समाचारं
समाचारं
Home> Industry News> रसदक्षेत्रे अद्यतनं परिवर्तनं कूटनीतिकस्थित्या सह सम्बद्धम् अस्ति
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
रसदक्षेत्रे विविधाः नवीनप्रतिमानाः निरन्तरं उद्भवन्ति । कार्यक्षमतायाः कृते प्रसिद्धं विमानयानं रसद-उद्योगस्य महत्त्वपूर्णः स्तम्भः अभवत् । विमानयानस्य तीव्रविकासेन मालवस्तुनः अल्पकाले एव सहस्रशः पर्वतनद्यः पारं गन्तुं शक्नुवन्ति, येन जनानां समयसापेक्षतायाः माङ्गल्यं पूर्यते परन्तु एतत् उन्नत-तकनीकी-समर्थनात्, सटीक-प्रबन्धनात् च अविभाज्यम् अस्ति । मालस्य क्रमणं, भारणं च आरभ्य उड्डयनमार्गस्य योजनापर्यन्तं प्रत्येकं पदे उच्चस्तरीयसमन्वयस्य सटीकसञ्चालनस्य च आवश्यकता भवति ।
तत्सह अन्तर्राष्ट्रीयकूटनीतिकस्थितेः अपि परोक्षः किन्तु महत्त्वपूर्णः प्रभावः रसद-उद्योगे भवति । यथा, क्षेत्रीयराजनैतिकतनावानां कारणेन जहाजमार्गेषु समायोजनं भवितुम् अर्हति, व्यापारनीतिषु परिवर्तनेन मालस्य आयातनिर्यातयोः प्रभावः भवितुम् अर्हति चीन-फिलिपिन्स-सम्बन्धं उदाहरणरूपेण गृहीत्वा कूटनीतिकगतिशीलतायाः द्वयोः देशयोः रसद-आदान-प्रदानस्य किञ्चित् प्रभावः भवितुम् अर्हति । यदि पक्षद्वयस्य सम्बन्धः तनावपूर्णः भवति तर्हि व्यापारबाधाः वर्धन्ते, तस्मात् रसदव्ययः, समयव्ययः च वर्धते । तद्विपरीतम्, उत्तमकूटनीतिकसम्बन्धाः सुचारुव्यापारस्य प्रवर्धने सहायकाः भविष्यन्ति, रसद-उद्योगाय अधिकं अनुकूलं वातावरणं च निर्मास्यन्ति |
संक्षेपेण वक्तुं शक्यते यत् रसद-उद्योगस्य विकासस्य अन्तर्राष्ट्रीय-कूटनीतिक-स्थितेः च अविच्छिन्न-सम्बन्धाः सन्ति । अस्माभिः अन्तर्राष्ट्रीयस्थितौ परिवर्तनं प्रति निकटतया ध्यानं दातव्यं तथा च विभिन्नानां आव्हानानां अवसरानां च उत्तमप्रतिक्रियायै रसद-उद्योगस्य एव विकासे ध्यानं दातव्यम् |.