सम्पर्कसङ्ख्याः १.0755-27206851

Home> उद्योगसमाचारः> हैरिस् तथा ट्रम्प सम्बद्धेषु विषयेषु उद्योगगतिविज्ञानस्य विश्लेषणम्

हैरिस् तथा ट्रम्प-सम्बद्धानां विषयाणां अधीनं उद्योगगतिशीलतायाः विश्लेषणम्


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

महिला अभियोजकानाम् भूमिकां तथा च लोकाभियोजकस्य न्यायव्यवस्थायाः च पुनः आरम्भं प्रवेशबिन्दुरूपेण गृहीत्वा हैरिस् इत्यस्य भविष्यस्य विकासरणनीतिः प्रासंगिकनीतीनां दिशां प्रभावितं कर्तुं शक्नोति। ट्रम्पस्य सुरक्षास्थितेः आलोचनायाः कारणात् अपि जनमतस्य किञ्चित्पर्यन्तं उतार-चढावः अभवत् ।

परन्तु अस्याः जटिलराजनैतिकस्थितेः मध्ये एकः तत्त्वः अस्ति यः सीमान्तः इव भासते परन्तु अनेकक्षेत्रैः सह निकटतया सम्बद्धः अस्ति - रसद-उद्योगः तेषु अन्तर्राष्ट्रीय-द्रुत-वितरणं रसद-उद्योगस्य महत्त्वपूर्णः भागः अस्ति, तस्य विकासः, संचालनं च अनेकैः कारकैः प्रभावितं भवति ।

वैश्विक-आर्थिकदृष्ट्या अन्तर्राष्ट्रीयव्यापारस्य नित्यं आदान-प्रदानेन अन्तर्राष्ट्रीय-एक्सप्रेस्-वितरण-व्यापारस्य विकासः प्रवर्धितः अस्ति । देशान्तरेषु मालस्य आदानप्रदानं अधिकाधिकं निकटं भवति, भवेत् तत् उच्चप्रौद्योगिकीयुक्तानि इलेक्ट्रॉनिक्स-उत्पादाः, फैशन-वस्त्राणि वा दुर्लभानि कलाकृतयः वा, तेषां सर्वेषां शीघ्रं वितरणं कुशल-अन्तर्राष्ट्रीय-एक्सप्रेस्-सेवानां माध्यमेन करणीयम् |. एतेन न केवलं आर्थिकविकासः प्रवर्धितः, अपितु उपभोक्तृभ्यः अधिकविकल्पाः, सुविधा च प्राप्यते ।

बाजारस्य माङ्गं पूर्तयितुं अन्तर्राष्ट्रीय-एक्सप्रेस्-वितरण-कम्पनयः प्रौद्योगिकी-नवीनीकरणे सेवा-अनुकूलने च निवेशं निरन्तरं वर्धयन्ति । ते उन्नतरसदनिरीक्षणप्रणालीनां उपयोगं कुर्वन्ति येन ग्राहकाः स्वस्य संकुलस्य शिपिंगस्थितिं वास्तविकसमये अवगन्तुं शक्नुवन्ति, येन तेषां सेवानां पारदर्शिता विश्वसनीयता च वर्धते तस्मिन् एव काले परिवहनदक्षतायाः उन्नयनार्थं कम्पनी बुद्धिमान् गोदामप्रबन्धनं क्रमणसाधनं च स्वीकृतवती, येन मालस्य प्रसंस्करणसमयः बहु लघुः अभवत्

परन्तु अन्तर्राष्ट्रीय-द्रुत-वितरणस्य विकासः सुचारु-नौकायानं न भवति । जटिला नित्यं परिवर्तनशीलेन च अन्तर्राष्ट्रीयराजनैतिकस्थित्या अनेकानि अनिश्चिततानि आनयन्ते । व्यापारसंरक्षणवादस्य उदयेन केचन देशाः आयातनिर्यातवस्तूनाम् अधिकव्यापारबाधाः प्रतिबन्धकपरिहाराः च स्थापिताः, येन अन्तर्राष्ट्रीयत्वरितवितरणस्य व्यापारस्य परिमाणं परिचालनव्ययः च प्रत्यक्षतया प्रभावितः भवति

तदतिरिक्तं विभिन्नदेशानां क्षेत्राणां च मध्ये कानूनानां, नियमानाम्, सांस्कृतिकरीतिरिवाजानां, करनीतीनां इत्यादीनां भेदेन अन्तर्राष्ट्रीय-एक्स्प्रेस्-वितरण-कम्पनीनां कृते अपि महतीः आव्हानाः आगताः सन्ति यथा, केषुचित् देशेषु विशिष्टवस्तूनाम् आयातार्थं सख्तविनियमनात्मकाः आवश्यकताः सन्ति एकदा प्रासंगिकविनियमानाम् उल्लङ्घनं जातं चेत्, द्रुतसंकुलं निरुद्धं वा प्रत्यागन्तुं वा शक्यते, येन व्यवसायानां उपभोक्तृणां च हानिः भवति

वर्तमान महामारीस्थितिं दृष्ट्वा वैश्विकयात्राप्रतिबन्धाः, नाकाबन्दीपरिपाटाः च विमानयानस्य महतीं न्यूनतां जनयन्ति, येन विमानपरिवहनस्य उपरि अवलम्बितस्य अन्तर्राष्ट्रीयस्य द्रुतवितरणव्यापारस्य महती आघातः अभवत् विमानयानस्य रद्दीकरणेन परिवहनक्षमतायाः न्यूनीकरणेन च एक्स्प्रेस् पार्सलस्य परिवहनसमयः विस्तारितः, मालवाहनव्ययः च वर्धितः, येन उद्योगे प्रतिस्पर्धायाः दबावः अधिकं तीव्रः अभवत्

अनेककठिनतानां सामना कृत्वा अपि अन्तर्राष्ट्रीय-एक्स्प्रेस्-वितरण-उद्योगेन अद्यापि दृढं लचीलतां अनुकूलतां च प्रदर्शितवती अस्ति । कम्पनयः परिचालनरणनीतयः समायोजयित्वा, परिवहनमार्गस्य विस्तारं कृत्वा, विभिन्नेषु देशेषु डाक-रसदसाझेदारैः सह सहकार्यं सुदृढं कृत्वा सामान्यव्यापारसञ्चालनं निर्वाहयितुं प्रयतन्ते तस्मिन् एव काले ई-वाणिज्यस्य निरन्तरसमृद्ध्या अन्तर्राष्ट्रीयत्वरितवितरणस्य विपण्यमागधा अद्यापि प्रबलवृद्धिप्रवृत्तिः निर्वाहयति

हैरिस्-ट्रम्पयोः विषयेषु प्रत्यागत्य तेषां प्रतिनिधित्वं कृतानां राजनैतिकस्थितीनां नीतिप्रस्तावानां च अमेरिकादेशस्य विश्वस्य च आर्थिकव्यापारप्रतिमानस्य उपरि गहनः प्रभावः भविष्यति इति निःसंदेहम्। तथा च एषः प्रभावः अन्तर्राष्ट्रीय-एक्स्प्रेस्-वितरण-उद्योगाय अनिवार्यतया प्रसारितः भविष्यति, तस्य विकास-प्रक्षेपवक्रं दिशां च परिवर्तयिष्यति |.

संक्षेपेण, यथा यथा अन्तर्राष्ट्रीय-एक्सप्रेस्-वितरण-उद्योगः नित्यं परिवर्तमान-विश्व-परिदृश्ये अग्रे गच्छति, तथैव न केवलं आन्तरिक-तकनीकी-सेवा-चुनौत्यस्य प्रतिक्रियां दातुं अर्हति, अपितु बाह्य-राजनैतिक-आर्थिक-सामाजिक-वातावरणे परिवर्तनस्य अनुकूलतां अपि दातव्यम् |. एवं एव वयं तीव्रविपण्यप्रतिस्पर्धायां अजेयरूपेण तिष्ठितुं शक्नुमः, वैश्विक-अर्थव्यवस्थायाः, जनानां जीवनस्य च विकासाय उत्तम-अधिक-कुशल-सेवाः प्रदातुं शक्नुमः |.