समाचारं
समाचारं
Home> उद्योगसमाचारः> एप्पल् मैप्स् इत्यस्मिन् नवीनप्रवृत्तीनां एकीकरणं रसदसेवानां परिवर्तनं च
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
सर्वप्रथमं एप्पल् मैप्स् कार्याणां वर्धनेन रसदकम्पनीभ्यः अधिका समीचीना भौगोलिकसूचना प्राप्यते । एतेन रसदनियोजनं अधिकं कार्यक्षमं भवति, परिवहनमार्गाणां अनुकूलनं भवति, परिवहनसमयः, व्ययः च न्यूनीकरोति । एयर एक्सप्रेस् कृते सटीकनक्शसूचना इष्टतममार्गस्य योजनां कर्तुं, उड्डयनस्य उपयोगे सुधारं कर्तुं, मालवितरणवेगं च सुधारयितुं साहाय्यं कर्तुं शक्नोति ।
द्वितीयं, वीथिदृश्यकार्यस्य सुधारणेन रसदसेवानां दृश्यतां सुधारयितुम् साहाय्यं कर्तुं शक्यते । ग्राहकाः स्ट्रीट् व्यू कार्यस्य माध्यमेन संकुलानाम् परिवहनमार्गं परितः वातावरणं च सहजतया अवगन्तुं शक्नुवन्ति, येन तेषां विश्वासस्य भावः वर्धते, रसदप्रक्रियायां सहभागिता च। एयर एक्स्प्रेस् क्षेत्रे ग्राहकाः वास्तविकसमये मालस्य परिवहनस्य स्थितिं निरीक्षितुं शक्नुवन्ति तथा च विमानस्थानके मालस्य लोडिंग्-अनलोडिंग् प्रक्रियां अवगन्तुं शक्नुवन्ति, येन सेवानां पारदर्शिता वर्धते
अपि च, एप्पल् मैप्स् इत्यस्य वैश्विकविस्तारेण एयर एक्सप्रेस् मेलस्य विपण्यविस्तारस्य अपि नूतनाः अवसराः प्राप्यन्ते । यथा यथा अधिकाः क्षेत्राः एतस्य कार्यस्य उपयोगं कर्तुं शक्नुवन्ति तथा तथा रसदकम्पनयः विश्वे विपण्यमागधां भौगोलिकलक्षणं च अधिकतया अवगन्तुं शक्नुवन्ति, येन लक्षितरूपेण नूतनव्यापारक्षेत्राणां विकासः भवति तथा च एयर एक्स्प्रेस् इत्यस्य सेवाकवरेजस्य सुधारः भवति
तदतिरिक्तं अस्य प्रौद्योगिक्याः उन्नतिः रसदकम्पनीनां सूचनाप्रदानस्य, गुप्तचरस्य च निवेशं वर्धयितुं अपि प्रेरयिष्यति । एप्पल् मैप्स् इत्यादिभिः उन्नतप्रौद्योगिकीभिः सह उत्तमरीत्या एकीकृत्य रसदकम्पनीनां सूचनाप्रणालीनां निरन्तरं उन्नयनं करणीयम् अस्ति तथा च अधिकसटीकं रसदप्रबन्धनं सेवां च प्राप्तुं आँकडासंसाधनविश्लेषणक्षमतासु सुधारः करणीयः
परन्तु एषः परिवर्तनः केचन आव्हानाः अपि आनयति । यथा, दत्तांशसुरक्षा, गोपनीयतासंरक्षणं च महत्त्वपूर्णाः विषयाः अभवन् । यदा रसदकम्पनयः एप्पल् मैप्स् इत्यनेन प्रदत्तां भौगोलिकसूचनाः उपयुञ्जते तदा तेषां ग्राहकदत्तांशस्य सुरक्षां सुनिश्चित्य सूचनाप्रसारणं निवारयितुं आवश्यकम्। तस्मिन् एव काले प्रौद्योगिक्याः द्रुतगतिना अद्यतनीकरणाय अपि रसद-अभ्यासकानां निरन्तरं शिक्षितुं अनुकूलनं च आवश्यकं भवति यत् ते नूतनानां प्रौद्योगिकीनां लाभाय पूर्णं क्रीडां दातुं शक्नुवन्ति।
संक्षेपेण, एप्पल् मैप्स् इत्यस्य “look around” street view function इत्यस्य वैश्विकविस्तारेण एयर एक्सप्रेस् डिलिवरी इत्यादिषु रसदसेवासु नूतनाः अवसराः, आव्हानानि च आनयन्ते रसदकम्पनीभिः एतत् परिवर्तनं सक्रियरूपेण आलिंगितव्यं, सेवागुणवत्तासुधारार्थं नूतनानां प्रौद्योगिकीनां पूर्णतया उपयोगः करणीयः, विपणानाम् विस्तारः करणीयः, तत्सहकालं च स्थायिविकासं प्राप्तुं सम्बन्धितविषयेषु सम्यक् प्रतिक्रियां दातव्या।