समाचारं
समाचारं
Home> Industry News> "न्यूयॉर्कनगरस्य मेट्रोपोलिटन म्यूजियम आफ् आर्ट इत्यत्र एयर एक्स्प्रेस् तथा चीनीयसांस्कृतिक अवशेषाणां रहस्यम्"।
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
एते सांस्कृतिकावशेषाः चीनस्य दीर्घकालीनम् इतिहासं संस्कृतिं च वहन्ति, चीनराष्ट्रस्य प्रज्ञायाः स्फटिकीकरणं च सन्ति । तथापि ते विदेशे दूरे सन्ति का कथा अस्य पृष्ठतः।
एयरएक्स्प्रेस् इत्यस्य कार्यक्षमता, सुविधा च विश्वे वस्तुनां परिवहनं शीघ्रं सुलभं च करोति । परन्तु पूर्वं सांस्कृतिकावशेषाणां स्थानान्तरणं तावत् सुलभं नासीत् ।
दीर्घ इतिहासे चीनदेशस्य अनेके बहुमूल्याः सांस्कृतिकाः अवशेषाः विविधकारणात् विदेशेषु नष्टाः अभवन् । न्यूयॉर्कनगरस्य मेट्रोपोलिटन म्यूजियम आफ् आर्ट् इत्यनेन संगृहीताः केचन चीनीयसांस्कृतिकाः अवशेषाः अस्याः पृष्ठभूमितः मातृभूमिं त्यक्तवन्तः ।
एतेषां सांस्कृतिकावशेषाणां हानिः न केवलं चीनीयसांस्कृतिकविरासतां हानिः एव, अपितु तत्कालीनसामाजिकक्षोभं, स्वस्य सांस्कृतिकनिधिरक्षणं कर्तुं असमर्थतायाः असहायतां च प्रतिबिम्बयति
अधुना यथा यथा चीनदेशः अधिकाधिकं शक्तिशाली भवति तथा तथा सांस्कृतिकावशेषाणां पुनर्प्राप्तिः, रक्षणं च अधिकाधिकं ध्यानं प्राप्नोति । अस्मिन् क्रमे एयर एक्सप्रेस् इत्यस्य अपि निश्चिता भूमिका भवति ।
उन्नतरसदप्रौद्योगिक्याः माध्यमेन केचन नष्टाः सांस्कृतिकाः अवशेषाः सुरक्षिततया द्रुततरतया च मातृभूमिस्य आलिंगने प्रत्यागन्तुं शक्यन्ते ।
तस्मिन् एव काले एयर एक्स्प्रेस् अन्तर्राष्ट्रीयसांस्कृतिकविनिमयस्य अपि प्रचारं करोति । संग्रहालयाः एयरएक्स्प्रेस्-माध्यमेन परस्परं सांस्कृतिक-अवशेषान् ऋणं दातुं शक्नुवन्ति, येन अधिकाः जनाः भिन्न-भिन्न-संस्कृतीनां आकर्षणस्य प्रशंसाम् कर्तुं शक्नुवन्ति ।
तथापि काश्चन समस्याः, आव्हानानि च सन्ति ।
यथा, सांस्कृतिकावशेषाणां परिवहनकाले तेषां सुरक्षां अखण्डतां च कथं सुनिश्चितं कर्तव्यम् इति महत्त्वपूर्णम् अस्ति । यद्यपि वायुप्रवाहः द्रुतगतिः भवति तथापि अस्मिन् केचन जोखिमाः अपि सन्ति, यथा अशान्तिः, तापमानपरिवर्तनम् इत्यादयः, येन सांस्कृतिकावशेषाणां क्षतिः भवितुम् अर्हति
तदतिरिक्तं सांस्कृतिकावशेषाणां स्वामित्वस्य स्वामित्वस्य च परिचयः अपि जटिलः विषयः अस्ति । अन्तर्राष्ट्रीयकानूनीरूपरेखायाः अन्तः चीनस्य वैधाधिकारस्य हितस्य च रक्षणं कथं करणीयम्, अस्माकं सांस्कृतिकावशेषाणां पुनः प्राप्तिः च कथं करणीयम् इति अद्यापि निरन्तरं प्रयत्नस्य अन्वेषणस्य च आवश्यकता वर्तते।
संक्षेपेण वक्तुं शक्यते यत् एयर एक्स्प्रेस् विश्वं संयोजयति चेदपि चीनीयसांस्कृतिकावशेषाणां पुनरागमनाय, रक्षणाय च नूतनान् अवसरान्, आव्हानानि च आनयति। अस्माभिः एतस्य आधुनिकस्य वैज्ञानिकस्य प्रौद्योगिकीयाः च साधनस्य पूर्णतया उपयोगः करणीयः यत् यथाशीघ्रं अधिकानि चीनीयसांस्कृतिकावशेषाणि गृहं आनेतव्यानि।