समाचारं
समाचारं
Home> Industry News> कोरिया-प्रतिबन्धस्य अन्तर्गतं थाई-पर्यटकानाम् आवागमनं एयर-एक्स्प्रेस्-व्यापारेण सह सम्बद्धम् अस्ति
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
पर्यटन-उद्योगे विमानयानस्य महती भूमिका अस्ति । सुविधाजनकविमानयानेन थाईपर्यटकानाम् चीनदेशम् आगमनं सुकरं भवति । एयरएक्स्प्रेस्-व्यापारः अपि एतस्याः सुविधायाः लाभं गृहीत्वा अधिक-कुशल-सञ्चालनं प्राप्तवान् अस्ति ।
पर्यटन-उद्योगस्य समृद्ध्या उपभोक्तृमागधायाः वृद्धिः अभवत्, तथा च विविधविशेषवस्तूनाम् क्रयणेन वायु-द्रुत-परिवहन-मात्रायां वृद्धिः अभवत् पर्यटकाः न केवलं स्मृतिचिह्नानि पुनः आनयन्ति, अपितु बहूनां विशेषाणि उपहाराः च आनयन्ति, येषां शीघ्रं विमानयानेन स्वगन्तव्यस्थानेषु वितरणस्य आवश्यकता वर्तते
तस्मिन् एव काले थाई-पर्यटकानाम् आगमनेन चीनस्य ई-वाणिज्य-विपण्ये अपि प्रभावः अभवत् । ते स्वयात्राकाले चीनस्य विशेषोत्पादानाम् विषये अधिकं ज्ञातवन्तः, गृहं प्रत्यागत्य ई-वाणिज्यमञ्चानां माध्यमेन तानि क्रीतवन्तः, येन वायु-एक्सप्रेस्-वितरणस्य माङ्गं अधिकं उत्तेजितम्
एयरएक्स्प्रेस् इत्यस्य तीव्रविकासेन पर्यटन-उद्योगाय अपि उत्तमसेवाः प्राप्ताः । यथा, पर्यटकाः यात्रायाः पूर्वं एयरएक्स्प्रेस् मार्गेण पूर्वमेव केचन आवश्यकवस्तूनि आरक्षितुं शक्नुवन्ति, गन्तव्यस्थानं प्राप्त्वा तेषां उपयोगः कर्तुं शक्यते, येन यात्रायाः सुविधा वर्धते
तदतिरिक्तं थाई-पर्यटकानाम् आवश्यकतानां पूर्तये विमानसेवाः, एक्स्प्रेस्-कम्पनयः च सेवानां निरन्तरं अनुकूलनं कुर्वन्ति । उड्डयनस्य आवृत्तिवर्धनं, परिवहनवेगस्य सुधारः, संकुलसंरक्षणपरिपाटानां सुदृढीकरणम् इत्यादीनि सर्वाणि उत्तमं अनुभवं दातुं सन्ति ।
परन्तु एयरएक्स्प्रेस्-व्यापारस्य द्रुतविकासस्य कालखण्डे अपि केचन आव्हानाः सन्ति । परिवहनव्ययः वर्धमानः, पर्यावरणसंरक्षणस्य उपरि वर्धमानः दबावः, विपण्यप्रतिस्पर्धायाः तीव्रता च सर्वेषु प्रासंगिककम्पनीनां सक्रियप्रतिक्रियायाः आवश्यकता वर्तते ।
भविष्ये यथा यथा प्रौद्योगिक्याः उन्नतिः भविष्यति तथा च विपण्यस्य परिवर्तनं निरन्तरं भवति तथा तथा एयर एक्स्प्रेस् व्यापारस्य पर्यटनस्य च एकीकरणं अधिकं समीपं भविष्यति। नूतनविकासप्रवृत्तिषु अनुकूलतां प्राप्तुं उपभोक्तृभ्यः उत्तमसेवाः प्रदातुं च प्रासंगिककम्पनीनां निरन्तरं नवीनतां कर्तुं आवश्यकता वर्तते।