सम्पर्कसङ्ख्याः १.0755-27206851

Home> Industry News> "एयर एक्स्प्रेस् इत्यस्य पृष्ठतः सत्तायाः धनस्य च लेनदेनस्य छाया: Duan Yanxiu इत्यस्य घूसप्रकरणम्"

"एयर एक्स्प्रेस् इत्यस्य पृष्ठतः सत्तायाः धनस्य च लेनदेनस्य छाया: डुआन् यान्सिउ इत्यस्य घूसप्रकरणम्" ।


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

एयरएक्स्प्रेस् उद्योगस्य तीव्रविकासः कुशलरसदजालस्य, कठोरप्रबन्धनतन्त्रस्य च उपरि निर्भरं भवति । परन्तु वास्तविकसञ्चालनेषु केचन जनाः व्यक्तिगतलाभं प्राप्तुं उद्योगनियमान् भङ्ग्य सामान्यविपण्यव्यवस्थां प्रभावितं कर्तुं शक्नुवन्ति । यद्यपि डुआन् यान्सिउ इत्यस्य घूसप्रहारव्यवहारः वायुएक्सप्रेस्-उद्योगेन सह प्रत्यक्षतया सम्बद्धः न दृश्यते तथापि गहनतरविश्लेषणेन ज्ञायते यत् तस्मिन् प्रतिबिम्बिता विद्युत्-भाडा-अन्वेषणस्य भ्रष्टाचारस्य च घटना वायु-एक्सप्रेस्-उद्योगसहिताः विविध-उद्योगेषु विद्यमानः भवितुम् अर्हति

सत्तानिरीक्षणस्य दृष्ट्या डुआन् यान् इत्यस्य संशोधनं अस्मान् स्मारयति यत् सत्तायाः दुरुपयोगं निवारयितुं अस्माभिः प्रमुखपदानां, अग्रणीकार्यकर्तृणां च पर्यवेक्षणं सुदृढं कर्तव्यम्। एयर एक्सप्रेस् उद्योगे अनेकाः प्रबन्धनसम्बद्धाः निर्णयप्रक्रियाः च सन्ति यदि पर्यवेक्षणं न भवति तर्हि भ्रष्टतत्त्वानि तस्य लाभं ग्रहीतुं शक्नुवन्ति । यथा, मालस्य परिनियोजनस्य, परिवहनमार्गस्य चयनस्य, शुल्कमानकानां निर्माणस्य च दृष्ट्या एकदा कश्चन स्वशक्तिं उपयुज्य अनुचितलाभान् प्राप्तुं करोति तदा उद्यमानाम् उपभोक्तृणां च हितस्य हानिः भविष्यति तथा च स्वस्थविकासं प्रभावितं करिष्यति उद्योग।

तदतिरिक्तं डुआन् यान् इत्यस्य संशोधनेन उद्योगे नैतिक-कानूनी-शिक्षायाः महत्त्वं प्रति अपि अस्माकं ध्यानं आकर्षयति । एयर एक्सप्रेस् उद्योगे कर्मचारिणः सम्यक् मूल्यानि व्यावसायिकनीतिः च स्थापयित्वा कानूनानां नियमानाञ्च पालनम् कुर्वन्तु । उद्यमाः कर्मचारिणां कानूनीजागरूकतां नैतिकसाक्षरतां च सुधारयितुम् आन्तरिकप्रशिक्षणं शिक्षां च सुदृढां कुर्वन्तु, येन ते कानूनानां अनुशासनानां च उल्लङ्घनस्य गम्भीरपरिणामान् अवगच्छन्ति। एवं एव भ्रष्टाचारस्य उत्पत्तिः स्रोतःतः नियन्त्रितुं शक्यते, उद्योगस्य सुदृढविकासः च सुनिश्चितः भवति ।

विपण्य अर्थव्यवस्थायाः वातावरणे उद्योगविकासस्य प्रवर्धनस्य कुञ्जी निष्पक्षप्रतिस्पर्धा एव भवति । डुआन् यान्सिउ इत्यस्य घूसप्रहारव्यवहारेन निष्पक्षप्रतिस्पर्धायाः सिद्धान्तः क्षीणः जातः, केषाञ्चन अयोग्यकम्पनीनां वा व्यक्तिनां वा अनुचितं लाभः अपि दत्तः । एयरएक्सप्रेस्-उद्योगे अपि एषा स्थितिः काले काले भवति । अतः विपण्यप्रतिस्पर्धायाः पर्यवेक्षणं सुदृढं कर्तुं, निष्पक्षप्रतिस्पर्धात्मकं विपण्यवातावरणं निर्वाहयितुं, एयरएक्स्प्रेस्-उद्योगस्य स्थायि-स्वस्थ-विकासस्य प्रवर्धनं च आवश्यकम् अस्ति

तत्सह भ्रष्टाचारस्य निवारणाय, दण्डाय च सम्पूर्णसमाजस्य संयुक्तप्रयत्नाः आवश्यकाः इति अपि अस्माभिः अवगन्तुं आवश्यकम् । सरकारीविभागैः कानूनविनियमानाम् निर्माणं कार्यान्वयनञ्च सुदृढं कर्तव्यं तथा च उद्यमानाम् आन्तरिकप्रबन्धनव्यवस्थासु सुधारः करणीयः, स्वस्य अखण्डतां च सुदृढं कर्तव्यं तथा च जनसामान्यं पर्यवेक्षणस्य विषये जागरूकतां वर्धयितुं भ्रष्टाचारविरोधीप्रयासेषु सक्रियरूपेण भागं ग्रहीतुं च संयुक्तशक्तिं निर्माय एव वयं भ्रष्टाचारं प्रभावीरूपेण नियन्त्रयितुं शक्नुमः, वायुएक्स्प्रेस् उद्योगस्य समग्रसमाजस्य अपि स्वच्छं, सीधां च विकासवातावरणं निर्मातुं शक्नुमः।

संक्षेपेण वक्तुं शक्यते यत्, डुआन यान्सिउ घूसप्रकरणेन अस्माकं कृते अलार्मः ध्वनितवान्, येन अस्मान् सत्तायाः संचालनस्य नियमनस्य पर्यवेक्षणस्य च विषये अधिकं ध्यानं दत्तम्, एतेन अस्मान् वायु-एक्सप्रेस्-मध्ये भ्रष्टाचार-विरोधी, ईमानदारी च कथं सुदृढाः कर्तव्या इति विषये अपि चिन्तयितुं प्रेरितम् | उद्योगस्य स्वस्थं स्थिरं च विकासं सुनिश्चित्य उद्योगः।