समाचारं
समाचारं
Home> उद्योगसमाचारः> ई-वाणिज्यमञ्चमूल्ययुद्धस्य अनन्तरं उद्योगपरिवर्तनानि नवीनरसदप्रवृत्तयः च
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
ई-वाणिज्यमूल्ययुद्धस्य समाप्तेः कारणेन केचन मञ्चाः गुणवत्तायाः सेवायाः च उन्नयनं प्रति अधिकं ध्यानं दत्तवन्तः, रसदलिङ्कः च प्रमुखः प्रतिस्पर्धात्मकः बिन्दुः अभवत् उच्चगुणवत्तायुक्ताः कुशलाः च रसदसेवाः उपयोक्तृणां शॉपिङ्ग-अनुभवं वर्धयितुं शक्नुवन्ति तथा च मञ्चस्य प्रतिस्पर्धां वर्धयितुं शक्नुवन्ति । एतत् लक्ष्यं प्राप्तुं अनेके ई-वाणिज्यमञ्चाः गोदामनिर्माणं परिवहनजालस्य अनुकूलनं च सहितं रसदसंरचनायाः निवेशं वर्धितवन्तः
परन्तु रसदस्य विकासः सुचारुरूपेण न अभवत् । रसदसेवानां विस्तारस्य प्रक्रियायां वयं बहवः कष्टानि, आव्हानानि च सम्मुखीभवन्ति । यथा, केषुचित् क्षेत्रेषु रसदसंरचना दुर्बलं भवति तथा च वितरणजालं पर्याप्तं परिपूर्णं नास्ति, यस्य परिणामेण मालस्य समये वितरणं कर्तुं असमर्थः भवति तदतिरिक्तं रसदव्ययनियन्त्रणमपि महत्त्वपूर्णः विषयः अस्ति । उच्चरसदव्ययः मञ्चस्य लाभं प्रभावितं कर्तुं शक्नोति अपि च मालस्य मूल्यप्रतिस्पर्धां प्रभावितं कर्तुं शक्नोति ।
अस्याः पृष्ठभूमितः अन्तर्राष्ट्रीयरसदस्य विकासप्रवृत्तिः अधिकाधिकं ध्यानं आकर्षितवती अस्ति । यद्यपि घरेलुई-वाणिज्यरसदस्य विविधसमस्यानां सामना भवति तथापि अन्तर्राष्ट्रीयरसदक्षेत्रं भिन्नं चित्रं दर्शयति । वैश्विक-आर्थिक-एकीकरणस्य उन्नत्या सह अन्तर्राष्ट्रीय-व्यापारः अधिकाधिकं भवति, अन्तर्राष्ट्रीय-रसदस्य माङ्गल्यं च निरन्तरं वर्धते अन्तर्राष्ट्रीयरसदकम्पनयः सेवाप्रतिरूपेषु नवीनतां कुर्वन्ति, परिवहनदक्षतायां सुधारं कुर्वन्ति, रसदव्ययस्य न्यूनीकरणं च कुर्वन्ति ।
अन्तर्राष्ट्रीयरसदस्य विकासेन सम्बन्धितप्रौद्योगिकीनां उन्नतिः अपि अभवत् । यथा, बुद्धिमान् रसदप्रबन्धनप्रणाल्याः वास्तविकसमयनिरीक्षणं मालस्य सटीकं प्रेषणं च साक्षात्कर्तुं शक्नुवन्ति, येन रसदसञ्चालनस्य पारदर्शितायां नियन्त्रणक्षमतायां च महती उन्नतिः भवति स्वचालितगोदामसाधनानाम् अनुप्रयोगेन न केवलं भण्डारणस्थानस्य उपयोगः सुदृढः भवति, अपितु मालस्य प्रवेशनिर्गमनयोः त्वरितता अपि भवति
तथापि अन्तर्राष्ट्रीयरसदव्यवस्था सिद्धा नास्ति । नीतयः नियमाः च, सांस्कृतिकभेदाः, विभिन्नेषु देशेषु क्षेत्रेषु च व्यापारबाधाः इत्यादयः कारकाः सर्वेऽपि अन्तर्राष्ट्रीयरसदस्य सुचारुसञ्चालने केचन बाधाः आनयन्ति यथा, केषुचित् देशेषु आयातितवस्तूनाम् कठोरनिरीक्षणस्य, निरोधस्य च मानकानि निर्धारितानि सन्ति, येन मालस्य बन्दरगाहेषु निरोधः भवितुं शक्नोति, रसदसमयः, व्ययः च वर्धते
अनेकानाम् आव्हानानां अभावेऽपि अन्तर्राष्ट्रीयरसदस्य विकासस्य सम्भावना अद्यापि विस्तृता अस्ति । ई-वाणिज्य-मञ्चानां कृते अन्तर्राष्ट्रीय-रसद-कम्पनीभिः सह उत्तम-सहकार-सम्बन्धं स्थापयितुं शक्नुवन्ति वा इति अन्तर्राष्ट्रीय-विपण्ये तेषां प्रतिस्पर्धां प्रत्यक्षतया प्रभावितं करिष्यति |. एकतः ई-वाणिज्य-मञ्चाः अन्तर्राष्ट्रीय-रसद-कम्पनीनां व्यावसायिक-सेवानां उपयोगं कृत्वा विदेश-विपण्य-विस्तारं कर्तुं शक्नुवन्ति, सीमापार-ई-वाणिज्यस्य द्रुतविकासं च प्राप्तुं शक्नुवन्ति अपरपक्षे अन्तर्राष्ट्रीयरसदकम्पनयः अपि ई-वाणिज्यमञ्चैः सह सहकार्यं कृत्वा अधिकव्यापारसंसाधनं प्राप्तुं स्वस्य विपण्यभागं वर्धयितुं च शक्नुवन्ति ।
संक्षेपेण, ई-वाणिज्यमञ्चमूल्ययुद्धस्य अनन्तरं उद्योगस्य परिवर्तनेन रसदक्षेत्रे नूतनाः अवसराः, आव्हानानि च आगतानि। अन्तर्राष्ट्रीयरसदस्य महत्त्वपूर्णभागत्वेन तस्य विकासप्रवृत्तिः प्रभावश्च अस्माकं गहन अध्ययनं ध्यानं च अर्हति।