सम्पर्कसङ्ख्याः १.0755-27206851

Home> Industry News> जापानस्य पर्यटनस्य वर्तमानस्थितिः वैश्विकव्यापारे सम्भाव्यपरिवर्तनानि च

जापानीपर्यटनस्य वर्तमानस्थितिः वैश्विकव्यापारे सम्भाव्यपरिवर्तनानि च


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अद्यत्वे यदा वैश्विक-अर्थव्यवस्था निकटतया सम्बद्धा अस्ति तदा जापानस्य पर्यटन-उद्योगे उतार-चढावः श्रृङ्खला-प्रतिक्रियाणां श्रृङ्खलां प्रेरयितुं शक्नोति । व्यापारस्य दृष्ट्या पर्यटनसम्बद्धानां वस्तूनाम् सेवानां च आपूर्तिमागधायां प्रत्यक्षः प्रभावः भविष्यति । यथा स्मृतिचिह्नानां उत्पादनं विक्रयं च, स्थानीयविशेषतानां आपूर्तिः इत्यादयः ।

पर्यटनविपण्ये परिवर्तनस्य प्रभावः अन्तर्राष्ट्रीयरसदस्य, द्रुतवितरण-उद्योगस्य च उपरि अपि भवति यस्य अवहेलना कर्तुं न शक्यते । पर्यटनऋतौ मूलतः माङ्गल्याः पूर्तये सज्जीकृतानां बहूनां मालानाम् पर्यटकानाम् संख्यायाः न्यूनतायाः कारणेन पश्चात्तापः भवितुम् अर्हति अस्य अर्थः अस्ति यत् संसाधनानाम् अपव्ययः, व्ययवृद्धिः च परिहरितुं रसद-वितरण-कम्पनीनां परिवहन-वितरण-योजनानां पुनः समायोजनस्य आवश्यकता वर्तते

तस्मिन् एव काले जापानस्य पर्यटन-उद्योगे परिवर्तनेन सीमापारं ई-वाणिज्यम् अपि प्रभावितं भवितुम् अर्हति । अनेकाः पर्यटकाः स्वयात्रायाः समये स्थानीयविशेषपदार्थानाम् क्रयणं करिष्यन्ति यदि पर्यटकानाम् संख्या न्यूनीभवति तर्हि ई-वाणिज्यमञ्चानां माध्यमेन जापानी-उत्पादानाम् क्रयणस्य माङ्गल्यं वर्धयितुं शक्यते । एतेन अन्तर्राष्ट्रीय-एक्स्प्रेस्-वितरणस्य कृते नूतनाः व्यापार-अवकाशाः, आव्हानानि च आगमिष्यन्ति | एकतः द्रुतवितरणकम्पनीनां सीमापार-ई-वाणिज्य-संकुलस्य कृते स्वस्य प्रसंस्करणक्षमतां वर्धयितुं आवश्यकता वर्तते, अपरतः तेषां सम्भाव्यजटिल-सीमाशुल्क-परिवेक्षणस्य, कर-नीतीनां च निवारणं करणीयम्;

तदतिरिक्तं भूकम्पादि प्राकृतिक आपदाः जापानस्य आधारभूतसंरचनायाः अपि क्षतिं जनयितुं शक्नुवन्ति, यत्र परिवहनजालं, रसदस्य, गोदामस्य च सुविधाः सन्ति एतेन अन्तर्राष्ट्रीय-एक्स्प्रेस्-वितरणस्य परिवहनदक्षतां सेवागुणवत्ता च प्रत्यक्षतया प्रभाविता भविष्यति । मार्गाणां, पतितानां सेतुनां च क्षतिः जहाजमार्गेषु परिवर्तनं विलम्बं च जनयितुं शक्नोति, यदा तु गोदामानां क्षतिः नष्टः अथवा क्षतिग्रस्तः मालः भवितुम् अर्हति

अधिकस्थूलदृष्ट्या जापानस्य पर्यटन-उद्योगस्य उतार-चढावः अपि वैश्विक-अर्थव्यवस्थायाः अनिश्चिततां नाजुकतां च प्रतिबिम्बयति । अस्याः पृष्ठभूमितः अन्तर्राष्ट्रीय-एक्सप्रेस्-वितरण-उद्योगस्य विविध-आपातकाल-अनुकूलतायै अधिक-लचीलानां, शक्तिशालिनां च प्रतिक्रिया-रणनीतयः आवश्यकाः सन्ति ।

एतेषां आव्हानानां सामना कर्तुं अन्तर्राष्ट्रीय-एक्स्प्रेस्-वितरण-कम्पनीभिः सर्वैः पक्षैः सह सहकार्यं सुदृढं कर्तुं आवश्यकम् अस्ति । जापानदेशे स्थानीयआपूर्तिकर्ताभिः, ई-वाणिज्यमञ्चैः, सरकारीविभागैः च सह निकटसञ्चारं निर्वाहयन्तु, बाजारगतिशीलतायाः नीतिपरिवर्तनानां च विषये अवगताः भवन्तु, परिवहनयोजनानां संसाधनविनियोगस्य च अनुकूलनं कुर्वन्तु।

तस्मिन् एव काले पूर्वमेव जोखिममूल्यांकनं प्रतिक्रियापरिमाणं च कर्तुं बृहत्दत्तांशविश्लेषणं कृत्रिमबुद्धिपूर्वसूचना इत्यादीनां उन्नततांत्रिकसाधनानाम् उपयोगः भवति यथा, ऐतिहासिकदत्तांशस्य, विपण्यप्रवृत्तीनां च विश्लेषणं कृत्वा वयं पर्यटनऋतौ माङ्गल्यपरिवर्तनस्य, भूकम्पादिविपदानां सम्भाव्यप्रभावानाम् पूर्वानुमानं कर्तुं शक्नुमः, तस्मात् परिवहनयोजनानि, सूचीप्रबन्धनं च पूर्वमेव समायोजितुं शक्नुमः

संक्षेपेण, यद्यपि जापानस्य पर्यटन-उद्योगस्य वर्तमान-स्थितिः स्थानीय-घटना अस्ति तथापि वैश्विक-व्यापार-मञ्चे तरङ्गाः उत्पन्नाः, अन्तर्राष्ट्रीय-एक्सप्रेस्-वितरण-उद्योगस्य कृते अधिकानि आवश्यकतानि, आव्हानानि च उत्थापितानि केवलं निरन्तरं नवीनतां कृत्वा परिवर्तनस्य अनुकूलनं कृत्वा एव अन्तर्राष्ट्रीय-एक्सप्रेस्-वितरण-उद्योगः जटिले नित्यं परिवर्तनशील-वैश्विक-आर्थिक-वातावरणे निरन्तरं विकसितुं शक्नोति