सम्पर्कसङ्ख्याः १.0755-27206851

मुखपृष्ठ> उद्योगसमाचाराः> अचलसंपत्तिबाजारे आधुनिकरसदउद्योगे च नवीनपरिवर्तनानां सम्भाव्यं परस्परं गूंथनं

अचलसम्पत्विपण्ये आधुनिकरसदउद्योगे च नूतनपरिवर्तनानां सम्भाव्यं परस्परं संयोजनम्


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अचलसम्पत्विपण्यस्य स्थिरविकासस्य सम्पूर्णसामाजिक-आर्थिकव्यवस्थायाः स्थिरतायै महत् महत्त्वम् अस्ति । न केवलं निवासिनः जीवनस्य आवश्यकताः प्रभाविताः भवन्ति, अपितु सम्बन्धित-उद्योगेषु अपि गहनः प्रभावः भवति । आर्थिकक्रियाकलापानाम् समर्थनं कुर्वन्ती महत्त्वपूर्णा शक्तिः इति नाम्ना आधुनिकरसद-उद्योगस्य विकासः अपि बहुभिः कारकैः प्रतिबन्धितः, प्रवर्धितः च अस्ति ।

रसद-उद्योगे परिवहन-कडिः, विशेषतः द्रुत-दक्ष-वायु-परिवहनं, वर्धमान-उपभोक्तृ-माङ्गल्याः पूर्तये प्रमुखा भूमिकां निर्वहति । ई-वाणिज्यस्य प्रफुल्लितविकासेन सह उपभोक्तृणां उत्पादवितरणस्य वेगस्य अधिकाधिकाः आवश्यकताः सन्ति, तथा च एयरएक्सप्रेस्-व्यापारः यथा समयः आवश्यकः तथा उद्भूतः अस्य व्यवसायस्य उदयेन न केवलं रसद-उद्योगस्य प्रतिमानं परिवर्तितम्, अपितु सम्बन्धित-उद्योगेषु श्रृङ्खला-प्रतिक्रिया अपि अभवत् ।

अचलसम्पत्विपण्यस्य विकासेन नगरीयसंरचनानां निर्माणं सुधारणं च कृतम् अस्ति । नवीनव्यापारिकक्षेत्राणां आवासीयक्षेत्राणां च विकासेन रसदकम्पनीभ्यः अधिकानि गोदामस्य वितरणकेन्द्रस्थानस्य च अवसराः प्राप्यन्ते । तत्सह परिवहनस्य आधारभूतसंरचनायाः सुधारः रसदस्य परिवहनस्य च कार्यक्षमतां सुधारयितुम् अपि च व्ययस्य न्यूनीकरणे सहायकः भविष्यति । यथा, नूतनाः राजमार्गाः, रेलजालाः च प्रदेशानां मध्ये मालस्य शीघ्रं परिवहनं कर्तुं शक्नुवन्ति ।

अपरपक्षे रसद-उद्योगस्य विकासेन स्थावरजङ्गम-विपण्ये अपि प्रभावः भविष्यति । बृहत्-परिमाणेन रसद-उद्यानानां निर्माणेन परितः क्षेत्रेषु भू-विकासः औद्योगिक-समुच्चयः च प्रवर्तते । एतेन अचलसम्पत्विकासकाः समीपे वाणिज्यिक-आवासीय-परियोजनानां योजनां निर्मातुं च प्रेरिताः भवितुम् अर्हन्ति, येन स्थानीय-अचल-सम्पत्-विपण्यं वर्धते ।

तथापि तयोः सम्बन्धः सर्वदा सुचारुरूपेण न गतवान् । अचलसम्पत्विपण्ये उतार-चढावः रसदकम्पनीनां कृते किरायानां वृद्धिः, भूमौ आपूर्तिः च कठिनता इत्यादीनां समस्यानां सामना कर्तुं शक्नोति । रसद-उद्योगस्य अति-विस्तारः अथवा अयुक्त-विन्यासः स्थानीय-अचल-सम्पत्-बाजारे अपि दबावं जनयितुं शक्नोति, यथा यातायातस्य भीडः, पर्यावरणस्य क्षयः इत्यादयः, अतः अचल-सम्पत्त्याः मूल्यं, विपण्य-माङ्गं च प्रभावितं कर्तुं शक्नोति

संक्षेपेण चीनस्य अचलसम्पत्बाजारस्य प्रमुखसूचकानाम् सकारात्मकपरिवर्तनानि तथा च रसद-उद्योगस्य विकासः परस्परं सम्बद्धाः सन्ति, परस्परं प्रभावयन्ति च। भविष्ये आर्थिकविकासे द्वयोः समन्वितं विकासं प्राप्तुं, संयुक्तरूपेण च निरन्तरं स्वस्थं च आर्थिकवृद्धिं प्रवर्धयितुं च अस्माभिः एतत् सम्बन्धं पूर्णतया अवगन्तुं ग्रहणं च करणीयम् |.