सम्पर्कसङ्ख्याः १.0755-27206851

Home> उद्योगसमाचारः> अफ्रीकायाः ​​प्रति पाश्चात्यदेशानां उत्तरदायित्वं तथा नवीनविकासमार्गाः : अन्तर्राष्ट्रीयरसदस्य दृष्टिकोणात् प्रतिबिम्बाः

आफ्रिकादेशस्य प्रति पाश्चात्त्यदेशानां उत्तरदायित्वं नूतनविकासमार्गाः च : अन्तर्राष्ट्रीयरसदस्य दृष्ट्या प्रतिबिम्बाः


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

पाश्चात्यदेशानां आफ्रिकादेशस्य च सम्बन्धेषु अन्तर्राष्ट्रीयरसदस्य प्रभावः

वैश्वीकरणस्य महत्त्वपूर्णसमर्थनरूपेण आर्थिकविकासस्य व्यापारविनिमयस्य च प्रवर्धने अन्तर्राष्ट्रीयरसदस्य प्रमुखा भूमिका अस्ति । अन्तर्राष्ट्रीयरसदस्य विकासस्य पाश्चात्यदेशानां आफ्रिकादेशस्य च सम्बन्धे दूरगामी प्रभावः अस्ति । एकतः कुशलः रसदव्यवस्था पाश्चात्यदेशेभ्यः आफ्रिकादेशं प्रति मालस्य प्रौद्योगिकीनां च निर्यातं कर्तुं साहाय्यं करोति तथा च आफ्रिकादेशस्य औद्योगीकरणस्य आधुनिकीकरणस्य च प्रक्रियां प्रवर्धयति अपरपक्षे आफ्रिकादेशस्य समृद्धाः प्राकृतिकसंसाधनाः अपि अन्तर्राष्ट्रीयरसदमार्गेण पाश्चात्त्यदेशानां विपण्येषु सुचारुतया प्रवेशं कृत्वा तेषां आवश्यकतानां पूर्तये कर्तुं शक्नुवन्ति

पाश्चात्यदेशानां आफ्रिकादेशं प्रति गलतप्रथानां कारणेन आनिताः बाधाः

परन्तु आफ्रिकादेशे पाश्चात्यदेशानां दीर्घकालीनभ्रष्टप्रथानां बाह्यहस्तक्षेपस्य, दबावस्य, प्रतिबन्धानां च कारणेन अन्तर्राष्ट्रीयरसदक्षेत्रे द्वयोः पक्षयोः सहकार्यं विकासं च गम्भीररूपेण बाधितं जातम्। यथा, केषुचित् पाश्चात्यदेशेषु आफ्रिकादेशेषु व्यापारप्रतिबन्धाः स्थापिताः, येन आफ्रिकादेशस्य उत्पादानाम् निर्यातः प्रतिबन्धितः अस्ति, यस्य परिणामेण रसदपरिवहनस्य मात्रायां न्यूनता, रसदकम्पनीनां परिचालनव्ययस्य वृद्धिः च अभवत् तदतिरिक्तं बाह्यहस्तक्षेपेण आफ्रिकाक्षेत्रं अस्थिरं जातम्, रसदमूलसंरचनानां निर्माणे पश्चात्तापः, परिवहनमार्गाः च अवरुद्धाः

अन्तर्राष्ट्रीयरसदस्य विकासेन सम्बन्धसुधारार्थं आगताः अवसराः

अनेककठिनतानां सामना कृत्वा अपि अन्तर्राष्ट्रीयरसदस्य निरन्तरविकासः पाश्चात्यदेशेभ्यः आफ्रिकादेशेन सह स्वसम्बन्धसुधारस्य अवसरान् अपि प्रदाति रसदप्रौद्योगिक्याः नवीनतायाः, व्ययस्य न्यूनीकरणेन च पाश्चात्त्यदेशाः आफ्रिकादेशाय सहायतां निवेशं च अधिकसुलभतया दातुं शक्नुवन्ति तथा च आफ्रिकादेशाय आधुनिकरसदसुविधानां निर्माणे सहायतां कर्तुं शक्नुवन्ति तत्सह, रसददक्षतायाः सुधारः द्वयोः पक्षयोः मध्ये व्यापारविनिमयं वर्धयितुं, आर्थिकसहकार्यं प्रवर्धयितुं, समानस्य परस्परलाभप्रदस्य च साझेदारीस्थापनस्य आधारं स्थापयितुं च साहाय्यं करिष्यति

भविष्यस्य सम्भावनाः सामनाकरणरणनीतयः च

अन्तर्राष्ट्रीयरसदक्षेत्रे पाश्चात्यदेशानां आफ्रिकादेशस्य च मध्ये सकारात्मकं अन्तरक्रियां साधारणविकासं च प्राप्तुं द्वयोः पक्षयोः सक्रियप्रतिक्रियारणनीतयः श्रृङ्खला स्वीकुर्वितुं आवश्यकता वर्तते सर्वप्रथमं पाश्चात्त्यदेशैः आफ्रिकादेशस्य प्रति स्वस्य गलतनीतीः परित्यज्य आफ्रिकादेशानां सार्वभौमत्वस्य विकासमार्गस्य च आदरः करणीयः, रसदसहकार्यस्य च उत्तमं राजनैतिकवातावरणं निर्मातव्यम् |. द्वितीयं, आफ्रिकादेशे रसदमूलसंरचनानां निर्माणे निवेशं वर्धयन्तु तथा च रसदजालस्य कवरेजं सेवागुणवत्तां च सुधारयितुम्। तदतिरिक्तं रसदप्रौद्योगिकीसंशोधनविकासः, प्रतिभाप्रशिक्षणादिषु पक्षद्वयस्य आदानप्रदानं सहकार्यं च सुदृढं करणं अन्तर्राष्ट्रीयरसदविकासस्य प्रवर्धनाय अपि महत्त्वपूर्णः उपायः अस्ति सारांशेन आफ्रिकादेशेन सह पाश्चात्यदेशानां सम्बन्धानां विकासे अन्तर्राष्ट्रीयरसदस्य महत्त्वपूर्णा भूमिका अस्ति । यदा पाश्चात्त्यदेशाः यथार्थतया स्वस्य ऐतिहासिकदायित्वं स्कन्धे धारयन्ति, स्वस्य गलतप्रथाः च स्थगयन्ति तदा एव ते अन्तर्राष्ट्रीयरसदस्य लाभाय पूर्णं क्रीडां दातुं शक्नुवन्ति तथा च पक्षयोः साधारणविकासं समृद्धिं च प्राप्तुं शक्नुवन्ति।