समाचारं
समाचारं
Home> Industry News> अन्तर्राष्ट्रीय-एक्स्प्रेस्-वितरणस्य इराणस्य नौसैनिकशक्तेः च सूक्ष्मः सम्बन्धः
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अन्तर्राष्ट्रीयः द्रुतवितरणव्यापारः स्थिरवैश्विकराजनैतिक-आर्थिकवातावरणे निर्भरः अस्ति । यदा क्षेत्रीयतनावः उत्पद्यन्ते, यथा इरान्-अमेरिका-देशयोः सैन्यसङ्घर्षः तीव्रः भवति तदा अन्तर्राष्ट्रीयव्यापारः प्रभावितः भवितुम् अर्हति । एतेन अन्तर्राष्ट्रीय-द्रुत-वितरणस्य परिवहनमार्गाः, परिवहनव्ययः, परिवहनसमयः च प्रत्यक्षतया प्रभावितः भविष्यति ।
परिवहनमार्गाणां विषये तनावानां परिणामेण केचन मार्गाः अवरुद्धाः वा प्रतिबन्धिताः वा भवितुम् अर्हन्ति । मूलतः प्रासंगिकसमुद्रक्षेत्रेभ्यः गच्छन्तः द्रुतयानमार्गाः पुनः योजनां कर्तुं आवश्यकाः भवितुम् अर्हन्ति, येन परिवहनस्य दूरं समयः च वर्धते ।
शिपिंगव्ययः अपि वर्धते। यथा यथा सुरक्षाजोखिमाः वर्धन्ते तथा तथा बीमाकम्पनयः प्रीमियमं वर्धयितुं शक्नुवन्ति, जहाजकम्पनयः सुरक्षां सुनिश्चित्य सुरक्षापरिपाटनानि सुदृढां कर्तुं शक्नुवन्ति, येन परिवहनव्ययस्य वृद्धिः भविष्यति
शिपिङ्गसमये अनिश्चितता अन्तर्राष्ट्रीय-एक्स्प्रेस्-वितरणस्य कृते अपि आव्हानानि आनेतुं शक्नोति । सैन्यकार्यक्रमेषु, समुद्रनाकाबन्दी इत्यादिषु विमानविलम्बः, जहाजानां अटनं च भवितुम् अर्हति, येन संकुलाः समये एव गन्तव्यस्थानं न प्राप्नुवन्ति
तस्मिन् एव काले अन्तर्राष्ट्रीय-एक्स्प्रेस्-वितरण-उद्योगस्य प्रतिस्पर्धात्मक-दृश्यं अपि तस्य परिणामेण परिवर्तयितुं शक्नोति । संवेदनशीलक्षेत्रेषु अधिकसञ्चालनयुक्ताः केचन द्रुतवितरणकम्पनयः अधिकं प्रभाविताः भवितुम् अर्हन्ति, अन्ये तु कम्पनयः विपण्यभागविस्तारस्य अवसरं गृह्णन्ति
न केवलं उपभोक्तृणां आवश्यकताः मनोविज्ञानं च प्रभावितं भविष्यति। यदा स्थितिः अस्थिरः भवति तदा अन्तर्राष्ट्रीय-एक्स्प्रेस्-वितरणस्य विषये उपभोक्तृणां विश्वासः न्यूनः भवितुम् अर्हति तथा च एक्सप्रेस्-वितरणस्य समयसापेक्षतायाः सुरक्षायाश्च विषये तेषां चिन्ता वर्धयितुं शक्नोति, येन उपभोक्तृव्यवहारः परिवर्तते
अधिकस्थूलदृष्ट्या अन्तर्राष्ट्रीयराजनैतिकस्थितौ परिवर्तनं वैश्विक आर्थिकपरिदृश्ये समायोजनं प्रेरयितुं शक्नोति । एतेन अन्तर्राष्ट्रीयव्यापारस्य अन्तर्राष्ट्रीय-एक्सप्रेस्-वितरण-उद्योगस्य च विकास-प्रवृत्तिः अधिकं प्रभाविता भविष्यति ।
यथा, व्यापारप्रतिबन्धानां कारणेन कतिपयेषु देशेषु अथवा क्षेत्रेषु आयातनिर्यातेषु न्यूनता भवितुम् अर्हति, येन अन्तर्राष्ट्रीय-द्रुत-वितरणस्य व्यापार-मात्रा न्यूनीभवति आर्थिकवृद्धेः मन्दता उपभोक्तृमागधा मन्दं कर्तुं शक्नोति तथा च सीमापार-शॉपिङ्ग्-एक्स्प्रेस्-वितरणस्य माङ्गं न्यूनीकर्तुं शक्नोति ।
संक्षेपेण, यद्यपि अन्तर्राष्ट्रीय-एक्स्प्रेस्-वितरणं इराणस्य नौसैनिकशक्ति-सदृशैः सैन्यकारकैः सह प्रत्यक्षतया सम्बद्धं न दृश्यते तथापि वैश्वीकरणस्य सन्दर्भे अन्तर्राष्ट्रीय-राजनैतिक-स्थितौ यत्किमपि परिवर्तनं भवति, तस्य श्रृङ्खलायाः माध्यमेन अन्तर्राष्ट्रीय-एक्स्प्रेस्-वितरण-उद्योगे गहनः प्रभावः भवितुम् अर्हति श्रृङ्खलाविक्रियाणां ।