समाचारं
समाचारं
Home> Industry News> अर्धचालकनिर्यातनियन्त्रणानां वायुएक्सप्रेस् च मध्ये सम्भाव्यसम्बन्धः
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
एनवीडिया चिप्स् विक्रयणं प्रतिबन्धितम् अस्ति, येन चिप्स् आपूर्तिः परिवर्तितः अस्ति । चीनीयकम्पनयः उच्चप्रदर्शनचिप्सप्राप्त्यर्थं कष्टानां सामनां कुर्वन्ति, विकल्पान् अन्वेष्टुं वा स्वतन्त्रसंशोधनविकासप्रयत्नाः वर्धयितुं वा प्रवृत्ताः भवन्ति । परिवर्तनस्य एषा श्रृङ्खला परोक्षरूपेण सम्बन्धित-उत्पादानाम् परिवहन-माङ्गं प्रभावितवती अस्ति । एयरएक्स्प्रेस् उद्योगस्य कृते परिवहनमागधायां परिवर्तनस्य अर्थः व्यापारसमायोजनं पुनर्व्यवस्था च ।
केचन उत्पादाः ये मूलतः उच्चप्रदर्शनचिप्स् इत्यस्य उपरि अवलम्बन्ते स्म, ते आपूर्तिबाधायाः कारणेन उत्पादनस्य न्यूनतां द्रष्टुं शक्नुवन्ति । एतेन प्रत्यक्षतया एयरएक्स्प्रेस्-यानेन परिवहनीयानां सम्बन्धितवस्तूनाम् न्यूनीकरणं भवति । एयर एक्सप्रेस् कम्पनीभिः एतत् परिवर्तनं तीक्ष्णतया गृहीतुं आवश्यकता वर्तते तथा च मार्गानाम् परिवहनसम्पदां च आवंटनं समये एव अनुकूलितुं आवश्यकम् अस्ति। यथा, चिप्-सम्बद्धानां उत्पादानाम् पूर्वं व्यस्त-शिपिङ्ग-मार्गेषु विमानयानानां संख्यां न्यूनीकर्तुं, प्रबलमागधायुक्तेषु अन्येषु क्षेत्रेषु क्षमतां स्थानान्तरयितुं च
अपरपक्षे यथा यथा चीनीयकम्पनयः स्वतन्त्रसंशोधनविकासयोः प्रयत्नाः वर्धन्ते तथा तथा अनुसन्धानविकासप्रक्रियायां आवश्यकानां विविधकच्चामालानाम्, भागानां, तकनीकीदत्तांशस्य च परिवहनस्य माङ्गल्यं वर्धयितुं शक्नोति एतेषु वस्तूनि प्रायः परिवहनवेगस्य सुरक्षायाश्च उच्चा आवश्यकताः भवन्ति, एयरएक्स्प्रेस् प्रथमः विकल्पः अभवत् । एतेन एयरएक्स्प्रेस् उद्योगे नूतनाः व्यापारवृद्धिबिन्दवः आगताः ।
तस्मिन् एव काले अर्धचालकनिर्यातनियन्त्रणानि अपि कम्पनीभ्यः आपूर्तिशृङ्खलायाः स्थिरतायाः लचीलतायाः च विषये अधिकं ध्यानं दातुं प्रेरयन्ति । अनिश्चिततायाः प्रतिक्रियारूपेण व्यवसायाः सूचीं वर्धयितुं शक्नुवन्ति, येन मालस्य संग्रहणस्य परिवहनस्य च आवश्यकता वर्धते । एयर एक्स्प्रेस् कम्पनयः उद्यमानाम् विशेषापेक्षाणां पूर्तये अनुकूलितगोदामवितरणसेवाः प्रदातुं शक्नुवन्ति ।
तदतिरिक्तं वायु-एक्सप्रेस्-उद्योगः एव निरन्तरं विकसितः, नवीनतां च कुर्वन् अस्ति । ड्रोन्-वितरणं, स्मार्ट-रसद-प्रणाली इत्यादीनां नूतनानां प्रौद्योगिकीनां प्रयोगेन परिवहनदक्षता, सेवागुणवत्ता च सुदृढा अभवत् । एतेषां प्रौद्योगिकीप्रगतेः कारणात् जटिलविपण्यपरिवर्तनस्य प्रतिक्रियारूपेण एयरएक्स्प्रेस् अधिकं प्रतिस्पर्धात्मकं जातम् ।
संक्षेपेण यद्यपि अर्धचालकनिर्यातनियन्त्रणनीतिषु परिवर्तनं मुख्यतया चिप्-उद्योगं प्रभावितं करोति इति भासते तथापि आपूर्तिशृङ्खलायाः संचरणप्रभावद्वारा वायु-एक्सप्रेस्-उद्योगे तेषां गहनः प्रभावः अभवत् एयर एक्स्प्रेस् कम्पनीभ्यः बाजारस्य गतिशीलतायाः विषये निकटतया ध्यानं दातुं आवश्यकता वर्तते तथा च परिवर्तनशीलबाजारमागधानां अनुकूलतायै व्यावसायिकरणनीतयः लचीलेन समायोजितुं आवश्यकाः सन्ति।