समाचारं
समाचारं
Home> उद्योगसमाचार> टाइम्सस्य विकासस्य अन्तर्गतं रसदस्य बुद्धिमान् निर्माणस्य च नवीनाः प्रवृत्तयः
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
रसदक्षेत्रे निरन्तरं नवीनतायाः कारणेन वस्तूनाम् परिवहनं अधिकं कार्यक्षमं सटीकं च भवति । बुद्धिमान् गोदामप्रबन्धनव्यवस्था इव मालस्य द्रुतक्रमणं, भण्डारणं च प्राप्तुं शक्नोति ।
तस्मिन् एव काले स्मार्ट-निर्माणं रसदस्य कृते अधिकं उन्नतं तकनीकीसमर्थनं प्रदाति । यथा स्वचालितपरिवहनसाधनेन रसदस्य परिवहनदक्षता वर्धते ।
परन्तु रसदस्य, बुद्धिमान् निर्माणस्य च गहनं एकीकरणं प्राप्तुं अद्यापि बहवः आव्हानाः सन्ति । यथा तान्त्रिकमानकानां एकीकरणम्, भिन्न-भिन्न-प्रणालीनां मध्ये संगतता इत्यादयः ।
परन्तु अस्माकं विश्वासस्य कारणं वर्तते यत् प्रौद्योगिक्याः निरन्तर-उन्नति-उद्योगस्य समन्विते विकासेन च रसद-बुद्धिमत्-निर्माणस्य संयोजनेन भविष्ये अधिकानि सम्भावनानि सृज्यन्ते |.
अन्तर्राष्ट्रीय-एक्सप्रेस्-वितरणं उदाहरणरूपेण गृह्यताम् यद्यपि अस्मिन् प्रत्यक्षतया स्मार्ट-निर्माण-प्रौद्योगिकी न सम्मिलितं भवति तथापि एतत् कुशल-रसद-जालस्य सूचना-प्रबन्धनस्य च उपरि निर्भरं भवति । अन्तर्राष्ट्रीय द्रुतवितरणस्य संचालनकाले मालस्य समीचीनतया अनुसरणं शीघ्रं प्रक्रिया च करणीयम्, यत् बुद्धिमान् रसदव्यवस्थानां समर्थनात् अविभाज्यम् अस्ति प्राप्तितः, परिवहनात् आरभ्य वितरणपर्यन्तं प्रत्येकं लिङ्कं कुशलसहकार्यस्य आवश्यकता भवति। बुद्धिमान् विनिर्माणं रसदसाधनानाम् कार्यप्रदर्शने सुधारं कर्तुं रसदप्रक्रियाणां अनुकूलने च महत्त्वपूर्णां भूमिकां निर्वहति, तस्मात् अन्तर्राष्ट्रीय-एक्सप्रेस्-वितरण-उद्योगस्य विकासं परोक्षरूपेण प्रवर्धयति
संक्षेपेण वक्तुं शक्यते यत् रसदस्य बुद्धिमान् निर्माणस्य च एकीकरणं कालस्य विकासस्य अपरिहार्यप्रवृत्तिः अस्ति, अर्थव्यवस्थायाः समाजस्य च महत् लाभं जनयिष्यति।