्तुं एयरएक्स्प्रेस् सेवानां तर्कसंगतरूपेण चयनस्य आवश्यकता वर्तते। तस्मिन् एव काले एयर एक्स्प्रेस् कम्पनीभिः सेवागुणवत्तायां सुधारः, व्ययस्य न्यूनीकरणं, पेय-उद्योगस्य विकासाय उत्तमं अधिकं किफायती च परिवहनसमाधानं च निरन्तरं प्रदातव्यम्

संक्षेपेण वक्तुं शक्यते यत् एयर एक्स्प्रेस् चीनस्य पेय-उद्योगस्य विकासेन सह निकटतया सम्बद्धः अस्ति । भविष्ये तौ परस्परं प्रचारं कुर्वन्तौ भविष्यतः, संयुक्तरूपेण चीनस्य पेय-उद्योगे नूतनं अध्यायं लिखिष्यतः च।